भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ०९६

विकिस्रोतः तः

जयानामसप्तमीवर्णनम्

दिण्डिरुवाच
यच्चैताः सप्त सप्तम्यो भवता कथिता मम ।
तासां या प्रथमा देव कथिता सा सविस्तरा । । १
यास्त्वन्या देवशार्दूल ताः सर्वाः कथयस्व मे ।
येनोपोष्य ततस्तास्तु व्रजेऽहं हेलिसद्म वै । । ६
ब्रह्मोवाच
शुक्लपक्षस्य सप्तम्यां नक्षत्रं पञ्चतारकम् ।
यदा स्यात्सा तदा ज्ञेया जया नामेति सप्तमी । । ३
तस्यां दत्तां१ हुतं जापस्तर्पणं देवपूजनम् ।
सर्वं शतगुणं प्रोक्तं पूजा चापि दिवाकरे । । ४
भास्करस्य प्रिया ह्येषा सप्तमी पापनाशिनी ।
धन्या यशस्या पुत्र्या च कामदा कञ्जजावहा । । ५
विधिनानेन कर्तव्या तिथिर्या मम विद्यते ।
तं शृणुष्व विधिं मत्तो येन कृत्वार्थमश्नुमते । ६
हंसे हंसमाक्ये शुक्लेयं सप्तमी पुरा ।
समुपोष्य च कर्तव्या विधिनानेन शङ्कर । । ७
पारणा तृतीयाऽहे स्यात्कथितं गोवृषावहम् ।
प्रथमं चतुरो मासान्पारणं कथितं बुधैः । । ८
कथितान्यत्र पुष्पाणि करवीरस्य सुव्रत ।
चन्दनं च तथा रक्तं धूपार्थं गुग्गुलं परम् । । ९
कासारं तु सुपक्वं च नैवेद्यं भास्कराय वै ।
अनेन विधिना पूज्य मार्तण्डं विबुधाधिपम् । । 1.96.१०
पूजयेद्ब्राह्मणान्भीम भक्ष्यभोज्यैर्यथाविधि ।
कासारं भोजयेद्विप्रान्पारणेऽस्मिन्विचक्षणः । ।
स्वयमेव तथाश्नीयात्प्रयतो मौनमाश्रितः । । ११
पञ्चम्यामेकभक्तं तु षष्ठ्यां नक्तं प्रवर्तते ।
कृत्वोपवासं सप्तम्यामष्टम्यां पारणं भवेत् । । १२
षष्ठ्या समेता कर्तव्या नाष्टम्येयं कदाचन ।
यस्योपवासनायैव षष्ठ्यामाहुरुपोषितम् । । १३
यथैकादश्यां कुर्वन्ति उपवासं मनीषिणः ।
उपवासनाय द्वादश्यां तथेयं परिकीर्तिता । । १४
सिद्धार्थकैः स्नानमन्त्रः प्राशनं गोमयस्य तु ।
भानुर्मे प्रीयतामत्र दन्तकाष्ठं तथार्कजम् । । १५
इत्येष कथितस्तात प्रथमे पारणे विधिः ।
द्वितीयं श्रूयतां भीम पारणं गदतो मम । । १६
मालतीकुसुमानीह श्रीखण्डं चन्दनं तथा ।
नैवेद्यं पायसं भानोर्धूपं विजयमादिशेत् । । १७
ब्राह्मणान्भोजयेद्वापि तथाश्नीयात्स्वयं विभो ।
रविर्मे प्रीयतामत्र नाम देवस्य कीर्तयेत् । । १८
प्राशयेत्पञ्चगव्यं तु खदिरं दन्तधावने ।
द्वितीये पारणे वीर विधिरुक्तो मयाधुना । । १९
तृतीयं पारणं चापि कथ्यमानं निबोध मे ।
अगस्तिकुसुमैरत्र भास्करं पूजयेद्बुधः । । 1.96.२०
समालम्भनमत्रोक्तं श्रीखण्डं कुसुमं तथा ।
सिह्लको धूप उद्दिष्टो भानोः प्रीतिकरः परः । । २१
शाल्योदनं तु नैवेद्यं रसालोपरिसंयुतम् ।
ब्राह्मणानां तु दातव्यं भक्षयेत तथात्मना । । २२
कुशोदकप्राशनं तु बदर्या दन्तधावनम् ।
विकर्तनः प्रीयतां मे नाम देवस्य कीर्तयेत् । । २३
वर्षासु देवदेवस्य पूजा कार्या विधानतः ।
गन्धपुष्पोपहारैस्तु नानाप्रेक्षणकैस्तथा । । २४
गोदानैर्भूमिदानैर्वा ब्राह्मणानां च तर्पणैः ।
इत्थं सम्पूज्य देवेशं देवस्य पुरतः स्थितः । । २५
कारयेत्परमं पुण्यं धन्यं पुस्तकवाचनम् ।
वस्त्रैर्गन्धैस्तथा धूपैर्वाचकं पूजयेत्ततः । । २६
देवस्य पुरतः स्थित्वा ततो मन्त्रमुदीरयेत् ।
देवदेव जगन्नाथ सर्वरोगार्तिनाशन । ।
ग्रहेश लोकनयन विकर्तन तमोऽपह । । २७
कृतेयं देवदेवेश जया नामेति सप्तमी ।
मया तव प्रसादेन धन्या पापहरा शिवा । । २८
अनेन विधिना वीर यः कुर्यात्सप्तमीमिमाम् ।
तस्य स्नानादिकं सर्वं भवेच्छतगुणं विभो । । २९
कृत्वेमां सप्तमीं वीर पुरुषः प्राप्नुयाद्यशः ।
धनं धान्यं सुवर्णं च पुत्रमार्यबलं श्रियम् । । 1.96.३०
प्राप्येह देवशार्दूल सूर्यलोकं स गच्छति ।
तस्मादेत्य पुनर्भूमौ राजराजो भवेद्बुधः । । ३१
इत्येषा कथिता वीर जया नामेति सप्तमी । कृता स्मृता श्रुता सा तु हेलिलोकप्रदायिनी । । ३२

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे जयानामसप्तमीमाहात्म्यवर्णनं नाम षण्णवतितमोऽध्यायः । ९६ ।