भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ०७६

विकिस्रोतः तः

नारदसाम्बसंवादे सूर्यपरिवारवर्णनम्

नारद उवाच
कदाचित्पर्यटँल्लोकान्सूर्यलोकमहं गतः ।
तत्र दृष्टो मया सूर्यः सर्वदेवगणैर्वृतः । । १
गन्धर्वैरप्सरोभिश्च नागैर्यक्षैश्च राक्षसैः ।
तत्र गायन्ति गन्धर्वा नृत्यन्त्यप्सरसस्तथा । । २
रक्षन्त्युद्गतशस्त्रास्तं यक्षराक्षसपन्नगाः ।
ऋचो यजूंषि सामानि मूर्तिमन्तीह सर्वशः । ।
तत्कृतैर्विविधैः स्तोत्रैः स्तुवन्ति ऋषयो रविम् । । ३
मूर्तिमत्यः स्थितास्तत्र तिस्रः संध्याः शुभाननाः ।
गृहीतवज्रनाराचाः परिवार्य रविं स्थिताः । । ४
अरुणा वर्णतः पूर्वा मध्यमा चेन्दुसन्निभा ।
तृतीयाक्ष्माजसंकाशा १ संध्या चैव प्रकीर्तिता । । ५
आदित्या वसवो रुद्रा मरुतोथाश्विनौ तथा ।
त्रिसंध्यं पूजयन्त्यर्कं तथान्ये च दिवौकसः । । ६
ईरयञ्जयशब्दं तु इन्द्रस्तत्रैव तिष्ठति ।
कविस्तु त्र्यम्बको देवस्त्रिसंध्यं पूजयन्ति वै । । ७
२दिनादावम्बुजाकारं पूजयेदम्बुजासनम् ।
चक्ररूपं तु मध्याह्ने घृतार्चिः पूजयेत्सदा । । ८
पूजयेत्सगणं रात्रौ विपुलाज्यस्वरूपिणम् ।
रविं भक्त्या सदा देवं ३कंजार्धकृतशेखरः । । ९
सारथ्यं कुरुते तस्य पतगस्याग्रजः १ सदा ।
वहमानो रथं दिव्यं कालावयवनिर्मितम् । । 1.76.१०
हरितैः सप्तभिर्युक्तं छन्दोभिर्वाजिरूपिभिः । । ११
द्वे भार्ये पार्श्वयोस्तस्य राज्ञीनिक्षुभसंज्ञिता ।
तथान्यैर्नामभिर्देवाः परिवार्य रविं स्थिताः । । १२
पिङ्गलो लेखकस्तत्र तथान्यो दण्डनायकः ।
२राजाश्रोषौ च द्वौ द्वारे स्थितौ कल्माषपक्षिणौ । । १३
ततो व्योम चतुःशृङ्गं मेरोः सदृशलक्षणम् ।
दिण्डिस्तथाग्रतस्तस्य दिक्षु चान्ये स्थिताः सुराः । । १४
एवं सर्वगमं देवं प्रदीप्तं जगति द्विज ।
ब्रह्माद्यैः संस्तुतं देवं गीर्वाणैर्ऋषभोत्तमम् । ।
ग्रहेशं भुवनेशानमादित्यं शरणं व्रज । । १५
साम्ब उवाच
तत्त्वतः श्रोतुमिच्छामि कथं सर्वगतो रविः । । १६
कति वा रश्मयस्तस्य मूर्तयश्च कति स्मृताः ।
का राज्ञी निक्षुभा का च कश्चायं दण्डनायकः । । १७
पिङ्गलश्चापि कस्तत्र किं चासौ लिखते सदा ।
राजाश्रोषौ च कौ तत्र कौ च कल्माषपक्षिणौ । । १८
किं दैवत्यं च तद्व्योम मेरोः सदृशलक्षणम् ।
को दिण्डिरग्रतस्तत्र के देवा दिक्षु ये स्थिताः । । १९
तत्त्वतो निगमैश्चैव विस्तरेण वदस्व माम ।
येनाहं तत्त्वतो ज्ञात्वा व्रजामि शरणं द्विज । । 1.76.२०

इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने नारदसाम्बसंवादे सूर्यपरिवारवर्णनं नाम षट्सप्ततितमोऽध्यायः । ७६ ।