भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ०९२

विकिस्रोतः तः

महाश्वेतवारविधिवर्णनम्

ब्रह्मोवाच
यस्त्वादित्यग्रहस्यास्य वारो देवस्य सुव्रत ।
शस्यः प्रोक्तः प्रियो लोके ख्यातो गोश्रुतिभूषणः । । १
यस्तु पूजयते तस्मिन्पतङ्गं पतगप्रियम् ।
गन्धपुष्पोपहारैस्तु सूर्यलोकं स गच्छति । । २
सोपवासो गणश्रेष्ठ आदित्यग्रहणे शुचिः ।
जपमानो महाश्वेतां खपोषमथ वा शिवम् । । ३
पूजयेज्जगतामीशं तमोनाशनमाशुगम् ।
पूजयित्वा खपोषं तु महाश्वेतां ततो जपेत् । ।४
पूजयित्वा महाश्वेतां रविं देवं समर्चयेत् १ ।
महाश्वेतां प्रतिष्ठाप्य गन्धपुष्पैः सुपूजिताम् । । ५
तस्या एव बहिः२ कार्यं स्थण्डिलं सुसमाहितः ।
शुचौ भूमिविभागे तु वीरं संस्थाप्य यत्नतः । । ६
कुर्याद्धोमं तिलैः स्नातः सर्पिषा च विशेषतः ।
आदित्यग्रहवेलायां जपेञ्छ्वेतां महामते । । ७
मुक्ते दिनकरे पश्चात्स्नानं कृत्वा समाहितः ।
पूजयित्वा महाश्वेतां खगोल्कं३ च ग्रहाधिपम् । । ८
ब्राह्मणान् वाचयित्वा च ततो भुञ्जीत वाग्यतः ।
आदित्यग्रहयुक्तेऽस्मिन्वारे त्रिपुरसूदन । । ९
यत्कर्म क्रियते पुण्यं तत्सर्वं शुभदं भवेत् ।
स्नानदानजपादीनां कर्मणां गोवृषध्वज । । 1.92.१०
अनन्तं हि फलं तेषां भवत्यस्मिन्न संशयः ।
कृतानां तु गणश्रेष्ठा भास्करस्य वचो यथा । । ११
तस्माद्द्विजगणैः कार्यं पुण्यकर्मविचक्षणैः ।
एकभक्तं च नक्तं च उपवासं गणाधिप । । १२
ये वादित्यदिने कुर्युस्ते यान्ति परमं पदम् ।
धर्म्यं पुण्यं यशस्यं च पुत्रीयं कामदं तथा । । १३
तस्मिन्दानमपूपस्य गोदानेन समं भवेत् ।
द्वादशैते महाबाहो वीरभानोर्महात्मनः । । १४
तुष्टिदाः कथितास्तुभ्यं सर्वपापभयापहाः ।
पठतां शृण्वतां तात कुर्वतां च विशेषतः । । १५
कृत्वैकमेषां विधिवद्वारं वृषभवाहन ।
वृषादित्रितयं प्राप्य चात्रिजामचलां तथा । । १६
ततो याति परं लोकं वृषकेतो महात्मनः ।
तेजसाम्बुजसंकाशः प्रभयाण्डजसन्निभः । । १७
पत्रिहेतिसमो वीर्ये कान्त्या चन्द्रसमप्रभः । । १८

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वण्यादित्यवारकल्पे महाश्वेतवारविधिवर्णनं नाम द्विनवतितमोऽध्यायः । ९२ ।