भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १६०

विकिस्रोतः तः

सूर्यावतारवर्णनम्

।। शतानीक उवाच ।। ।।
अहो देवस्य चरितं भास्करस्य त्वयोदितम् ।।
ब्रह्मादयोऽपि यं नित्यं पूजयंति विधानतः ।। १ ।।
ब्रह्मा विष्णुः सुरा ब्रह्मंस्तमाराध्य दिवाकरम् ।।
ददृशुस्तस्य किंभूतं रूपं यत्तन्महाद्भुतम् ।। २ ।।
।। सुमंतुरुवाच ।। ।।
आराध्य देवमीशानं भास्करं सूतिवाचकम् ।।
कविष्णू कुरुशार्दूल जग्मतुस्तौ हिमाचलम् ।।३।।
गोपतेरंतिकं वीर प्रहृष्टौ विभुदर्शने ।।
कुंदेंदुसंनिभं द्रष्टुं कंजजश्चाच्युतश्च तौ ।।४।।
ददृशतुर्महात्मानं चंद्रार्धकृतशेखरम् ।।
पूजयंतं विवस्वंतं भास्करं वीरवन्नृप ।। ५ ।।
आर्च्योचतुर्महात्मानं कविष्णू तं त्रिलोचनम् ।।
भोभो भीम सुरश्रेष्ठ पश्यावामिह चागतौ ।। ६ ।।
श्रुत्वोवाच तयोर्वाक्यं कंजजस्याच्युतस्य च ।।
प्रणम्य शिरसा भूमौ कृत्वा पूजां विधानतः ।।७।।
उवाच मधुरं वाक्यं शिक्षाक्षरसमन्वितम् ।।
हर्ष गद्गदया वाचा दिशः सन्नादयन्निव ।। ८ ।।
किमाराध्य रविं प्राप्तौ सर्वदेववरं विभुम् ।।
कथ्यतां निखिलं देवौ परमं कौतुकं मम ।। ९ ।।
दृष्टवंतौ परं किंचिद्रूपं देवस्य शंकरम् ।।
अव्ययस्याप्रमेयस्य भानोरमिततेजसः ।।1.160.१ ०।।
निशम्य वचनं वीर शंकरस्य महात्मनः ।।
ऊचतुस्तौ महात्मानौ कविष्णू देवसत्तमौ ।।११।।
न तत्पश्यावहे रूपं यत्तत्परममद्भुतम् ।।
आराधयितुमेवापि ह्यागतौ तेंतिकं च तम् ।।१२।।
तस्मादाराधयामो हि एकीभूय विभावसुम्।।
गत्वोदयगिरिं पुण्यं पर्वतं कनकोज्ज्वलम्।।१३।।
श्रुत्वा तु वचनं वीर कंजजाच्युतयोर्हरः।।
तथेत्याह महाबाहो हर्षादुत्फुल्ललोचनः।। ।।१४।।
अथ ते राजशार्दूल विविगोगतयो नृप ।।
जग्मुस्तं पर्वतश्रेष्ठमुदयाचलमाशु वै ।।१५।।
तमासाद्य नगं पुण्यं शृंगैस्त्रिभिरलंकृतम् ।।
नाना धातुपिनद्धाङ्गं नानाधातुविभूषितम् ।। १६ ।।
आराधनाय विधिवद्यत्नं चक्रुर्विभावसोः ।।
स्तुवन्तस्ते समर्चंतो ध्यायंतश्च विभावसुम् ।। १७ ।।
दिव्यवर्षसहस्रांते तपंतः संस्थिता नगे ।।
पद्मासनगतो ब्रह्मा ध्यायमानो दिवाकरम् ।।१८।।
स्थाणुवत्संस्थितो भूमावूर्ध्वबाहुस्त्रिलोचनः ।।
पंचाग्निं भजमानस्तु स्थितो विष्णुरवाक्छिराः ।। १९ ।।
एवं वर्षसहस्रांते तपश्चक्रुः सुदारुणम् ।।
आराधयंतो विधिवद्गोपतिं पुत्रमालिनम् ।। 1.160.२० ।।
अथ ब्रह्मेशविष्णूनां कुर्वतां तप उत्तमम् ।।
तुतोष भगवान्भानुरुवाच च महीपते ।। २१ ।।
ब्रह्मञ्छंभो हरे ब्रूत मत्तः किमभिवांछथ ।।
तुष्टोहं भवतां दातु मिहायातो वरं स्वयम् ।। २२ ।।
।। सुमंतुरुवाच ।। ।।
निशम्य वचनं भानोः शांतं हृद्यं मनोरमम् ।।
प्रणम्य शिरसा केशा इदं वचमब्रुवन्।। ।। २३ ।।
कृतकृत्या वयं सर्वे प्रसादात्तव गोपते ।।
त्वामाराध्य पुरा देव त्वत्तः प्राप्य वरं शुभम् ।। २४ ।।
उत्पत्तिस्थितिनाशानां वयं सर्वे दिवाकर ।।
संभूयेह समर्था वै त्वत्प्रसादान्न संशयः ।। २५ ।।
किं त्वेकं देवदेवेश वरमिच्छामहे विभो ।।
यत्ते परमकं रूपं दुर्लभं दुर्दृशं तथा ।। २६ ।।
तस्मादस्माज्जगन्नाथ रूपं दर्शय तेऽच्युतम् ।।
सर्वदेवमयं यत्ते यत्त्वयोक्तं पुरानघ ।।२७।।
तेषां तद्वचनं श्रुत्वा ब्रह्मविष्ण्वीशभाषितम्।।
दर्शयामास तद्रूपमद्भुतं लोकपूजितम् ।। २८ ।।
अनेकवक्त्रशिरसमनेकाद्भुतदर्शनम् ।।
सर्वदेवमयं दिव्यं सर्वलोकमयं तथा ।। २९ ।।
भूः पादौ द्यौः शिरश्चापि तत्राग्नी लोचने मते ।।
पादांगुल्यः पिशाचाश्च हस्तांगुल्यश्च गुह्यकाः ।। 1.160.३० ।।
विश्वे देवाः स्मृतास्तस्य जंघासंघाः सुरोत्तमाः ।।
यक्षाः कुक्षिषु संलीनाः केशाश्चाप्सरसां गणाः ।।३१।।
दृष्टिधृष्ट्यश्च विपुलाः केशा वीरांशवः स्मृताः ।।
तारका रोमरूपाणि रोमाणि च महर्षयः ।।३२।।
बाहवो विदिशस्तस्य दिशः श्रोत्रे नराधिप।।
अश्विनौ श्रवणे चास्य नासा वायुर्महाबलः ।।३३।।
प्रसादश्च क्षमा चैव मनो धर्मस्तथैव च ।।
सत्यमस्याभवद्वाणी जिह्वा देवी सरस्वती ।। ३४ ।।
ग्रीवादितिर्महादेवी तालू रुद्रश्च वीर्यवान् ।।
द्वारं स्वर्गस्य नाभिर्वै मित्रस्त्वष्टा पिचंडकः ।। ३५ ।।
मुखं वैश्वानरश्चास्य वृषणौ च भगस्तदा ।।
हृदयं भगवान्ब्रह्मा ह्युदरं कश्यपो मुनिः ।। ३६ ।।
पृष्ठेऽस्य वसवो देवा मरुतः सर्वसंधिषु ।।
सर्वच्छंदांसि दशना ज्योतींषि विमला प्रभा ।। ३७ ।।
प्राणो रुद्रो महादेवः कुक्षौ चास्य महार्णवाः ।।
उदरे चास्य गंधर्वा भुजगाश्च महाबलाः ।। ३८ ।।
लक्ष्मीर्मेधा धृतिः कांतिः सर्वा विद्याश्च वै कटौ ।।
ललाटमस्य परमं वयःस्थानं परात्मनः ।। ३९ ।।
सर्वज्योतींषि जानीहि तपश्चक्रश्च देव राट्।।
तदेतदादिदेवस्य तनौ ह्याहुर्महात्मनः ।। 1.160.४० ।।
स्तनौ कुक्षौ च वेदाश्च तेष्टौ चास्य मखाः स्मृताः ।।
यष्टव्यपशुबंधाश्च द्विजानां वेष्टि तानि च ।। ४१ ।।
सर्वदेवमयं दृष्ट्वा रूपमर्कस्य ते नृप ।।
ब्रह्मा हरो हरिर्देवाः परं विस्मयमागताः ।। ४२ ।।
प्रणम्य शिरसा देवं वेपमाना धरां गताः ।।
भयगद्गदया वाचा इदं वचनमब्रुवन्।। ४३ ।।
समीक्ष्य रूपं ते देव भीमं ज्वालासमाकुलम् ।।
अनेकमुखबाहूरुचरणं चकिता वयम्।।४४।।
दिग्ज्ञानं हृतमस्माकं तत्प्रसीद जगत्पते ।।
उपसंहर विश्वात्मन्द्रष्टुं शक्ता न ते वयम् ।। ४५ ।।
इति तेषां वचः श्रुत्वा देवदेवो दिवाकरः ।।
प्रसन्नो भगवानाह वचस्तान्प्रहसन्निदम् ।। ४६ ।।
।। आदित्य उवाच ।। ।।
यदेतत्परमं पुण्यमद्भुतं लोकभावनम्।।
दृष्टं भवद्भिर्देवेंद्रा मम सर्वजगन्मयम् ।। ४७ ।।
एतन्मया प्रसन्नेन युष्माकं श्रेयसेऽनघाः ।।
दर्शितं पूजितेनेह योगिनां यन्महालयम् ।। ४८ ।।
।। ब्रह्मेशाच्युता उचुः ।। ।।
एवमेतन्न संदेहो यथात्थ त्वं दिवस्पते ।।
योगिनामपि देवेश दर्शनं ह्यस्य दुर्लभम् ।। ४९ ।।
त्वामाराध्य जगन्नाथं नाप्राप्यमिह विद्यते ।।
तस्मात्पूज्यतमो लोके नान्यो देवेषु विद्यते ।। 1.160.५० ।।
एवमुक्त्वाऽदितेः पुत्रो जगामादर्शनं रविः ।।
ब्रह्मादयोपि ते हर्षं प्रापुर्देवस्य दर्शनात् ।। ५१ ।।
एवं ब्रह्मादयो देवाः पूजयित्वा दिवाकरम् ।।
गतास्ते परमां सिद्धिं गंधर्वा ऋषयस्तथा ।। ५२ ।। ।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मेषु ब्रह्मादीनां सूर्यरूपदर्शनवर्णनं नाम षष्ट्युत्तरशततमोऽध्यायः ।। १६० ।।