भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ०१३

विकिस्रोतः तः

स्त्रीधर्मवर्णनम्

ब्रह्मोवाच
प्रथमं प्रतिबुध्येत प्रवर्तेत स्वकर्मसु ।
पश्चाद्भृत्यजनस्यापि भुञ्जीत च शयीत च । । १
भर्त्रा विरहिता स्त्री च श्वशुराभ्यां विशेषतः ।
देहलीं नातिवर्तेत प्रतीकारे १ महत्यपि । । २
उत्थाय प्रथमं भर्तुरविज्ञाता न निष्क्रमेत् ।
क्षपायां सावशेषायां रात्रौ वा वासरादिषु । । ३
तद्वासभवनस्यैव शनैराहूय कार्मिकान् ।
स्वव्यापारेषु तान्सर्वांस्तत्रतत्र नियोजयेत् । । ४
विबुद्धस्य ततो भर्तुर्निर्वर्त्यावश्यकं विधिम् ।
गृहकार्याणि सर्वाणि विदधीताप्रमादतः । । ५
मुक्त्वावासकनेपथ्यं कर्मयोग्यं विधाय च ।
तत्कालोचितकर्तव्यमनुतिष्ठेद्यथाक्रमम् । । ६
महानसं सुसम्मृष्टं चुल्ल्यादिविहितार्चनम् ।
सर्वोपकरणोपेतमसम्बाधमनाविलम् । । ७
न चातिगुह्यं प्रकटं प्रविभक्तक्रियाश्रयम् ।
भर्तुराप्तजनाकीर्णं गूढं कक्षादिवर्जितम् । । ८
तत्र पाकादिभाण्डानि बहिरन्तश्च कारयेत् ।
निणिक्तमलपङ्कानि शुक्तिवल्कादिचूर्णकैः । । ९
निशि कुर्वीत धूमार्चिः शोधितानि दिवातपः ।
दधिपात्राणि कुर्वीत सदैवान्तरितानि च । । 1.13.१०
साधुकारितदुग्धेषु शोधितेषु दिवातपे ।
ईषद्गृह्योक्तपात्रेषु स्वच्छं येन भवेद्दधि । । ११
स्नेहगोरसपाकादि कृत्वा सुप्रत्ययेक्षितम् ।
कुर्यात्स्वयमधिष्ठाय भर्तुः पाकविधिक्रियाम् । । १२
किं प्रियं च किमाग्नेयं षड्रसाभ्यन्तरेषु च ।
किं पथ्यं किमपथ्यं च स्वास्थ्यं२ वास्य कथं भवेत् । ।
इति यत्नाद्विजानीयादनुष्ठेयं च तत्तथा । । । १३
नित्यानुरागं सत्कारमाहारं सुपरीक्षितम् ।
महानसादौ कुर्वीत जनमाप्तं क्रमागतम् । । १४
शत्रु दायादसम्बन्धं क्रुद्धभीतावमानितम् ।
अवाच्योपगृहीतं वा नैवमादीनि योजयेत् । । १५
पुनः पुनः प्रतिष्ठाप्य गुप्तं स्वयमधिष्ठितम् ।
भर्तुराहारपानादि विदध्यादप्रमादतः । । १६
पाकं निर्वर्त्य मात्राणां कृत्वा स्वेदप्रमार्जनम् ।
गन्धताम्बूलमाल्यादि किञ्चिदादाय मात्रया । । १७
यथौचित्यादितत्काले भर्तुर्विनयसम्भ्रमैः ।
तत्कालानुगतात्यर्थमाहारमुपपादयेत् । । १८
स्वभावामयकालानां वैपरीत्येन सर्वदा ।
सर्वमाहारपानादि प्रयोज्यं तद्विदो जगुः । । १९
हीनतुल्याधिकत्वेन भर्ता पश्यति यं यथा ।
तं तथैवाधिकं पश्येन्न्यायतः प्रतिपत्तिषु । । 1.13.२०
सापत्नकान्यपत्यानि पश्येत्स्वेभ्यो विशेषतः ।
भगिनीवत्सपत्नीश्च तद्वधून्निजबन्धुवत् । । २१
ग्रासाच्छादशिरोभ्यङ्गस्नानमण्डनकादिकम् ।
सपत्नीनामकृत्वा तु आत्मनोऽपि न कारयेत् । । २२
व्याधितानां चिकित्सार्थमौषधादिकमादरात् ।
विदध्यादात्मनस्तासां सर्वाश्रितजनस्य च । । २३
तच्छोके शुचमादद्यात्तत्तुष्टौ मुदमावहेत् ।
भृत्यबन्धुसपत्नीनां तुल्यदुःखसुखा भवेत् । । २४
लग्धावकाशा स्वप्याच्य निशि सुप्तोत्थिता क्रमात् ।
अन्यत्र व्ययकर्तारं पतिं रहसि बोधयेत् । । २५
यदवद्यं सपत्नीनां स्वयमस्मै न तद्वदेत् ।
दौःशील्यादि तु सापायं गूढमस्मै निवेदयेत् । । २६
दुर्भगामनपत्यां वा भर्त्रा चातितिरस्कृताम् । १
अदुष्टां सम्यमाश्वास्य तेनैतामनुकूलयेत् । । २७
तथा वाग्दण्डपारुष्यैर्जनं भर्त्रा विपीडितम् ।
कुर्याद्विधेयमाश्वास्य न चेद्दोषाय तद्भवेत् । । २८
मत्वात्मनोनपत्यत्वं कालं चापि गतं बहुम् ।
सन्तानादिकमुद्दिश्य कार्यमात्मनिवेदनम् । । २९
यच्चान्यदपि जानीयात्किञ्चिदस्य चिकीर्षितम् ।
तत्किलाजानतीवास्य सिद्धमेव प्रदर्शयेत् । । 1.13.३०
वैवाहिकं विधिं भर्तुः सर्वं कृत्वा ससम्भ्रमम् ।
परिणीता च तां पश्येन्नित्यं भगिनिकामिव । । ३१
पूजां सम्बन्धिवर्गस्य मङ्गलं मङ्गलानि च ।
कुर्यादभिनवोढायाः सुप्रहष्टेन चेतसा । । ३२
मातृवच्छिक्षयेदेनां गृहकृत्येष्वमत्सरा ।
प्रदेशिकविधिं वास्या विदध्याद्यत्नतः स्वयम् । । ३३
एवं भर्तुरभिप्राय सर्वमित्यादिकारयेत् ।
सुखार्थं वापि सन्त्यज्य स्त्रीणां भर्ताधिदेवता । । ३४
भर्ताधिदेवता नार्या वर्णा ब्राह्मदेवताः ।
ब्राह्मणा ह्यग्निदेवास्तु प्रजा राजन्यदेवताः । । ३५
तासां त्रिवर्गसंसिद्धौ प्रदिष्टं कारणद्वयम् ।
भर्तुर्यदनुकूलत्वं यच्च शीलमविप्लुतम् । । ३६
न तथा यौवनं लोके नापि रूपं न भूषणम् ।
यथा प्रियानुकूलत्वं सिद्धं शश्वदनौषधम् । । ३७
वयोरूपादिहारिण्यो दृश्यन्ते दुर्भगाः स्त्रियः ।
वल्लभा मन्दरूपाश्च बह्व्यो गलितयौवनाः । । ३८
तस्मात्प्रियत्वं लोकानां निदानं १योग्यतापरम् ।
तां विनान्ये गुणा वन्ध्याः सर्वेऽनर्थकृतोऽपि वा । । ३९
तस्मात्सर्वप्रयत्नेन विदध्यादात्मयोग्यताम् ।
परचित्तज्ञता चास्या मूलं सर्वक्रियास्विह । ।1.13.४ ०
बहिरागच्छतो ज्ञात्वा कालं संमृज्य भूमिकाम् ।
सज्जीकृतासना तिष्ठेत्तस्याज्ञां प्रतितत्परा । । ४१
स्वयं प्रक्षालयेत्पादावुत्थाप्य परिचारिकाम् ।
तालवृन्तादिकैः कुर्याच्छमस्वेदापनोदनम् । । ४२
आहारस्नानपानादौ सस्पृहं यत्र लक्षयेत् ।
तदिंगितज्ञा तत्त्वेन सिद्धमस्मै निवेदयेत् । । ४३
सपन्तीपतिबन्धूनां भर्तृचित्तानुकूल्यतः ।
प्रतिपत्तिं प्रयुञ्जीत स्वबन्धूनां न वै तथा । । ४४
तेषु चात्मनि च ज्ञात्वा भर्तृचित्तं प्रसादयेत् ।
प्रतिपत्तिं तथाप्येषां नाद्रियेत स्वबन्धुषु । । ४५
अपि भर्तुरभिप्रेतं नारी तत्कुलवासिनी ।
सत्कारैर्निजबन्धूनां तेन नोपैति वाच्यताम् । ।४६
पूज्य एव हि सम्बन्धः सर्वावस्थासु योषिताम् ।
कस्ततोऽप्युपकारांशं लिप्सेत कुलजः पुमान् । ।४७
सम्पूज्य स्वसुतां तस्मै विधिवत्प्रतिपाद्यते ।
ततोऽस्या लिप्सते नाम किमकार्यमतः परम् । । ४८
कन्यां प्रदाय यैर्वृत्तिरात्मनः परिकल्प्यते ।
दासभण्डनटादीनां मार्गोऽयं न महात्मनाम् । ।४९
तस्मात्स्त्रीबांधवा नित्यं प्रीतिमात्रैकसाधिनीम् ।
प्रतिपत्तिं समादद्युः सम्बन्धिभ्यः प्रसंगिनीम् । 1.13.५०
तस्या भर्तरि रक्षेत प्रीतिं लोके च वाच्यताम् ।
आत्मनोऽसत्प्रवादं च चेष्टेरन्साधुवृत्तयः । । ५१
एवं विज्ञाय सद्वृत्तं स्त्री वर्तेत तथा सदा ।
येन तत्परिवर्गस्य भवेद्भर्तुश्च सम्मता । । ५२
प्रियापि साधुवृत्तापि विख्याताभिजनापि च ।
जनापवादात्सम्प्राप सीतानर्थं सुदारुणम् । । ५३
सर्वस्यामिषभूतत्वाद्गुणदोषानभिज्ञतः ।
प्रायेणाविनयौचित्यात्स्त्रीणां वृत्तं हि दुष्करम् । । ५४
अगृह्यत्वान्मनोवृत्तेः प्रायः कपटदर्शनात् ।
निरङ्कुशत्वाल्लोकस्य निर्वाच्या विरलाः स्त्रियः । । ५५
दैवयोगादयोगत्वाद्व्यवहारानभिज्ञतः ।
वाच्यतापत्तयो दृष्टाः स्त्रीणां शुद्धेऽपि चेतसि । । ५६
तासां दैवप्रतीकारो नोपभोगादृते भवेत् ।
चारित्रं लोकवृत्तं च एतयोर्विदुरौषधम् । । ५७
हिंदोलकादिक्रीडायां प्रसक्तां तरुणीं निशि ।
रममाणां विटैः सार्धं विधवां स्वैरचारिणीम् । । ५८
वृद्धादिभार्यां १सज्जायां यानगेयादिसंगिनीम् ।
कः श्रद्दध्यात्सतीत्येवं साध्वीमपि हि योषितम् । । ५९
यौ चासामिङ्गिताकारौ सन्दिग्धार्थप्रसाधकौ ।
तयोस्तत्त्वपरिज्ञानं विषयो योगिनां२ यदि । । 1.13.६०
तस्माद्यथोक्तमाचारमनुतिष्ठेत्सुसंयता ।
मिथ्यालग्नोप्यसद्वादः कम्पयत्येव तत्कुलम् । । ६१
त्रिकुल्या वाच्यता रक्ष्या प्रतिष्ठाप्यथ सन्ततिः ।
भर्तुस्त्रिवर्गसिद्धिश्च साध्यं तत्कुलयोषिताम् । । ६२
पातयन्त्येव दौःशील्यादात्मानं सकुलत्रयम् ।
उद्धरन्ति तदैवैताः स्त्रियश्चारित्रभूषणाः । । ६३
भर्तृचित्तानुकूलत्वं यासां शीलमविच्युतम्३ ।
तासां रत्नसुवर्णादि भार एव न मण्डनम् । । ६४
लोकज्ञाने परा कोटिः पत्यौ भक्तिश्च शाश्वती ।
शुद्धान्वयानां नारीणां विद्यादेतत्कुलव्रतम् । । ६५
तस्माल्लोकश्च भर्ता च सम्यगाराधितो यया ।
धर्ममर्थं च कामं च सैवाप्नोति निरत्यया । । ६६

इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि स्त्रीधर्मकथनं नाम त्रयोदशोऽध्यायः । १३ ।