भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ०६९

विकिस्रोतः तः

स्वप्नदर्शनवर्णनम्

ब्रह्मोवाच
सप्तम्यामुषितो विप्रः स्वप्नदर्शनमुच्यते ।
स्वप्ने दृष्टे च सप्तम्यां पुरुषो नियतव्रतः । । १
समाप्य विधिवत्सर्वं जपहोमादिकं क्रमात् ।
पूजयित्वा दिनेशं तु यथाविभवमात्मनः । । २
ततः शयीत शयने देवदेवं विचिन्तयन् ।
सम्प्रसुप्तो यदा पश्येदुदयन्तं दिवाकरम् । । ३
शक्रध्वजं तथा चन्द्रं तस्य सर्वाः समृद्धयः ।
दृश्यं जनं तथा शक्तिं१ स्रग्विगोवेणुनिस्वनाः । । ४
श्वेताब्जचामरादर्शकनकासिसुतोद्भवम् ।
रुधिरस्य स्रुतिं सेकं पानं चैश्वर्यकारकम् । । ५
श्वेतायाः पञ्चपूताया दर्शनं वृद्धिकारकम् ।
प्रजापतेर्घृताक्तस्य दर्शनं पुत्रदं स्मृतम् । । ६
शस्तवृक्षाभिरोहश्च क्षिप्रमैश्वर्यकारकः ।
दोहनं महिषीसिंहीगोधेनूनां स्वके मुखे । । ७
धनुषां च शराणां च नाभौ च द्रुतनिर्गतिः ।
अभिहन्यात्स्वयं खादेत्सिंहान्गा भुजगांस्तथा । । ८
स्वांगशीर्षं२ हुतवहे तस्य श्रीरग्रतः स्थिता ।
राजते हैमने पात्रे यो भुंक्ते पायसं द्विजः । । ९
पद्मपत्रे यथा विप्रस्तस्य जन्तोर्बलं भवेत् ।
द्यूते वादेऽथ वा युद्धे विजयो हि सुखावहः । । 1.69.१०
अग्नेस्तु ग्रसनं विप्र आग्रेयं वृद्धिकारकम् ।
गात्रस्य ज्वलनं विप्र शिरोवेधश्च भूतये । । ११
माल्याम्बराणां४ युक्तानां शस्तानां शुक्लपक्षिणाम् ।
सदा लाभं प्रशंसन्ति तथा विष्ठानुलेपनम् । । १२
स्वाङ्गस्य कर्तने क्षेपे रथयाने प्रजागमः ।
नानाशिरोबाहुता च हस्तानां कुरुते श्रियम् । । १३
अगम्यागमनं चैव शोकमध्ययनं तथा ।
देवद्विजजनाचार्यगुरुवृद्धतपस्विनः । । १४
यद्यद्वदन्ति तत्सर्वं सत्यमेव हि निर्दिशेत् ।
प्रशस्तदर्शनं चैव अभिषेको नृपश्रियाः । । १५
स्याद्राज्यं शिरश्छेदेन बहुधा स्फुटितेन तु ।
रुदितं हर्षसम्प्राप्त्यै राज्यं निगडबन्धने । । १६
तुरङ्गं वृषभं पद्मं राजानां श्वेतकुञ्जरम् ।
महदैश्वर्यमाप्नोति योभीकश्चाधिरोहति । । १७
ग्रसमानो ग्रहांस्तारा महीं च परिवर्तयन् ।
उन्मूलयन्पर्वतांश्च राज्यलाभमवाप्नुयात् । । १८
देहान्निष्क्रान्तिरन्त्राणां तैर्वा वृक्षस्य वेष्टनम् ।
पातः समुद्रसरितामैश्वर्याणि सुखानि च । । १९
उदधिं सरितं वापि तीर्त्वा पारं प्रयाति च ।
अद्रिं लङ्घयतेश्चापि भवन्त्यर्थजयायुषः । । 1.69.२०
उज्ज्वला स्त्री विशेदङ्कमाशीर्वादपराः स्त्रियः ।
भवत्यर्थागमः शीघ्रं कृमिभिर्यदि भक्ष्यते । । २१
स्वप्ने स्वप्न इति ज्ञातं दृष्टप्रकथनं तथा ।
मङ्गलानां च सर्वेषां शुभं दर्शनमेव च । । २ २
संयोगश्चैव मङ्गल्यैरारोग्यधनकारकः ।
ऐश्वर्यराज्यलाभाय यस्मिन्स्वप्न उदाहृतः । । २३
तैर्दृष्टै रोगिणो रोगान्मुच्यन्ते नात्र संशयः ।
न स्वप्नं शोभनं दृष्ट्वा स्वप्यात्प्रातश्च कीर्तयेत् । ।
राजभोजकविप्रेभ्यः शुचिभ्यश्च शुचिर्नरः । । २४

इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे स्वप्नदर्शनवर्णनं नामैकोनसप्ततिमोऽध्यायः । ६९ ।