भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ०७०

विकिस्रोतः तः

सर्षपसप्तमीवर्णनम्

ब्रह्मोवाच
ततो मध्याह्नसमये स्नातः प्रयतमानसः ।
तथैव देवान्विधिवत्पूजयित्वा यथासुखम्१ । । १
सम्यक्कृतजपो मौनी नरो हुतहुताशनः ।
निष्क्रम्य देवायतनाद्भोजकान्भोजयेत्ततः १ । । २
तथा पुराणविदुष इतिहासविदो द्विजान् ।
तथा वेदविदश्चैव दिव्यान्भौमांश्च सुव्रत । । ३
रक्तानि वस्त्राणि तथा च गावः सुगन्धमाल्यादि हविष्यमन्नम् ।
पयस्विनी चाप्यथ भोजकाय देया तथान्यत्प्रियमात्मनो यत् । । ४
भवेदलाभो यदि भोजकानां विप्रास्तदार्हन्ति जयोपजीविनः ।
ये मन्त्रविद्ब्राह्मणपाठकाश्च ये येऽपि सामाध्ययनेषु युक्ताः । । ५
प्रथमं भोजका भोज्याः पुराणविदुषैः२ सह ।
तेषामृते मन्त्रविदस्तथा वेदविदो द्विजाः । । ६
कृत्वैवं सप्तमी सप्त नरो भक्त्या समन्वितः ।
श्रद्दधानोऽनसूयश्च अनन्तं प्राप्नुयात्सुखम् ३ । । ७
दशानामश्वमेधानां कृतानां यत्फलं लभेत् ।
तत्फलं सप्तमी२ सप्त कृत्वा प्राप्नोति मानवः । । ८
दुष्प्रापं नास्ति तल्लोके अनया यन्न लभ्यते ।
न च रोगोस्त्यसौ लोके अनया यो न शाम्यति । । ९
कुष्ठानि चापि सर्वाणि दुरुच्छेद्यान्यपि ध्रुवम् ।
अपयान्ति यथा नागा गरुडस्य भयार्दिताः । । 1.70.१०
व्रतनियमतपोभिः सप्तमीः सप्तएवं विधिवदिह हि कृत्वा मानवो धर्मशीलः ।
श्रुतधनसुतभाग्यारोग्यपुण्यैरुपेतो व्रजति तदनुलोकं शाश्वतं तिग्मरश्मेः । । ११
इमं विधिं द्विजश्रेष्ठ श्रुत्वा कृत्वा च मानवः ।
सहस्ररश्मिं स विशेषान्नात्र कार्या विचारणा । । १२
सुरैर्वा मुनिभिर्वापि पुराणज्ञैरिदं श्रुतम् ।
सर्वे ते परमात्मानं पूजयन्ति दिवाकरम् । । १३
इदमाख्यानमार्षेयं यन्मयाभिहितं तव ।
सूर्यभक्ताय दातव्यं नेतराय १ कदाचन । । १४
यश्चैतच्छ्रावयेन्नित्यं यश्चैतच्छृणुयान्नरः ।
स सहस्रार्चिषं देवं प्रविशेन्नात्र संशयः । । १५
मुच्येदार्तस्तथा रोगाच्छ्रुत्वेमामादितः कथाम् ।
जिज्ञासुर्लभते कामान्भक्तः सूर्यगतिं लभेत् । । १६
क्षेमेण गच्छतेऽध्वानं यस्त्विदं पठतेध्वनि ।
यो यं प्रार्थयते कामं स तं प्राप्नोति च ध्रुवम् । । १७
एकान्तभावोपगत एकान्ते सुसमाहितः ।
प्राप्यैतत्परमं गुह्यं भूत्वा सूर्यव्रतो नरः । । १८
प्राप्नोति परमं स्थानं भास्करस्य महात्मनः ।
लग्नगर्भा प्रमुच्येत गर्भिणी जनयेत्सुतम् । । १९
वन्ध्या प्रसवमाप्नोति पुत्रपौत्रसमन्वितम् ।
एवमेतन्ममाख्यातं भास्करेणामितौजसा । ।
मयापि तव माख्यातं भक्त्या भानोरिदं द्विज । । 1.70.२०
पूजनीयस्त्वया भानुः सर्वपापोपशान्तये ।
स हि धाता४ विधाता च सर्वस्य जगतो गुरुः । । २१
उद्यन्यः कुरुते नित्यं जगद्वितिमिरं करैः ।
द्वादशात्मा स देवेशः प्रीयतां तेऽदितेः सुतः । । २२

इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे आदित्यमाहात्म्ये सर्षपसप्तमीवर्णनं नाम सप्ततितमोऽध्यायः । ७० ।