भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ०८३

विकिस्रोतः तः

भद्रविधिवर्णनम्

ब्रह्मोवाच
मासि भाद्रपदे वीर शुक्ते पक्षे तु यो भवेत् ।
षष्ठ्यां गणकुलश्रेष्ठ स भद्रः परिकीर्तितः । । १
तत्र नक्तं तु यः कुर्यादुपवासमथापि वा ।
हंसयानसमारूढो याति हंससलोकताम् । । २
मालतीकुसुमानीह तथा श्वेतं च चन्दनम् ।
विजयं च तथा धूपं नैवेद्यं पायसं परम् । । ३
पूजायां भास्करस्येह कुर्यात्त्रिपुरसूदनम् ।
इत्थं सम्पूज्य देवेशं मध्याह्ने च दिनाधिपम् । ४
दत्त्वा तु दक्षिणां शक्त्या ततो भुञ्जीत वाग्यतः ।
पायसं गणशार्दूल सगुडं सर्पिषा सह । ५
य एवं पूजयेद्भक्त्या मानवस्तिमिरापहम् ।
सर्वकामानवाप्नोति पुत्रदारधनादिकान् । । ६
विमुक्तः सर्वपापेभ्यो व्रजद्भानुसलोकताम् ।
एष भद्रा विधिः प्रोक्तो मया यस्ते गणाधिप ।।७
श्रुत्वा कृत्वा च यत्पापान्मुच्यते मानवो भुवि । । ८

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वण्यादित्यवारकल्पे भद्रविधिवर्णनं नाम त्र्यशीतितमोऽध्यायः । ८३ ।