भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ००९

विकिस्रोतः तः

आगमप्रशंसावर्णनम्

ब्रह्मोवाच
एवं स्त्रीषु मनुष्याणां वृत्तिरुक्ता समासतः ।
साम्प्रतं च मनुष्येषु स्त्रीणां समुपदिश्यते । । १
सम्यगाराधनात्पुंसां रतिर्वृत्तिश्च योषितः ।
पुत्राः स्वर्गाद्यदृष्टं च तस्मादिष्टो हि तद्विधिः । । २
कर्तव्यं नाम यत्किञ्चित्सर्वं १ विधिमपेक्षते ।
व्यक्तिमायाति वैफल्यं तदेवारब्धमन्यथा । । ३
विध्यपेक्षीणि सर्वाणि कार्याण्यविफलान्यपि ।
हेतुभूतास्त्रिवर्गस्य महारम्भा विशेषतः । ।४
सर्वसाध्याविधिज्ञानमागमैकनिबन्धनम् ।
साध्यं दृष्टमदृष्टं च द्वयं विधिनिषेधयोः । । ५
शास्त्राधिकारो न स्त्रीणां न ग्रन्थानां च धारणे ।
तस्मादिहान्ये मन्यन्ते तच्छासनमनर्थकम् । । ६
आगमैकक्रियायोगे स्त्रीणामध्यधिकारिता ।
मृते भर्तरि साध्वी स्यादित्यादौ स्मृतिभाषितम् । । ७
तस्मात्कार्यमकार्यं वा विज्ञाय प्रभुरागमात् ।
गुणदोषेषु ताः सम्यक्छास्ति राजा प्रजा इव । । ८
सत्येव प्रमदाः काश्चिद्विशेषाधिगतागमाः ।
यत्तु शास्त्राधिकारित्वं वचनं स्यान्निरर्थकम् । । ९
केचिद्वेदविदो विप्राः कृत्यैर्वेषक्रियापराः ।
तथापि ४ जातिमात्रेण त एवात्राधिकारिणः । । 1.9.१०
क्रियन्ते वेदशास्त्रज्ञैः प्रयोगाः शास्त्रलौकिकाः ।
स्थितमेषामदूरेऽपि शास्त्रमेव निबन्धनम् । । ११
व्याधधीवरगोपालप्रभृतीनां च दृश्यते ।
विष्ट्यं गारकसौर्यादिदिनानां परिवर्जनम् । । १२
गम्यागम्यादिकार्येयं नियताचारसंस्थितिः ।
लोकानां शास्त्रवाक्यानां प्राणाः स्वेष्टनिबन्धनाः ।। १३
तस्माच्चतुर्णां वर्णानामाश्रमाणां च सर्वशः ।
मुख्यगौणादिभेदानां ज्ञेया शास्त्राधिकारिता । । १४
पौर्वापर्यं तु विज्ञातुमशक्यं लोकशास्त्रयोः ।
तच्छास्त्रमेव मन्तव्यं यथा कर्मशरीरवत् । । १५
आगमे च पुराणे च द्विधैव नास्तिकग्रहम् ।
मार्गं महद्भिराचीर्णं प्रपद्येताविकल्पधीः । । १६
मूलं गृहस्थधर्माणां यस्मान्नार्यः पतिव्रताः ।
तस्मादासां प्रवक्ष्यामि भर्तुराराधने विधिम् । । १७

इति श्रीभविष्ये महापुराणे शतार्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि आगमनप्रशंसानाम नवमोऽध्यायः । ९ ।