भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १३३

विकिस्रोतः तः

विश्वरूपवर्णनम्

नारद उवाच
ततोऽधिवासनं कुर्याद्विधिदृष्टेन कर्मणा ।
ऐशान्यां दिशि वै कुर्यादधिवासनमण्डपम् । । १
चतुस्तोरणसम्पन्नं सर्वाभरणसंयुतम् ।
दिशासु विदिशास्वेव पताकाभिस्तु भूषितम् । । २
आग्नेय्यां दिशि रक्ताः स्युः कृष्णाः स्युर्याम्यनैर्ऋते ।
श्वेता दिश्यपरस्यां तु वायव्यामेव पाण्डुरा । । ३
चित्रा चोत्तर पार्न्ये तु पीता पूर्वोत्तरे तथा ।
श्रियमायुर्जयं चैव बलं यशो यदूत्तम । । ४
ददाति सा वीर कृता सम्पदर्धे न संशयः ।
हिताय सर्वलोकानां मृण्मयी प्रतिमा भवेत् । । ५
सुभिक्षक्षेमदा नित्यं सर्वा मणिमयीकृता ।
गाङ्गेया१ पुष्टिदा रौप्या स्याद्वै कीर्तिप्रवर्तिनी । । ६
प्रजावृद्धिं ताम्रमयीं कुर्यान्नित्यमसंशयः ।
भूमेर्लाभं तु विपुलं कुर्यादश्ममयी सदा । । ७
प्रधानपुरुषं हन्ति त्रपुलोहमयी सदा ।
सर्वदेवमयस्यैवमर्चा कुर्यात्प्रयत्नतः । । ८
साम्ब उवाच
सर्वदेवमयत्वं हि ब्रूहि मे भास्करस्य तु ।
सर्वदेवमयो ह्येष कथं नारद कथ्यते । । ९
नारद उवाच
साधु साम्ब महाबाहो शृणु मे परमं वचः ।
बुधसोमौ स्मृतौ नेत्रे ललाटे चेश्वरः स्थितः । । 1.133.१०
सुरज्येष्ठः शिरस्तस्य कपालेऽस्य बृहस्पतिः ।
एकादशे तथा रुद्राः कण्ठमस्य२ समाश्रिताः । । ११
नक्षत्राणि ग्रहाश्चैव दशनेषु समाश्रिताः ।
धर्माधर्मौ च देवस्य ओष्ठसम्पुटके स्थितौ । । १२
सर्वशास्त्रमयी देवी जिह्वायां च सरस्वती ।
दिशश्च विदिशश्चैव सर्वाः श्रोत्रेषु संस्थिताः । । १३
ब्रह्मेन्द्रौ तालुदेशे तु स्थितौ देवैश्च पूजितौ ।
आदित्या द्वादश विभोभ्रुर्वोर्मध्ये समाश्रिताः । । १४
ऋषयो रोमकूपेषु समुद्रा जठरे स्थिताः ।
यक्षकिन्नरगन्धर्वाः पिशाचा दानवास्तथा । । १५
राक्षसाश्च गणाः सर्वे हृदये स्युः स्थिताः रवेः ।
नद्यो बाहुगताश्चैव नगाः कक्षान्तरे स्थिताः । । १६
पृष्ठमध्ये स्थितो मेरुः स्तनयोरन्तरे कुजः ।
तस्य पुत्रो धर्मराजः स्थितो वै नाभिमण्डले । । १७
कटिदेशे पृथिव्याद्या लिङ्गे सृष्टिः समाश्रिता ।
जानुनी चाश्विनीदेवावूरू तस्याचला स्मृताः । । १८
सप्त पाताललोकास्तु नखमध्ये समाश्रिताः ।
ससागरवना पृथ्वी पादमध्येऽस्य वर्तते । । १९
देवः कालाग्निरुद्रो यो दन्तान्तेषु समाश्रितः ।
सर्वदेवमयो भानुः सर्वदेवात्मकस्तथा । । 1.133.२०
व्यंगेषु वायवश्चैव लोकालोकं चराचरम् ।
व्याप्तं कर्मशरीरेण वायुना तस्य वै विभोः । । २१
स एष भगवानर्को भूतानुग्रहणे स्थितः ।
एतत्ते परमं ज्ञानमेतत्ते परमं पदम् । । २२
तस्य स्थानविभागेन प्रतिमास्थापनं यथा ।
तत्ते सर्वं प्रवक्ष्यामि यथोक्तं ब्रह्मणा पुरा । । २३

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने प्रतिमाप्रतिष्ठाकल्पे विश्वरूपवर्णनं नाम त्रयस्त्रिंशदधिकशततमोऽध्यायः । १३३ ।