भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १२५

विकिस्रोतः तः

।। शतानीक उवाच ।। ।।
यदेतद्दृश्यते व्योम सूर्यस्य पुरतो द्विज ।।
तदुच्यते किमात्मा च कथंभूतश्च कथ्यताम् ।। १ ।।
।। सुमंतुरुवाच ।। ।।
हंत व्योम प्रवक्ष्यामि सूर्यप्रहरणं शुभम् ।।
यदात्मकं हि यत्प्रोक्तं यथा वसंति देवताः ।। २ ।।
पुरस्ताच्च चतुःशृंगं तद्व्योमायतनं रवेः ।।
व्योमशब्दं चतुःशृंगं सर्वदेवमयं च यत् ।। ३ ।।
गैरिकार्णवसंभूतं यदंतर्गर्भमाश्रितम् ।।
तत्रोत्पन्नमिदं व्योम कलेर्व्योम मही स्मृता ।। ४ ।।
वरुणस्य यथा पाशो हुङ्कारो वेधसो यथा ।।
विष्णोश्चापि यथा चक्रं त्रिशूलं त्र्यंबकस्य च ।।५।।
इन्द्रस्य च यथा वज्रं तथा व्योम रवेः स्मृतम् ।।
तस्मिन्व्योम्नि त्रयस्त्रिंशत्क्रीडन्तो यज्ञियाः सुराः ।। ६ ।।
हरश्च वर्षशुद्धश्च त्र्यंबकश्चापराजितः ।।
वृषाकपिश्च शंभुश्च कपर्दी रैवतस्तथा ।।
ईश्वरो भुवनश्चैते रुद्रा एकादश स्मृताः ।। ७ ।।
आदित्यानां च नामानि विष्णोश्चक्रस्य दीयताम् ।।
अर्यमा च तथा मित्रो भगोऽथ वरुणस्तथा ।। ८ ।।
विवस्वान्त्सविता चैव पूषा त्वष्टा तथैव च ।।
अंशो भगश्चातितेजा आदित्या द्वादश स्मृताः ।। ९ ।।
ध्रुवो धरश्च सोमश्च आपश्चैवाऽनिलोऽनलः ।
प्रत्यूषश्च प्रभातश्च वसवोऽष्टौ प्रकीर्तिताः । । 1.125.१०
नासत्यश्चैव दस्रश्च स्मृतौ द्वावश्विनावुभौ ।
विश्वेदेवान्प्रवक्ष्यामि नामतस्तान्निबोधत । । ११
क्रतुर्दक्षो वसुः सत्यः कालकामौ धृतिः कुरुः ।
शङ्कुमात्रो वामनश्च विश्वेदेवा दश स्मृताः । । १२
वर्तमाना इमे देवा भविष्यानन्तरे शृणु ।
यमश्च तुषिताश्चैव१ वसवो२ वशवर्तिनः । । १३
सत्याश्च भूतरजसः साध्याश्च तदनन्तरा ।
षट्सु मन्वन्तरेष्वेवं देवा द्वादशद्वादश३ । ।
पारावतास्तथा चान्ये ते ह्यासंस्तुषितैः सह । । १४
साध्यान्देवान्प्रवक्ष्यामि नामतस्तान्निबोध मे ।
मनोऽनुमन्ता प्राणश्च नरो नारायणस्तथा । । १५
वृत्तिलम्बो मनुश्चैव समो४ धर्मश्च वीर्यवान् ।
वित्तस्वामी प्रभुश्चैव साध्या द्वादश कीर्तिताः । । १६
एते यज्ञभुजो देवाः सर्वलोकेषु पूजिताः ।
आदित्यामेव ते धीर कश्यपस्यात्मजाः स्मृताः । । १७
विश्वे च वसवः साध्या विज्ञेया धर्मसूनवः ।
एवं धर्मसुतः सोमस्तृतीयो वसुरिष्यते । । १८
धर्मोऽपि ब्रह्मणः पुत्रः पुराणे निश्चयं गतः ।
अथ चेन्द्रान्वसूंश्चैव नामभिश्च निबोध मे । । १९
स्वायम्भुवो मनुः पूर्वः ततः स्वारोचिषः स्मृतः ।
उत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा । । 1.125.२०
इत्येते षडतिक्रान्ताः सप्तमः साम्प्रतो मनुः ।
वैवस्वतेति विज्ञेयो भविष्याः सप्त चापरे । । २१
एषामाद्योर्कसावर्णिर्ब्रह्मसावर्णिरेव च ।
तस्माच्च भवसावर्णिर्धर्मसावर्णिरित्युत । । २२
पञ्चमो दक्षसावर्णिः सावर्णिः५ पञ्च कीर्तिताः ।
रौच्यो भौव्यश्च द्वावन्यावित्येते मनवः स्मृताः । । २३
इन्द्रस्तु विष्णुभुग्ज्ञेयो विद्युतिस्तदनन्तरम् ।
विभुः प्रभुश्चैव शिखी तथैव च मनोजवः । । २४
ओजस्वी साम्प्रतिस्विन्द्रो बलिर्भाव्यस्ततः परम् ।
अद्भुतस्त्रिदिवश्चैव दशमस्त्विन्द्र उच्यते । । २५
सुसात्त्विकश्च१ कीर्तिश्च शतधामा२ दिवस्पतिः ।
इति भूता भविष्याश्च इन्द्रा ज्ञेयाश्चतुर्दश । । २६
कश्यपोऽत्रिर्वशिष्ठश्च भरद्वाजश्च गौतमः ।
विश्वामित्रो जमदग्निः सप्तैते ऋषयः स्मृताः । । २७
अतः परं प्रवक्ष्यामि मरुतोऽग्निपरिग्रहान् ।
प्रवहोथावहश्चैव उद्वहः संवहस्तथा । । २८
विवहो निवहश्चैव परिवाहस्तथैव च ।
अन्तरिक्षचरा३ ह्येते पृथङ्मार्गविसारिणः । । २९
सूर्योऽग्निश्च शुचिर्नाम्ना वैद्युतः पावकः स्मृतः ।
निर्मन्थः पवमानोऽग्निस्त्रयः प्रोक्ता इमेग्नयः । । 1.125.३०
अग्नीनां पुत्रपौत्रास्तु चत्वारिंशत्तथैव तु ।
मरुतामपि सर्वेषां विज्ञेयाः सप्तसप्तकाः । । ३१
ऋतुः संवत्सरोऽह्यग्निर्ऋतवस्तस्य जज्ञिरे ।
ऋतुपुत्राश्च वै पञ्च इति सर्गः सनातनः । । ३२
संवत्सरस्तु प्रथमो द्वितीयः परिवत्सरः ।
इद्वत्सरस्तृतीयस्तु चतुर्थस्त्वनुवत्सरः । । ३३
पञ्चमो वत्सरस्तेषामित्येवं पञ्च ते स्मृताः ।
तेषु संवत्सरो ह्यग्निः सूर्यस्तु परिवत्सरः । । ३४
सोम इद्वत्सरस्तेषां वायुश्चैवानुवत्सरः ।
रुद्रस्तु वत्सरो ज्ञेयः पञ्चैता ' युगदेवताः । । ३५
आर्तवा पितरो ज्ञेया ये जाताः ऋतुसूनवः ।
पितामहास्तु विज्ञेयाः पञ्चाब्दा ब्रह्मणः सुताः । । ३६
सौम्या बर्हिषदश्चैव अग्निष्वात्ताश्च ये त्रयः ।
एते वै पितरस्तेषां ये जीवत्पितृका नराः । । ३७
आदित्यश्चैव सोमश्च लोहिताङ्गो बुधस्तथा ।
बृहस्पतिश्च शुक्रश्च तथा हेलिसुतश्च यः । । ३८
उपरागः शिखी चोभौ नवैते नु ग्रहाः स्मृताः ।
त्रैलोक्यस्य त्विमे नित्यं भावाभावनिवेदकाः । । ३९
आदित्यश्चैव सोमश्च द्वावेतौ मण्डलग्रहौ ।
राहुश्छायाग्रहस्तेषां शेषास्तारा ग्रहाः स्मृताः । ।1.125.४ ०
नक्षत्राधिपतिः सोमो ग्रहराजो दिवाकरः ।
पठ्यते चाग्निरादित्य उदकश्चन्द्रमाः स्मृतः । । ४१
आदित्यः पठ्यते ब्रह्मा विष्णुस्तेषां तु चन्द्रमाः ।
महेश्वरस्तु विज्ञेयस्तृतीयस्तारकग्रहः । । ४२
कश्यपस्य सुतः सूर्यः सोमो धर्मसुतः स्मृतः ।
देवासुरगुरू द्वौ तु नामतस्तौ१ महाग्रहौ । । ४३
प्रजापतिसुतावेतावुभौ शुक्रबृहस्पती ।
बुधः सोमात्मजः श्रीमाञ्छनी रविसुतः स्मृतः । । ४४
सिंहिकायाः सुतो राहुः केतुस्तु ब्रह्मणः सुतः ।
सर्वेषां च ग्रहाणां हि अधस्ताच्चरते रविः । । ४५
ततो दूरं स्मृतं तावद्विधोर्नक्षत्रमण्डलम् ।
नक्षत्रेभ्यः कुजबुधौ श्वेताह्वस्तदनन्तरम् । । ४६
तस्मान्माहेश्वरश्चोर्द्ध्वं धिषणस्तदनन्तरम् ।
कृष्णश्चोर्ध्वं ततस्तस्मादथ चित्रशिखण्डिजः । । ४७
एषामेव क्रमः प्रोक्ताश्चासक्तं त्रिदिवं ध्रुवे ।
आदित्यनिलयो राहुः कदाचित्सोममार्गगः । । ४८
सूर्यमण्डलसंस्थस्तु१ शिखी सर्पति सर्वदा ।
नवयोजनसाहस्रो विस्तारो भार्गवस्य२ तु । । ४९
द्विगुणः सूर्यविस्ताराद्विस्तारः शनिनः स्मृतः ।
त्रिगुणं३ मंडलं ज्ञेयं नाक्षत्रं विस्तराद्विधोः । । 1.125.५०
नक्षत्रमण्डलात्तत्र पादहीनो बृहस्पतिः ।
बृहस्पतेः पादहीनः शुक्रोङ्गारक एव हि । । ५१
विस्तारो मण्डलानां तु पादहीनस्तयोर्बुधः ।
बुधतुल्यानि ऋक्षाणि सर्वऋक्षाणि यानि तु । । ५२
योजनान्यर्धमात्राणि तेभ्यो ह्रस्वं न विद्यते ।
राहुः सूर्यप्रमाणश्च कदाचित्सोमसन्निभः । । ५३
नक्षत्रग्रहमानस्तु१ केतुस्त्वनियतः स्मृतः ।
अविज्ञातगतिश्चैव चञ्चलत्वन्नराधिप । । ५४
तथालक्षितरूपस्तु बहुरूपधरो हि सः ।
भूर्लोकः पृथिवी प्रोक्ता अन्तरिक्षं भुवः स्मृतम् । । ५५
स्वर्लोकस्त्रिदिवं ज्ञेयं शेषादूर्ध्वं यथाक्रमम् ।
भूपतिस्तु सदा त्वग्निस्तेनासौ भूपतिः स्मृतः । । ५६
वायुर्नभस्पतिस्तेन तथा सूर्यो दिवस्पतिः ।
गन्धर्वाप्सरसश्चैव गुह्यकाः सिद्धराक्षसाः । ।५७
भूर्लोकवासिनः सर्वे अन्तरिक्षचराञ्छृणु ।
मरुतः सप्तमस्कंधे रुद्रास्तत्रैव चाश्विनौ । ।५८
आदित्या वसवः सर्वे तथैव च गवां गणाः ।
चतुर्थे तु महर्लोके वसन्ते कल्पवासिनः । ।५ ९
प्रजानां पतिभिः सर्वेः सहिताः कुरुनन्दन ।
जनलोके पञ्चमे च वसन्ते भूमिदाः सदा । । 1.125.६०
ऋतुः सनत्कुमाराद्या वैराजभ्र तथाश्रयाः ।
सत्यस्तु सप्तमे लोके ह्यपुनर्मार्गगामिनाम् । । ६१
ब्रह्मलोकः समाख्यातो ह्यप्रतीघातलक्षणः ।
इतिहासविदो यत्र क्रीडन्ते कुरुनन्दन । । ६२
शृण्वन्ति च पुराणानि ये सदा भीमनंदन ।
महीतलात्सहस्राणां शतादूर्ध्वं दिवाकरः । । ६३
शतयोजनकोट्यस्तु१ भूमेरूर्ध्वं ध्रुवः स्थितः ।
ततो विंशतिलक्षस्तु त्रैलोक्योत्सेध उच्यते । । ६४
द्विगुणैस्तु सहस्रैस्तु योजनानां शतेषु च ।
लोकांतरमथो चैवं ध्रुवादूर्ध्वं विधीयते । । ६५
देवदानवगन्धर्वा यक्षराक्षसपन्नगाः ।
भूता विद्याधराश्चैव अष्टौ ते देवयोनयः । । ६६
यस्मिन्व्योम्नि त्विमे लोकाः सप्त वै सम्प्रतिष्ठिताः ।
मरुतः पितरो ह्येते तस्मिन्नेवाग्नयो ग्रहाः । । ६७
यास्त्वप्येताः समाख्याता मयाष्टौ देवयोनयः ।
मूर्ताश्चामूर्तयश्चैव सर्वास्ता व्योम्नि संस्थिताः । । ६ ८
एवंविधमिदं व्योम सर्वव्योममयं स्मृतम् ।
सर्वदेवमयं चैव सर्वग्रहमयं तथा । । ६९
तस्माद्यो ह्यर्चयेद्व्योम तेन सर्वेऽर्चिताः सुराः ।
तस्मात्सर्वप्रयत्नेन शुभार्थी व्योम चार्चयेत् । । 1.125.७०
यस्त्वर्चते सदा व्योम भक्त्या श्रद्धासमन्वितः ।
वृषध्वजसदो राजन्स गच्छेन्नात्र संशयः । । ७१

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे व्योम माहात्म्ये भुवनकोशवर्णनं नाम पञ्चविंशत्यधिकशततमोऽध्यायः । १२५ ।