भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १६७

विकिस्रोतः तः

निक्षुभार्कव्रतवर्णनम्

।। सुमंतुरुवाच ।। ।।
षष्ठ्यां चाप्यथ सप्तम्यां नियता ब्रह्मचारिणी ।।
वर्षमेकं न भुंक्ते या महाभागजिगीषया ।। १ ।।
वर्षांति प्रतिमां कृत्वा निक्षुभांकेति विश्रुताम् ।!
स्नानाद्यं च विधिं कृत्वा पूर्वोक्तं लभते गुणम्।।२।।
जांबूनदमयैर्यानैश्चतुर्द्वारैरलंकृते ।।
गत्वादित्यपुरे रम्ये अशेषं विंदते फलम् ।। ३ ।।
सौरादिसर्वलोकेषु भोगान्भुक्त्वा यथेप्सितान् ।।
क्रमादागत्य लोकेऽस्मिन्राजानं पतिमाप्नुयात् ।। ४ ।।
या नार्युपवसेदेवं कृष्णामेकां तु सप्तमीम् ।।
सा गच्छेत्परमं स्थानं भानोरमिततेजसः ।। ५ ।।
वर्षांते प्रतिमां कृत्वा शालिपिष्टमयीं शुभाम् ।।
पीतानुलेपनैर्माल्यैः पीतवस्त्रैश्च पूजयेत् ।।
पूर्वोक्तमखिलं कृत्वा भास्कराय निवेदयेत् ।। ६ ।।
सप्तभीमैर्महायानैर्दंतिचामीकरप्रभैः ।।
वर्षकोटिशतं साग्रं सूर्यलोके महीयते ।। ७ ।।
सौरलोकादिलोकेषु भुक्त्वा भोगान्नराधिप ।।
क्रमादागत्य लोकेऽस्मिन्य थेष्टं विंदते पतिम् ।।
सर्वलक्षणसंपन्नं धनधान्यसमन्वितम् ।। ८ ।।
कृष्णपक्षे तु सप्तम्यां या नारी तु दृढव्रता ।।
।। ९ ।। वर्षांते सर्वगंधाढ्यं निक्षुभार्कं निवेदयेत् ।।
सुवर्णमणिमुक्ताभ्यां भोजयित्वा मगांगनाम् ।।1.167.१०।।
सुविचित्रैर्महायानैर्दिव्यगंधर्वशोभितैः।।
सा वै युगसहस्राणि सूरलोके नराधिप ।।११।।
यथेष्टं भानवे लोके भोगान्भुक्त्वा तु कृत्स्नशः ।।
क्रमादागत्य लोकेस्मिन्राजन्तं विंदते पतिम् ।।१२।।
एवं या कुरुते राजन्व्रतं पापभयापहम् ।।
निक्षुभार्कमिदं पुण्यं सा याति परमं पदम् ।। १३ ।।
वर्षमेकं महाबाहो श्रद्धया परयान्वितः ।।
वर्षांते वै भोजयेद्वीर दांपत्यं भोजकेषु वै ।।१४।।
भोजयित्वा तु दांपत्यं भोगकानां महाबलैः ।।
पूजयेद्गंधमाल्यैस्तु वासोभिः कुरुनंदन ।। १५ ।।
कृत्वा ताम्रमये पात्रे वज्रपूर्णैरलंकृतम् ।।
निक्षुभार्कं तु सौवर्णं दत्त्वा ताभ्यां तु शक्तितः ।। १६ ।।
निक्षुभा भोजिका ज्ञेया भोजकोऽर्कः प्रकीर्तितः ।।
तस्मात्तौ पूजयेत्सौरीश्वरवच्छ्रद्धयान्वितः ।। १७ ।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मेषु निक्षुभार्कव्रतं नाम सप्तषष्ट्युत्तरशततमोऽध्यायः ।। १६७