भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १५५

विकिस्रोतः तः

सौरधर्मनिरूपणम्

आदित्य उवाच
साधुसाधु सुरश्रेष्ठ साधु पृष्टोऽस्मि भूधर ।
शृणुष्वैकमनाः कृष्ण गदतो निखिलं मम । । १
आराधयत्वयं देवो मम रूमनौपमम् ।
चतुष्कोणं परं व्योम अद्भुतं गैरिकोज्ज्वलम् । । २
त्वामाराध्य च चक्रांकं शंकरो वृत्तमादरात् ।।
शब्दादौ सततं ब्रह्म सगरादौ त्रिलोचनः ।। ३ ।।
मध्याह्ने त्वं सदा देव भक्त्या मामर्चयस्व वै ।।
यथेष्टमृभवः सर्वे भक्त्या मां पूजयंतु वै ।। ४ ।।
ततो ब्रह्मादयो देवाः श्रुत्वा वाक्यं विभावसोः ।।
प्रणम्य शिरसा सर्वं इदं वचनमब्रुवन् ।। ५ ।।
धन्या देव वयं सर्वे कृतकृत्यास्तथैव च ।।
अस्माभिर्भगवान्पृष्ट स्तेजसा प्रज्वलंति च ।। ६ ।।
संभूता ज्ञानिनः सर्वे भवतो दर्शनाद्वयम् ।।
तमोमोहात्तथा तंद्रा सर्वमेकपदे गतम् ।। ७ ।।
वयं त्वन्मूर्तयः सर्वे तेजसा तव संवृताः ।।
उत्पत्तिस्थितिनाशाय लोकानां तव शासनात् ।। ८ ।।
स्थिताः सर्वे सुरज्येष्ठ लोकपालाश्च कृत्स्नशः ।।
अधुना साध यामेह व्योम्नः पूजां व्रजामहे ।। ९ ।।
इत्थं तेषां वचः श्रुत्वा भास्करो वारितस्करः ।।
उवाच ब्रह्मविष्ण्वीशान्सामपूर्वमिदं वचः ।। 1.155.१० ।। ।।
।। आदित्य उवाच ।। ।।
एवमेतन्न संदेहो यदा वदथ सुव्रताः।।
यूयं मन्मूर्तयः सर्वे युष्माकमहमेव हि।।११।।
यदेतद्दर्शनं देवाः प्रमाण च यदुत्तमम्।।
ज्वालामालाकुलं शुभ्रं शांडिलेयमिवोज्झितम् ।। १२ ।।
युष्माकं देवशार्दूलास्तन्निबोधत कारणम्।।
अहंकारविमूढानां मिथः कलहिनां तथा ।। ।। १३ ।।
प्रबोधार्थं हि युष्माकं तमसो नाशनाय च ।।
प्रवर्तनाय सर्वेषां कर्मणां च प्रदर्शितम् ।।१४।।
तस्मादेवं विदित्वा तु नाहंकारः कदाचन ।।
कर्तव्यो भूतिमिच्छद्भिः सततं देवसत्तमाः ।। १५ ।।
मानं दर्पमहंकारं पूर्वं त्यक्त्वा सुदूरतः ।।
आराधयत मां भक्त्या सततं श्रद्धयान्विताः ।। १६ ।।
ततो द्रक्ष्यथ मे रूपं सकलं निष्कलं च यत् ।।
यस्य संदर्शनादेव सर्वे सिद्धिमवाप्स्यथ ।। १७।।
एवमुक्त्वा महाराज सहस्रकिरणो विभुः ।।
जगामादर्शनं तेषां पश्यतामेव भारत ।। १८ ।।
अथ ते विस्मिताः सर्वे ब्रह्मविष्णुपिनाकिनः ।।
तेजसा तस्य देवस्य भास्करस्य महौजसः ।।१९।।
परस्परमथोचुस्ते विस्मयेन तदा नृप ।।
अहो महात्माऽयं देवोऽदितिपुत्रो दिवस्पतिः ।। 1.155.२० ।।
बृहद्भानुर्महातेजा लोकदीपो विभावसुः ।।
येन सर्वे वयं त्राता निघ्नता विपुलं तमः ।।२१।।
आराधयामस्तं सर्वे गत्वा स्थानानि कृत्स्नशः ।।
येन सर्वे वयं तस्य प्रसादात्सिद्धिमाप्नुमः ।।२२ ।।
तद्व्योम पूजयित्वा तु परया श्रद्धया विभोः ।।
आमंत्र्य ते मिथः सर्वे गताः पूजार्थमादरात् ।। २३ ।।
जगाम पुष्करं ब्रह्मा शालग्रामं जनार्दनः ।।
वृषभध्वजो गतो वीर पर्वतं गंधमादनम् ।।२४।।
त्यक्त्वा मानमहंकारं कुर्वंतस्तप उत्तमम् ।।
आराधयंति तं देवं भास्करं वारितस्करम्।।२५।।
व्योम्नि कृत्वा चतुष्कोणं ब्रह्मा नित्यमपूजयत् ।।
चक्रांकितं हरिर्नित्यं सम्यग्व्योमं त्वपूजयत् ।। २६ ।।
हरोऽपि सततं वीर तेजसा वह्निसन्निभम् ।।
अपूजयत्सदा वृत्तं व्योमं भक्त्या समन्वितः ।। २७ ।।
दिव्यवर्षसहस्रांते पूजयंतो दिवाकरम् ।।
गंधमाल्योपहारैस्तु नृत्यगीतप्रवादितैः ।।२८।।
अतोषयन्महात्मानं कुर्वाणास्तप उत्तमम् ।।
भक्त्याचलेन मनसा विवस्वंतमनुत्तमम् ।। २९ ।।
अथ तेषां महाराज प्रसन्नो भुवनाधिपः ।।
दर्शयामास लोकात्मा युगपद्वै विभावसुः ।। 1.155.३० ।।
कृष्णात्मा च महातेजाश्चतुर्धा योगतोनघ ।।
गत्वैकेन सुरश्रेष्ठं सोब्रवीत्परमं वचः ।। ३१ ।।
अन्येन शंकरं मन्ये अन्येन गरुडध्वजम् ।।
स तताप तथान्येन रथारूढो दिवं सदा ।। ३२ ।।
एवं योगबलाद्भानुः कृतवान्महदद्भुतम्।।
उग्रे तपसि वर्तंतं दृष्ट्वा चैनं चतुर्मुखम् ।। ३३ ।।
पूजयन्तं महद्व्योम भूगतैर्मुखपङ्कजैः ।।
उवाच तं महाराज भास्करश्चतुराननम् ।। ३४ ।।
पश्यपश्य सुरश्रेष्ठ वरदं मामुपागतम् ।।
श्रुत्वैवं वचनं भानोर्विरिंचस्तमथैक्षत ।। ३५ ।।
दृष्ट्वा जगाम प्रणतो ह्यवनिं मुखपंकजैः ।।
हर्षादुत्फुल्लनयनः पुनरुत्थाय भास्करम् ।।
उवाच परमं वाक्यं कृतांजलिपुटः स्थितः ।। ३६ ।।
।। ब्रह्मोवाच ।। ।।
नमस्ते देवदेवेश नमस्ते तिमिरापह ।।
नमस्ते भूत भव्येश भूतादे भूतभावन ।। ३७ ।।
प्रसादं कुरु मे देव प्रसन्नोऽथ दिवाकरः ।।
गतिरन्या न मे देव विद्यते त्वदृते विभो ।। ३८ ।।
।। आदित्य उवाच ।। ।।
एवमेव यथात्थ त्वं नास्ति तत्र विचारणा ।।
त्वं मे प्रथमजः पुत्रः संभूतः कारणात्पुरा ।। ३९ ।।
वरं वरय भद्रं ते वरदोस्मि तवाग्रतः ।।
यमिच्छसि सुरज्येष्ठ मा त्वं शंकां कुरु प्रभो ।। 1.155.४० ।।
।। ब्रह्मोवाच ।। ।।
यदि मे भगवांस्तुष्टो ददाति वरमुत्तमम् ।।
कर्तुं शक्नोमि सृष्टिं च प्रसादात्तव गोपते ।।
कृताकृता हि मे देव सृष्टिर्नेह प्रसिध्यति ।। ४१ ।।
।। आदित्य उवाच ।। ।।
न पुत्रत्वमहं प्राप्तस्तव देव चतुर्मुख ।।
तवान्वये गमिष्यामि पुत्रत्वं हि मरीचये ।। ४२ ।।
ततो यास्यति ते सिद्धिं कृत्स्ना सृष्टिश्चतुर्मुख ।।
भवितैवं न सन्देहो मत्प्रसादा ज्जगत्पते ।। ४३ ।।
एवमुक्तो विरिंचिस्तु रविणा पृथिवीपते ।।
तं वै व्योढं विवस्त्रंतं लोकनाथं जगत्पतिम् ।। ४४ ।।
पुनराह सुरज्येष्ठः प्रणम्य शिरसा रविम् ।।
क्व मे वासो जगन्नाथ भविष्यति दिवस्पते ।। ४५ ।।
।। आदित्य उवाच ।। ।।
यन्मे रूपं महद्व्योम पृष्ठशृंगमनुत्तमम् ।।
तत्र देवकदंबैस्तु भवान्नित्यं निवत्स्यति ।। ४६ ।।
इन्द्रः पूर्वदिशो भागे आग्नेय्यां शांडिलीसुतः ।।
दक्षिणस्यां यमो नित्यं नैर्ऋत्यामथ निर्ऋतिः ।। ।। ४७ ।।
पश्चिमायां तु वरुणो वायव्यां तु सदागतिः ।।
उत्तरे तु दिशो भागे निवसेद्धनदस्ततः ।। ४८ ।।
ऐशान्यां शंकरो देवो मध्ये त्वं विष्णुना सह ।।
श्रुत्वैत्वं वचनं भानोर्वेधाः प्रीत्या तमब्रवीत् ।। ४९ ।।
कृतकृत्यं तथात्मानं मन्यते च नराधिप ।।
चकार च तथा सर्वं भास्क रोक्तमशेषतः ।। 1.155.५० ।।
स च सिद्धिं गतो वीर प्रसादाद्भास्करस्य तु ।।
आदित्योपि वरं दत्त्वा ब्रह्मण्यो ब्रह्मणेऽनघ ।। ५१ ।।
जगाम सह देवेन पर्वतं गन्धमादनम् ।।
ददर्श तत्र भूतेशं तपस्तीव्रं समाश्रितम् ।। ५२ ।।
कपर्दिनं शूलधरं चन्द्रार्ककृतशेखरम् ।।
पूजयंतं परं व्योम सुव्रतं तेज सान्वितम् ।। ५३ ।।
गन्धमाल्योपहारैश्च नृत्यगीतप्रवादितैः ।।
मुखवाद्यैश्च बहुभिः प्रणवस्तोत्रगीतिभिः ।।।
संपूज्यैव महद्व्योम जगाम शिरसा महीम् ।। ५४ ।।
दृष्ट्वैवं पूजयन्तं च भास्करस्त्रिपुरांतकम् ।।
तुष्टोवोचन्महातेजा गोश्रुताभरणं हरम् ।। ५९ ।।
भीम तुष्टोऽस्मि ते वत्स वरं मत्तो वृणुष्व वै ।।
तवांतिकमहं प्राप्तो वरदो भूभृदालय ।। ५६ ।।
श्रुत्वैवं वचनं भानोर्महादेवो महीपते ।।
ददर्श लोकनाथं तं प्रज्वलंतमनुत्तमम् ।।
उवाच प्रणतो भूत्वा अष्टांगैर्भूतलं गतः ।। ५७ ।।
नमोनमस्ते देवेश प्रभाकर दिवाकर ।।
शुभालय शुभाधार विकर्तन शुभानन ।। ५८ ।।
प्रसादं कुरु देवेश प्रसन्नस्त्वं विकर्तन ।।
संसारार्णवमग्नस्य भव पोतो जगत्पते ।। ५९ ।।
तवांगसंभवो देव पुत्रोहं वल्लभस्तव ।।
यत्करोति महादेव पिता पुत्रस्य तत्कुरु ।। 1.155.६० ।।
।। आदित्य उवाच ।। ।।
एवमेतन्न सन्देहो यथा वदसि शंकर ।।
ललाटात्त्वं समुत्पन्नः पुत्रः पुत्रवतां वर ।। ६१ ।।
वरं वरय भद्रं ते मनना त्वं यमिच्छसि ।।
दुर्देयं चापि ते दास्ये त्रिपुरान्तक सुन्दर ।। ६२ ।।
।। महादेव उवाच ।। ।।
यदि तुष्टोऽसि मे देव अनुग्राह्योस्मि ते यदि ।।
प्रयच्छ मे वरं भानो देहि भक्तिं ममाचलाम् ।। ६३ ।।
देवदानवगंधर्वयक्षरक्षोगणांस्तथा ।।
निर्जित्याहं यथा देव युगान्ते संहरे प्रजाम् ।। ६४ ।।
तथा प्रयच्छ मे देव स्थानं च परमं विभो ।।
येनाहं हेतिसर्वं च जये देव जगत्प्रभो ।। ६५ ।।
।। आदित्य उवाच ।। ।।
देवदानवगन्धर्वयक्षराक्षसपन्नगान् ।।
हरिष्यसि जगच्चापि युगान्ते त्रिपुरान्तक ।। ६६ ।।
यदेतत्पूजितं नित्यं मद्रूपं व्योम चोत्त मम् ।।
एतत्त्रिशूलं परमं तव शस्त्रं भविष्यति ।।
ईशाने च तथा भागे व्योम्नो वासो भविष्यति ।। ६७ ।।
।। महादेव उवाच ।। ।।
एवं भवतु मे देव यः प्रसादस्त्वया कृतः ।।
कृतकृत्योऽस्मि देवेश यन्मे देवो वरप्रदः ।। ६८ ।। ।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मनिरुपणं नाम पञ्चपञ्चाशदुत्तरशततमोऽध्यायः ।। १५५ ।। ।।