भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ०८४

विकिस्रोतः तः

सौम्यविधिवर्णनम्

ब्रह्मोवाच
नक्षत्रं रोहिणी वीर यदा वारेऽस्य वै भवेत् ।
यात्यसौ सौम्यतां वीर१ स सौम्यः परिकीर्तितः । । १
स्नानं दानं जपो होमः पितृदेवादितर्पणम् ।
अक्षयं स्यान्न सन्देहस्त्वत्र वारे महात्मनः । । २
नक्तं समाश्रितो योऽत्र पूजयेद्भास्करं नरः ।
याति लोकं स देवस्य भास्करस्य न संशयः । । ३
रक्तोत्पलानि वै तत्र तथा रक्तं च चन्दनम् ।
सुगन्धश्चापि धूपस्तु नैवेद्यं पायसं तथा । ।
ब्राह्मणाय च दातव्यं भोक्तव्यं चात्मना तथा । । ४
य एवं पूजयेत्सौम्ये चित्रभानुं गवाम्पतिम् ।
स विमुक्तस्तु पापेभ्यस्त्वाष्ट्रीं कान्तिमवाप्नुयात् । । ५

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि आदित्यवारकल्पे सौम्यविधिवर्णनं नाम चतुरशीतितमोऽध्यायः । ८४ ।