भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ०२८

विकिस्रोतः तः

स्त्रीलक्षणवर्णनम्

ब्रह्मोवाच
शृण्विदानीं महाबाहो स्त्रीलक्षणमनुत्तमम् ।
यन्मयोक्तं पुरा वीर नारदस्य महात्मनः । । १
तत्त्वं विज्ञायते येन शुभाशुभमवस्थितम् ।
निन्दितं च प्रशस्तं च स्त्रीणां वक्ष्यामि लक्षणम् । । २
मातरं पितरं चैव भ्रातरं मातुलं तथा ।
द्वौ तु बिम्बौ परीक्षेत समुद्रस्य वचो यथा । । ३
मुहूर्ते तिथिसम्पन्ने नक्षत्रे चाभिपूजिते ।
द्विजैस्तु सह वागम्य कन्यां वीक्षेत शास्त्रवित् । । ४
हस्तौ पादौ परीक्षेत अङ्गुलीर्नखमेव च ।
१पाणिमेव च जङ्घे च कटिनासोरु एव च । । ५
जघनोदरपृष्ठं च स्तनौ कर्णौ भुजौ तथा ।
जिह्वां चोष्ठौ च दन्ताश्च कपोलं गलकं तथा । । ६
चक्षुर्नासा ललाटं च शिरः केशांस्तथैव च ।
रोमराजिं१ स्वरं वर्णमावर्तानि तु वा पुनः । । ७
यस्यास्तु रेखाग्रीवायां या२ च रक्तान्तलोचना ।
यस्य सा गृहमागच्छेत्तद्गृहं सुखमेधते । । ८
ललाटे दृश्यते यस्यास्त्रिशूलं देवनिर्मितम् ।
बहूनां स्त्रीसहस्राणां स्वामिनीं तां विनिर्दिशेत् । । ९
राजहंसगतिर्यस्या मृगाक्षी मृगवर्णिका ।
समशुक्लाग्रदन्ता च कन्यां तामुत्तमां विदुः । । 1.28.१०
मण्डूककुक्षी या कन्या न्यग्रोधपरिमण्डला ।
एकं जनयते पुत्रं सोऽपि राजा भविष्यति । । ११
हंसस्वरा मृदुवचा या कन्या मधुपिङ्गला ।
अष्टौ जनयते पुत्रान्धनधान्यविवर्धिनी । । १२
आयतौ श्रवणौ यस्याः सुरूपा चापि नासिका ।
भ्रुवौ चेन्द्रायुधाकारौ सात्यन्तं सुखभागिनी । । १३
तन्वी श्यामा तथा कृष्णा स्निग्धाङ्गी मृदुभाषिणी ।
शङ्खकुन्देन्दुदशना भवेदैश्वर्यभागिनी । । १४
विस्तीर्णं जघनं यस्या वेदिमध्या तु या भवेत् ।
आयते विपुले नेत्रे राजपत्नी तु सा भवेत् । । १५
यस्याः पयोधरे वामे हस्तेकर्णे गलेऽपि वा ।
मशकं तिलकं वापि सा पूर्वं जनयेत्सुतम् । । १६
गूढगुल्फाङ्गुलिशिरा अल्पपार्ष्णिः सुमध्यमा ।
रक्ताक्षी रक्तचरणा सात्यन्तं सुखभागिनी । । १७
कूर्मपृष्ठायतनखौ स्निग्धभावविवर्जितौ ।
वक्राङ्गुलितलौ पादौ कन्यां तां परिवर्जयेत् । । १८
येन केनचिदंशेन मांसं यस्या विवर्धते ।
रासभीं तादृशीं विद्यान्न सा कल्याणमर्हति । । १९
पादे प्रदेशिनी यस्या अङ्गुष्ठं समतिक्रमेत् ।
दुःशीला दुर्भगा ज्ञेया कन्यां तां परिवर्जयेत् । । 1.28.२०
पादे मध्यमिका यस्याः क्षितिं न स्पृशते यदि ।
रमते सा न कौमारे स्वच्छन्दा१ कामचारिणी । । २१
पादे अनामिका यस्याः क्षितिं न स्पृशते यदि ।
द्वितीयं पुरुषं हत्वा तृतीये सा प्रतिष्ठिता । । २२
पादे कनिष्ठा यस्यास्तु क्षितिं न स्पृशते यदि ।
द्वितीयं पुरुषं हत्वा तृतीये सा प्रतिष्ठिता । । २३
न देविका न धनिका न धान्यप्रतिनामिका ।
गुल्मवृक्षसनाम्नी च कन्यां तां परिवर्जयेत् । । २४
इन्द्रचन्द्रादिपुरुषसनाम्नी च यदा भवेत् ।
नैताः पतिषु रज्यन्ते याश्च नक्षत्रनामिकाः । । २५
आवर्तः पृष्ठतो यस्या नाभिं समनुविन्दति ।
तदपत्यं भवेद् ध्रस्वं ह्रस्वायुश्च विनिर्दिशेत् । । २६
पृष्ठावर्ता पतिं हन्ति नाभ्यावर्ता पतिव्रता ।
कट्यावर्ता तु स्वच्छन्दा न कदाचिद्विरज्यते । । २७
यस्यास्तु हसमानाया गण्डे जायेत् कूपकम् ।
रमते सा न कौमारे स्वच्छन्दा कार्यकारिणी । । २८
यस्यास्तु गच्छमानायाष्टिट्टीकायति जङ्घिका ।
पुत्रं व्यवस्येत्सा कर्तुं पतित्वे नात्र संशयः । । २९
स्थूलपादा च या कन्या सर्वांगेषु च लोमशा ।
स्थूलहस्ता च या स्याद्वै दासीं तां निर्दिशेद्बुधः । । 1.28.३०
यस्याश्चोत्कटकौ२ पादौ मुखं च विकृतं भवेत् ।
उत्तरोष्ठे च रोमाणि सा क्षिप्रं भक्षयेत्पतिम् । । ३१
त्रीणि यस्याः प्रलम्बन्ते ललाटमुदरं स्फिचौ ।
त्रीणि भक्षयते सा तु देवरं श्वसुरं पतिम् । । ३२
समुद्भूषितचारित्रा गुरुभक्ता पतिव्रता ।
देवब्राह्मणभक्ता च मानुषीं तां विनिर्दिशेत् ।।३ ३
नित्यं स्नाता सुगन्धा च नित्यं च प्रियवादिनी ।
अल्पाशिन्यल्परोषा च देवतां तां विनिर्दिशेत् ।। ३४
प्रच्छन्नं कुरुते पापमपवादं च रक्षति ।
हदयं स्याच्च दुर्ग्राह्यं मार्जारी तां विनिर्दिशेत् ।।३५
हसते क्रीडते चैव क्रुद्धा चैव प्रसीदति ।
नीचेषु रमते नित्यं रासभी तां विनिर्दिशेत् ।। ३६
प्रतिकूलकरी नित्यं बन्धूनां भर्तुरेव च ।
स्वच्छन्दे ललितां चैव आसुरीं तां विनिर्दिशेत् ।।३७
१बह्वाशी बहुवाक्या च नित्यं चाप्रियवादिनी ।
हिनस्ति स्वपतिं या तु राक्षसीं तां विनिर्दिशेत् ।। ३८
शौचाचारपरिभ्रष्टा रूपभ्रष्टा भयङ्करा ।
प्रस्वेदमलपङ्का च पिशाचीं तां विनिर्दिशेत् ।।३९
नित्यं स्नातां सुगन्धां च मांसमद्यप्रियादिनीम् ।
वृक्षोद्यानप्रसक्ता च गान्धर्वीं तां विनिर्दिशेत् ।।1.28.४०
चपला चञ्चला चैव नित्यं पश्येद्दिशस्तथा ।
चलस्वभावा लुब्धा च वानरीं तां विनिर्दिशेत् ।।४ १
चन्द्राननां शुभाङ्गीं तु मत्तवारणगामिनीम् ।
आरक्तनखहस्तां तु विद्याद्विद्याधरीं बुधः ।।४२
वीणावादित्रशब्देन वंशगीतरवेण च ।
पुष्पधूपप्रसक्तां च गान्धर्वीं तां विनिर्दिशेत् ।।४३
सुमन्तुरुवाच
इत्येवमुक्त्वा स महानुभावो जगाम वेधा निजमन्दिरं वै ।
स्त्रीणां तथा पुंस्त्ववतां च वीर यल्लक्षणं पार्थिव लोकपूज्यम् । । ४४

इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि चतुर्थी कल्पे स्त्रीलक्षणवर्णनं नामाष्टाविंशोऽध्यायः । २८ ।