भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १५६

विकिस्रोतः तः

त्रैसुरोपाख्यानवर्णनम्

।। सुमन्तुरुवाच ।। ।।
इत्थं दत्त्वा वरं भानुरीश्वराय विशां पते ।।
शालग्रामं जगामाशु वरं दातुं हरेर्नृप ।। १ ।।
ददर्श स हरिं तत्र तपन्तं परमं तपः ।।
कृष्णाजिनधरं शान्तं प्रज्वलन्तं स्वतेजसा ।। २ ।।
पूजयन्तं महद्व्योम चक्राकारमनौपमम्।।
गन्धमाल्योपहारैश्च नृत्यगीतप्रवादितैः ।। ३ ।।
एवं संपूज्य तद्व्योम भक्त्या श्रद्धासमन्वितः ।।
जगाम शिरसा भूमिं हृदि ध्यायन्दिवाकरम् ।। ४ ।।
विष्णुं तं प्रणतं दृष्ट्वा तुष्टो देवो विभावसुः ।।
उवाच विष्णुमामंत्र्य पश्य मामागतं हरे ।। ५ ।।
तद्वाक्यं केशवः श्रुत्वा शिरसा च महीं गतः ।।
नमस्ते सर्वदेवेश नमस्ते गगनेचर ।। ६ ।।
जगत्पते नमस्तेऽस्तु ग्रहाणां पतये नमः ।।
दारिद्र्यव्याधिदुःखघ्न नमस्ते भवनाशन ।। ७ ।।
आदित्यार्क रवे भानो भग पूर्ण दिवाकर ।।
नमस्ते सर्वतत्त्वज्ञ सर्वपापवितर्जित ।। ८ ।।
प्रसीद मे जगन्नाथ हंसानघ दिवस्पते ।।
संसारार्णवमग्नानां त्राहि देव वृषध्वज ।। ९ ।।
पुत्रोऽहं तव देवेश द्वितीयो ब्राह्मणोऽनघ ।।
पितेव पुत्रस्य रवे देहि कामाञ्जगत्पते ।। 1.156.१० ।।
विष्णोर्वचनमाकर्ण्य हर्षं प्राप्य दिवाकरः ।।
उवाच कुरुशार्दूल हर्षगद्गदया गिरा ।। ११ ।।
साधु कृष्ण महाबाहो तुष्टोहं तव केशव ।।
निशम्य ते परां भक्तिं श्रद्धां च पुरुषोत्तम ।। १२ ।।
वरं वरय तस्मात्त्वं वत्स यं मनसेच्छसि ।।
वरदोऽ हमनुप्राप्तो भक्त्याक्रांतस्तवानघ ।। १३ ।।
निशम्य वचनं भानोर्विष्णुर्भक्त्या समन्वितः ।।
कृतांजलिपुटो भूत्वा इदं वचनमब्रवीत् ।। १४ ।।
कृतकृत्योऽस्मि देवेश नास्ति धन्यतरो मम ।।
यस्य मे भगवंस्तुष्टो वरदस्त्वं गतः स्वयम् ।। १५ ।।
यदि तुष्टो मम विभुर्भक्त्या क्रीतो मया यदि ।।
प्रयच्छ त्वचलां भक्तिं यथा शत्रुं पराजये ।।
तथा मम वरं देहि सर्वाराति विनाशनम् ।। १६ ।।
मम स्थानं च परमं सर्वलोकनमस्कृतम् ।।
लोकानां पालने युक्तिं बलं वीर्यं यशः सुखम् ।। १७ ।।
एवमुक्तो रविर्भक्त्या विष्णुना वाक्यमुत्तमम् ।।
उवाच कुरुशार्दूल गजत्सन्नादयन्निव।।१८।।
साधु साधु महाबाहो ब्रह्मणस्त्वं जघन्यजः ।।
हरस्य अग्रजश्चापि सर्वदेवनमस्कृतः ।। १९ ।।
भक्तश्चापि ममात्यंतं ब्रह्मण्यश्च सदानघ ।।
तस्मात्तवाचला भक्तिर्भविष्यति ममोपरि ।। 1.156.२० ।।
एतदेव महद्व्योम चक्रं ते प्रभविष्यति ।।
सर्वायुधवरं वीर सर्वारातिविनाशनम् ।।
तथा स्थानं च परमं सर्वलोकनमस्कृतम् ।। २१ ।।
इत्थं भानोर्वरं प्राप्य हरिर्देवो जगत्पतिः ।।
महाप्रसादमित्युक्त्वा जगाम शिरसा महीम् ।। २२ ।।
भास्करोऽपि वरं दत्त्वा केशवायामितौजसे ।।
जगामाशु महाराज स्वपुरं विबुधाधिपः ।।२३ ।।
लोकानां पालने शक्तिं बलं वीर्यं यशः सुखम् ।।
दत्त्वा कृष्णाय देवेशस्तथान्यदपि कांक्षितम् ।। २४ ।।
एवं ब्रह्मादयो देवाः पूजयित्वा दिवाकरम् ।।
शक्तिमंतो बभूवुस्ते सर्गादीनां प्रवर्तने ।। २५ ।।
इति ते कथितं पुण्यमाख्यानं पापनाशनम् ।।
त्रिदैवत्यमुपाख्यानं त्रैसुरं लोकपूजितम् ।।२६।।
स्तोत्रत्रयसमायुक्तं धर्मकामार्थसाधनम् ।।
धर्म्यं स्वर्ग्यं तथा पुण्यमारोग्यधनधान्यदम् ।। २७ ।।
य इदं शृणुयान्नित्यं पठेत्स्तोत्रत्रयं च यः ।।
सोऽग्नेयं यानमारूढो याति भानोः पर पदम् ।। २८ ।।
अपुत्रो लभते पुत्रमधनो धनमश्नुते ।।
विद्यार्थी लभते विद्यां प्रसादाद्भास्करस्य तु ।।२९।।
तेजसा रविसंकाशः प्रभया पृश्निसन्निभः ।।
मोदते सुचिरं कालं ज्ञानिनामुत्तमो भवेत् ।। 1.156.३० ।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मे त्रैसुरोपाख्यानवर्णनं नाम षट्पंचाशदुत्तरशत तमोऽध्यायः ।। १५६ ।।