भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ०७४

विकिस्रोतः तः

आदित्यद्वादशमूर्तिवर्णनम्

शतानीक उवाच
स्थापितो यदि साम्बेन सूर्यश्चन्द्रसरित्तटे ।
तस्मान्नद्यमिदं स्थानं यथैतद्भाषते भवान् । । १
सुमन्तुरुवाच
आद्यं स्थानमिदं भानोः पश्चात्साम्बेन भारत ।
विस्तरेणास्य चाद्यस्य कथ्यमानं निबोध मे । । २
अत्राद्यो लोकनाथोऽसौ रश्मिमाली जगत्पतिः ।
मित्रत्वे च स्थितो देवस्तपस्तेपे पुरा नृप । । ३
अनादिनिधनो ब्रह्मा नित्यश्चाक्षय एव च ।
सृष्ट्वा प्रजापतीन्ब्रह्मा सृष्ट्वा च विविधाः प्रजाः । । ४
ससर्ज मुखतो देवं पूर्वमम्बुजसन्निभम् ।
कञ्जजस्तं ततो देवं वक्षस्तो निर्ममे नृप । । ५
ललाटात्कुरुशार्दूल नीरजाक्षं दिगम्बरम् १ ।
ऋभवः पादतः सर्वे सृष्टास्तेन महात्मना । । ६
ततः शतसहस्रांशुरव्यक्तः पुरुषः स्वयम् ।
कृत्वा द्वादशधात्मानमदित्यामुदपद्यत । । ७
इन्द्रो धाता च पर्जन्यः पूषा त्वष्टार्यमा भगः ।
विवस्वानंशुर्विष्णुश्च वरुणो मित्र एव च । । ८
एभिर्द्वादशभिस्तेन आदित्येन महात्मना ।
कृत्स्नं जगदिदं व्याप्तं मूर्तिभिस्तु नराधिप । । ९
तस्य या प्रथमा मूर्तिरादित्यस्येन्द्रसंज्ञिता ।
स्थिता सा देवराजत्वे दानवासुरनाशिनी । 1.74.१०
द्वितीया चास्य या मूर्तिर्नाम्ना धातेति कीर्तिता ।
स्थिता प्रजापतित्वे सा विधात्री सृजते प्रजाः । । ११
तृतीया तस्य या मूर्तिः पर्जन्य इति विश्रुता ।
करेष्वेव स्थिता सा तु वर्षत्यमृतमेव हि । । १२
चतुर्थी तस्य या मूर्तिर्नाम्ना पूषेति विश्रुता२ ।
मन्त्रेष्ववस्थिता सा तु प्रजाः पुष्णाति भारत । । १३
मूर्तिर्या पञ्चमी तस्य नाम्ना त्वष्टेति विश्रुता ।
वनस्पतिषु सा नित्यमोषधीषु च वै स्थिता । । १४
षष्ठी मूर्तिस्तु या तस्य अर्यमेति च विश्रुता ।
प्रजासम्वरणार्थं सा पुरेष्वेव स्थिता सदा । । १५
भानोर्या सप्तमी मूर्तिर्नाम्ना भग इति स्मृता ।
भूमौ व्यवस्थिता सा तु क्ष्माधरेषु च भारत । । १६
अष्टमी चास्य या मूर्तिर्विवस्वानिति संज्ञिता ।
अग्नौ व्यवस्थिता सा तु ४पचतेऽन्नं शरीरिणाम् । । १७
नवमी चित्रभानोर्या मूर्तिरञ्शुरिति स्मृता ।
वीर चन्द्रे स्थिता सा तु आप्याययति वै जगत् । १८
मूर्तिर्या दशमी तस्य विष्णुरित्यभिधीयते ।
प्रादुर्भवति सा नित्यं गीर्वाणारिविनाशिनी । । १९
मूर्तिस्त्वेकादशी या तु भानोर्वरुणसंज्ञिता ।
जीवाययति सा कृत्स्नं जगद्धि समुपाश्रिता । । 1.74.२०
अपां स्थानं समुद्रस्तु वरुणोऽत्र प्रतिष्ठितः ।
तस्माद्वै प्रोच्यते वीर सागरो वरुणालयः । । २१
मूर्तिर्या द्वादशी भानोर्नामतो मित्रसंज्ञिता ।
लोकानां सा हितार्थं तु स्थिता चन्द्रसरित्तटे । । २२
वायुभक्षा तपस्तेपे युक्ता मैत्रेण चक्षुषा ।
अनुगृह्णन्सदा भक्तान्वरैर्नानाविधैः सदा । । २३
एवमाद्यमिदं स्थानं पुण्यं मित्रपदं स्मृतम् ।
तत्र मित्रः स्थितो यस्मात्तस्मान्मित्रपदं स्मृतम् । । २४
तयाराध्य महाबाहो साम्बेनामिततेजसा ।
तत्प्रसादात्तदादेशात्प्रतिष्ठा तस्य वै कृता । । २५
आभिर्द्वादशभिस्तेन भास्करेण महात्मना ।
कृत्स्नं जगदिदं व्याप्तं मूर्तिभिस्तु नराधिप । । २६
तस्माद्वन्द्यो नमस्यश्च द्वादशस्वपि मूर्तिषु ।
ये नमस्यन्ति चादित्यं नरा भक्तिसमन्विताः । । २७
ते यास्यन्ति परं स्थान १ तिष्ठेद्यत्राम्बुजेश्वरः ।
इत्येवं द्वादशात्मानमादित्यं पूजयेत्तु यः । । २८
स मुक्तः सर्वपापेभ्यो याति हेलिसलोकताम् । । २९

इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे सूर्यद्वादशमूर्तिवर्णनं नाम चतुःसप्ततितमोऽध्यायः । ७४ ।