भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ०११

विकिस्रोतः तः

स्त्रीणां गृहस्थधर्मवर्णनम्

ब्रह्मोवाच
या पतिं दैवतं पश्येन्मनोवाक्कायकर्मभिः ।
तच्छरीरार्धजातेव सर्वदा हितमाचरेत् । । १
तत्प्रियां प्रियवत्पश्येत्तद्द्वेष्या द्वेष्यवत्सदा ।
अधर्मानर्थयुक्तेभ्योऽयुक्ता चास्य निवर्तते । । २
प्रियं किमस्य किं पथ्यं साम्यं चास्य कथं भवेत् ।
ज्ञात्वैवं सर्वभृत्येषु न प्रमाद्येत वै द्विजाः । । ३
देवतापितृकार्येषु भर्तुः स्नानाशनादिषु ।
सत्कारेऽभ्यागतानां च यथौचित्यं न हापयेत् । । ४
वेश्मात्मा च शरीरं हि गृहिणीनां द्विधा कृतम् ।
संस्कर्तव्यं प्रयत्नेन प्रथमं पश्चिमादपि । । ५
कृत्वा वेश्म सुसंमृष्टं त्रिकालविहितार्चनम् ।
वृत्तकर्मोपभोगानां संस्कर्तव्यं यथोचितम् । । ६
प्रातर्मध्यापराह्णेषु बहिर्मध्यान्तरेषु च ।
गृहसम्मार्जनं कृत्वा निष्कारान्न निशि क्षिपेत् । । ७
गोमहिष्यादिशालानां तत्पुरीषादिमात्रकम् ।
व्यपनेयं तु यत्नेन सम्मार्जन्या प्रसाधनम् । । ८
दासकर्मकरादीनां बाह्याभ्यन्तरचारिणाम् ।
पोषणादिविधिं विद्यादनुष्ठानं च कर्मसु । । ९
शाकमूलफलादीनां वल्लीनामौषधस्य च ।
सङ्ग्रहः सर्वबीजानां यथाकालं यथाबलम् । । 1.11.१०
ताम्रकांस्यायसादीनां काष्ठवेणुमयस्य १ च ।
मृन्मयानां च भाण्डानां विविधानां च सङ्ग्रहम् । । ११
कुण्डकादिजलद्रोण्या कलशोदञ्चतालुकाः ।
शाकपात्राण्यनेकानि स्नेहानां गोरसस्य च । । १२
मुसलं कुण्डनीयं तु यन्त्रकं२ चूर्णचालनी ।
दोहन्यो नेत्रकं मन्था मण्डन्यः शृङ्खलानि च । । १३
संदंशः कुण्डिका शूलाः पट्टपिप्पलको दृषत् ।
डाविका हस्तको दर्वी भ्राष्टस्फुटलकानि च । । १४
तुलाप्रस्थादिमानानि मार्जन्यः पिटकानि च ।
सर्वमेतत्प्रकुर्वीत प्रयत्नेन च सर्वदा । । १५
हिंग्वादिकमथो जाजी पिपल्यो मारिचानि च ।
राजिका धान्यकं शुण्ठी त्रिचतुर्जातकानि च । । १६
लवणं क्षारवर्गाश्च सौवीरकपरूषकौ ।
द्विदलामलकं चिंचा सर्वाश्च स्नेहजातयः । । १७
शुष्ककाष्ठानि वल्लूरमरिष्टा पिष्टमाषयोः ।
विकाराः पयसश्चापि विविधाः कन्दजातयः । । १८
नित्यनैमित्तिकानां हि कार्याणामुपयोगतः ।
सर्वमित्यादि संग्राह्यं यथावद्विभवोचितम् । । १९
यत्कार्याणां समुत्पत्तावुपाहर्तुं न दृश्यते ।
तत्प्रागेव यथायोगं सङ्गृह्णीयात्प्रयत्नतः । । 1.11.२०
धान्यानां घृष्टपिष्टानां क्षुण्णोपहतयोरपि ।
भृशं शुष्कार्द्रसिद्धानां क्षयवृद्धी निरूपयेत् । । २१

इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि गृहधर्मवर्णनं नामैकादशोऽध्यायः । ११ ।