भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ०१८

विकिस्रोतः तः

प्रतिपत्कल्पसमाप्तिवर्णनम्

सुमन्तुरुवाच
पौर्णमास्युपवासं तु कृत्वा भक्त्या नराधिप ।
अनेन विधिना यस्तु विरिञ्चिं पूजयेन्नरः । । १
प्रतिपद्यां महाबाहो स गच्छेद्ब्रह्मणः पदम् ।
ऋग्भिर्विशेषतो १ देवी विरिञ्चेर्वास्तुदेवताः । । २
कार्त्तिके मासि देवस्य रथयात्रा प्रकीर्तिता ।
यां कृत्वा मानवो भक्त्या याति ब्रह्मसलोकताम् । । ३
कार्तिके मासि राजेन्द्र पौर्णमास्यां चतुर्मुखम् ।
मार्गेण चर्मणा सार्धं सावित्र्या च परन्तप । । ४
भ्रामयेन्नगरं सर्वं नानावाद्यैः समन्वितम् ।
स्थापयेद् भ्रामयित्वा तु सलोकं नगरं नृप । । ५
ब्राह्मणं भोजयित्याग्रे शांडिलेयं प्रपूज्य च ।
आरोपयेद्रथे देवं पुण्यवादित्रनिस्वनैः । । ६
रथाग्रे शांडिलीपुत्रं पूजयित्वा विधानतः ।
ब्राह्मणान्वाचयित्वा च कृत्वा पुण्याहमंगलम् । । ७
देवमारोपयित्वा तु रथे कुर्यात्प्रजागरम् ।
नानाविधैः प्रेक्षणकैर्ब्रह्मघोषैश्च पुष्कलैः । । ८ रथोपरि टिप्पणी
कृत्वा प्रजागरं ह्येवं प्रभाते ब्राह्मणं नृप ।
भोजयित्वा यथाशक्त्या भक्ष्यभोज्यैरनेकशः । । ९
पूजयित्वा जनं२ वीर वज्रेण विधिवन्नृप ।
बीजेन च महाबाहो पयसा पायसेन च । । 1.18.१०
ब्राह्मणान्वाचयित्वा च च्छांदेन विधिना नृप ।
कृत्वा पुण्याहशब्दं च रथं च भ्रामयेत्पुरे । । ११
चतुर्वेदविदैर्विप्रैर्भ्रामयेद्ब्रह्मणो रथम् ।
बह्वृचाथर्वणोच्चारैश्छन्दोगाध्वर्युभिस्तथा । । १२
भ्रामयेद्देवदेवस्य सुरज्येष्ठस्य तं रथम् ।
प्रदक्षिणं पुरं सर्वं मार्गेण सुसमेन तु । । १३
न वोढव्यो रथो वीर शूद्रेण शुभमिच्छता ।
नारुहेत रथं प्राज्ञो मुक्त्वैकं भोजकं नृप । । १४
ब्रह्मणो दक्षिणे पार्श्वे सावित्रीं स्थापयेन्नृप ।
भोजको वामपार्श्वे तु पुरतः कञ्जजं न्यसेत् । । १५
एवं तूर्यनिनादैस्तु शंखशब्दैश्च पुष्कलैः ।
भ्रामयित्वा रथं राजन्पुरं सर्वं प्रदक्षिणम् । ।
स्वस्थाने स्थापयेद्भूयः कृत्वा नीराजनं बुधः । । १६
य एवं कुरुते यात्रां भक्त्या यश्चापि पश्यति ।
रथं चाकर्षते यस्तु स गच्छेद्ब्रह्मणः पदम् । । १७
कार्तिके मास्यमावास्यां यस्तु दीपप्रदीपनम् ।
शालायां ब्रह्मणः कुर्यात्स गच्छेद्ब्रह्मणः पदम् । । १८
प्रतिपदि ब्राह्मणांश्चापि गुडमिश्रैः प्रदीपकैः ।
वासोभिरहतैश्चापि स गच्छेद्ब्रह्मणः पदम् । । १९
गंधैपुष्पैर्नवैर्वस्त्रैरात्मानं १ पूजयेच्च यः ।
तस्यां प्रतिपदायां तु स गच्छेद्ब्रह्मणः पदम् । । 1.18.२०
महापुण्या तिथिरियं बलिराज्यप्रवर्तिनी ।
ब्रह्मणः सुप्रिया नित्यं बालेया परिकीर्तिता । । २१
ब्राह्मणान्पूजयित्वास्यामात्मानं च विशेषतः ।
स याति परमं स्थानं विष्णोरमिततेजसः । । २२
चैत्रे मासि महाबाहो पुण्या प्रतिपदा परा ।
तस्यां यः श्वपचं स्पृष्ट्वा स्नानं कुर्यान्नरोत्तम । २३
न तस्य दुरितं किञ्चिन्नाधयो व्याधयो नृप ।
भवन्ति कुरुशार्दूल तस्मात्स्नानं प्रवर्तयेत् । । २४
दिव्यं नीराजनं तद्धि सर्वरोगविनाशनम् ।
गोमहिष्यादि यत्किंचित्तत्सर्वं भूषयेन्नृप । । २५
तैलशस्त्रादिभिर्वस्त्रस्तोरणाधस्ततो नयेत् ।
ब्राह्मणानां तथा भोज्यं कुर्यात्कुरुकुलोद्वह । । २६
तिस्रो ह्येताः पराः प्रोक्तास्तिथयः कुरुनन्दन ।
कार्त्तिकेश्वयुजे मासि चैत्रे मासे च भारत । । २७
स्नानं दानं शतगुणं कार्त्तिके या तिथिर्नृप ।
बलिराज्याप्तिसुखदा पांशुलाशुभनाशिनी । । २८

इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि प्रतिपत्कल्पसमाप्तिवर्णनं नामाष्टादशोऽध्यायः । १८ ।