भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ००५

विकिस्रोतः तः

स्त्रीणां शुभाशुभलक्षणवर्णनम्

सुमन्तुरुवाच
षट्त्रिंशदाब्दिकं चर्यं गुरौ त्रैवेदिकं व्रतम् ।
तदर्धिकं पादिकं वा ग्रहणान्तिकमेव च । । १
वेदानधीत्य वेदौ वा वेदं वापि नृपोत्तम ।
अविप्लुतब्रह्मचर्यो गृहस्थाश्रममावसेत् । । २
तं प्रतीतं स्वधर्मेण ब्रह्मदायहरं पितुः ।
स्रग्विणं तल्प १ आसीनमर्हयेत्प्रथमं गवा । । ३
गुरुणा समनुज्ञातः समावृत्तौ यथाविधि ।
उद्वहेत द्विजो भार्यां सवर्णां लक्षणान्विताम् । । ४
शतानीक उवाच
लक्षणं द्विजशार्दूल स्त्रीणां वद महामुने ।
कीदृग्लक्षणसंयुक्ता १ कन्या स्यात्सुखदा नृप । । ५
सुमन्तुरुवाच
यदुक्तं ब्राह्मणा पूर्वं स्त्रीलक्षणमनुत्तमम् ।
श्रेयसे सर्वलोकानां शुभाशुभफलप्रदम् । । ६
तत्ते वच्मि महाबाहो शृणुष्वैकमना नृप ।
श्रुतेन येन जानीषे कन्यां शोभनलक्षणाम् । । ७
सुखासीनं सुरश्रेष्ठमभिगम्य महर्षयः ।
पप्रच्छुर्लक्षणं स्त्रीणां यत्पृष्टोऽहं त्वयाधुना । । ८
प्रणम्य शिरसा देवमिदं वचनमब्रुवन् ।
भगवन्ब्रूहि नः सर्वं स्त्रीणां लक्षणमुत्तमम् । । ९
श्रेयसे सर्वलोकानां शुभाशुभफलप्रदम् ।
प्रशस्तामप्रशास्तां च जानीमो येन कन्यकाम् । । 1.5.१०
तेषां तद्वचनं श्रुत्वा विरिञ्चो वाक्यमब्रवीत् ।
शृणुध्वं द्विजशार्दूला वच्मि युष्मास्वशेषतः । । ११
प्रतिष्ठिततलौ सम्यग्रताम्भोजसमप्रभौ ।
ईदृशौ चरणौ धन्यौ योषितां भोगवर्धनौ । । १२
करालैरतिनिर्मासै रूक्षैरर्धशिरान्वितैः ।
दारिद्र्यं दुर्भगत्वं च प्राप्नुवन्ति न संशयः । । १३
अङ्गुल्यः संहता वृत्ताः स्निग्(?)धाः सूक्ष्मनखास्तथा ।
कुर्वन्त्यत्यन्तमैश्वर्यं राजभावं च योषितः । । १४
ह्रस्वाः सुजीवितं ह्रस्वा विरला वित्तहानये ।
दारिद्र्यं मूलमग्नासु प्रेष्यं च पृथुलासु च । । १५
परस्परसमारूढैस्तनुभिर्वृत्तपर्वभिः ।
बहूनपि पतीन्हत्वा दासी भवति वै द्विजाः । । १६
अङ्गुष्ठोन्नतपर्वाणस्तुङ्गाग्राः कोमलान्विताः ।
रत्नकाञ्चनलाभाय विपरीता विपत्तये । । १७
सुभगत्वं नखैः स्निग्धैराताम्रैश्च धनाद् यता ।
पुत्राः स्युरुन्नतैरेभिः सुसूक्ष्मैश्चापि राजता । । १८
पाण्डुरैः स्फुटितै रूक्षैर्नीलैर्धूम्रैस्तथा खरैः १ ।
निःस्वता भवति स्त्रीणां पीतैश्चाभक्ष्यभक्षणम् । । १९
गुल्फाः स्निग्धाश्च वृत्ताश्च समारूढशिरास्तथा ।
यदि स्युर्नूपुरान्दध्युर्बान्धवाद्यैः समाप्नुयुः । । 1.5.२०
अशिरा शरकाण्डाभाः सुवृत्ताल्पतनूरुहाः ।
जङ्घा कुर्वन्ति सौभाग्यं यानं च गजवाजिभिः । । २१
क्लिश्यते रोमजङ्घा स्त्री भ्रमत्युद्धतपिण्डिका ।
काकजङ्घा पतिं हन्ति वाचाटा कपिला च याः । । २२
जानुभिश्चैव मार्जारसिंहजान्वनुकारिभिः ।
श्रियमाप्य सुभाग्यत्वं प्राप्नुवन्ति सुतांस्तथा । । २३
घटाभैरध्वगा नार्यो निर्मांसैः कुलटा स्त्रियः ।
शिरालैरपि हिंस्राः स्युर्विश्लिष्टैर्धनवर्जिताः । । २४
अत्यन्तकुटिलै रूक्षैः स्फुटिताग्रैर्गुडप्रभैः ।
अनेकजैस्तथा रोमैः केशैश्चापि तथाविधैः । । २५
अत्यन्तपिङ्गला नारी विषतुल्येति निश्चितम् ।
सप्ताहाभ्यन्तरे पापा पतिं हन्यान्न संशयः । । २६
हस्तिहस्तनिभैर्वृतै रम्भाभैः करभोपमैः ।
प्राप्नुवन्त्यूरुभिः शश्वत्स्त्रियः सुखमनङ्गजम् । । २७
दौर्भाग्यं बद्धमांसैश्च बन्धनं रोमशोरुभिः ।
तनुभिर्वधमित्याहुर्मध्यच्छिद्रेष्वनीशता । । २८
सन्ध्यावर्णं समं चारु सूक्ष्मरोमान्वितं पृथु ।
जघनं शस्यते स्त्रीणां रतिसौख्यकरं द्विज । । २९
अरोमको भगो यस्याः समः सुश्लिष्टसंस्थितः ।
अपि नीचकुलोत्पन्न राजपत्नी भवत्यसौ । । 1.5.३०
अश्वत्थपत्रसदृशः कूर्मपृष्ठोन्नतस्तथा ।
शशिबिम्बनिभश्चापि तथैव कलशाकृतिः । ।
भगः शस्ततमः स्त्रीणां रतिसौभाग्यवर्धनः । । ३१
तिलपुष्पनिभो यश्च यद्यग्रे खुरसन्निभः ।
द्वावप्येतौ परप्रेष्यं कुर्वाते च दरिद्रताम् । । ३२
उलूखलनिभैः शोकं मरणं विवृताननैः ।
विरूपैः पूतिनिर्मांसैर्गजसन्निभरोमभिः । ।
दौःशील्यं दुर्भगत्वं च दारिद्र्यमधिगच्छति । । ३३
कपित्थफलसंकाशः पीनो वलिविवर्जितः ।
स्फीताः प्रशस्यते स्त्रीणां निन्दितभ्रान्यथा द्विजाः । । ३४
पयोधरभरानम्रप्रचलत्त्रिवलीगुरुः ।
मध्यः शुभावहः स्त्रीणां रोमराजीविभूषितः । । ३५
पणवाभैर्मृदङ्गाभैस्तथा मध्ये यवोपमैः ।
प्राप्नुवन्ति भयावासक्लेशदौःशील्यमीदृशैः । । ३६
अवक्रानुल्बणं पृष्ठमरोमशमगर्हितम् ।
नानास्तरणपर्यङ्करतिसौख्यकरं परम् । । ३७
कुब्जमद्रोणिकं पृष्ठं रोमशं यदि योषितः ।
स्वप्नान्तरे सुखं तस्या नास्ति हन्यात्पतिं च सा । । ३८
विपुलैः १सुकुमारैश्च कुक्षिभिः सुबहुप्रजाः ।
मण्डूककुक्षिर्या नारी राजानं सा प्रसूयते । । ३९
उन्नतैर्बलिभिर्वध्याः सुवृत्तैः कुलटा स्त्रियः ।
२जारकर्मरतास्ताः स्युः प्रव्रज्यां च समाप्नुयुः । । 1.5.४०
उन्नता च नतैः क्षुद्रा विषमैर्विषमाशया ।
आयुरैश्वर्यसम्पन्ना वनिता हृदयैः समैः । । ४१
सुवृत्तमुन्नतं पीनमदूरोन्नतमायतम् ।
स्तनयुग्ममिदं शस्तमतोऽन्यदसुखावहम् । । ४२
उन्नतिः प्रथमे गर्भे द्वयोरेकस्य भूयसी ।
वामे तु जायते कन्या दक्षिणे तु भवेत्सुतः । । ४३
दीर्घे तु ३चूचुके यस्याः सा स्त्री धूर्ता रतिप्रिया ।
सुवृत्ते तु पुनर्यस्या द्वेष्टि सा पुरुषं सदा । । ४४
स्तनैः सर्पफणाकारैः श्वजिह्वाकृतिभिस्तथा ।
दारिद्र्यमधिगच्छन्ति स्त्रियः पुरुषचेष्टिताः । ।
अवष्टब्धघटीतुल्या भवन्ति हि तथा द्विजाः । । ४५
सुसमं मांसलं चारु शिरो रोमविवर्जितम् ।
वक्षो यस्या भवेन्नार्या भोगान्भुक्ते यथेप्सितान् । । ४६
हिंस्रा भवति वक्रेण दौःशील्यं रोमशेन तु ।
निर्मांसेन तु वैधव्यं विस्तीर्णे कलहप्रिया । । ४७
चतस्रो रक्तगम्भीरा रेखाः स्निग्धाः करे स्त्रियाः ।
यदि स्युः सुखमाप्नोति विच्छिन्नाभिरनीशता । । ४८
रेखाः कनिष्ठिकामूलाद्यस्याः प्राप्ताः प्रदेशिनीम् ।
शतमायुर्भवेत्तस्यास्त्रयाणामुन्नतौ क्रमात् । । ४९
संवृत्ताः समपर्वाणस्तीक्ष्णाग्राः कोमलत्वचः ।
समा ह्यंगुलयो यस्याः सा नारी भोगवर्धिनी । । 1.5.५०
बन्धुजीवारुणैस्तुंगैर्नखैरैश्वर्यमाप्नुयात् ।
खरैर्वक्रैर्विवर्णाभैः श्वेतप्रीतैरनीशता । । ५१
रक्तैर्मृदुभिरैश्वर्यं निश्छिद्राङ्गुलिभिर्द्विजाः ।
स्फुटितैर्विषमै रूक्षैः क्लेशं पाणिभिराप्नुयुः । । ५२
समरेखा यवा यासाङ्गुष्ठाङ्गुलिपर्वसु ।
तासां हि विपुलं सौख्यं धनं धान्यं तथाऽक्षयम् । । ५३
मणिबन्धोऽव्यवच्छिन्नो रेखात्रयविभूषितः ।
ददाति न चिरादेव भोगमायुस्तथाक्षयम् । । ५४
श्रीवत्सध्वजपद्माक्षगजवाजिनिवेशनैः ।
चक्रस्वस्तिकवज्रासिपूर्णकुम्भनिभाङ्कुशैः । । ५५
प्रासादच्छत्रमुकुटैर्हारकेयूरकुण्डलैः ।
शङ्खतोरणनिर्व्यूहैर्हस्तन्यस्तैर्नृपस्त्रियः । । ५६
यस्याः पाणितले रक्ता यूपकुम्भाश्च कुण्डिकाः ।
दृश्यन्ते चरणे यस्या यज्ञपली भवत्यसौ । । ५७
वीथ्यापणतुलामानैस्तथा मुद्रादिभिः स्त्रियः ।
भवन्ति वणिजां पत्न्यो रत्नकाञ्चनशालिनाम् । । ५८
दात्रयोक्त्रयुगाबन्धफलोलूखललाङ्गलैः ।
भवन्ति धनधान्याढ्या कृषीवलजनाङ्गनाः । ५९
अनुन्नतशिरासन्धि पीनं रोमविवर्जितम् ।
गोपुच्छाकृति नारीणां भुजयोर्युगुलं शुभम् । । 1.5.६०
निगूढग्रन्थयो यस्याः कूर्परौ रोमवर्जितौ ।
बाहू वै ललितौ यस्याः प्रशस्तौ वृत्तकोमलौ । । ६१
उन्नतावनतौ चैव नातिस्थूलौ न रोमशौ ।
सुखदौ तु सदा स्त्रीणां सौभाग्यारोग्यवर्धनौ । । ६२
स्थूले स्कन्धे वहेद्भारं रोमशे व्याधिता भवेत् ।
वक्रस्कन्धे भवेद्वन्ध्या कुलटा चोन्नतानने । । ६३
स्पष्टं रेखात्रयं यस्या ग्रीवायां चतुरङ्गुलम् ।
मणिकाञ्चनमुक्ताढ्यं सा दधाति विभूषणम् । । ६४
अधना स्त्री कृशग्रीवा दीर्घग्रीवा च .बन्धकी ।
हस्वग्रीवा मृतापत्या स्थूलग्रीवा च दुःखिता । । ६५
अनुन्नता समांसा च समा यस्याः कृकाटिका ।
सुदीर्घमायुस्त्वस्यास्तु चिरं भर्ता च जीवति । । ६६
निर्मांसा बहुमांसा च शिराला रोमशा तथा ।
कुटिला विकटा चैव विस्तीर्णा न च शस्यते । । ६७
न स्थूलो न कृशोऽत्यर्थं न वक्रो न च रोमशः ।
हनुरेवंविधः श्रेयांस्ततोऽन्यो न प्रशस्यते । । ६८
चतुरस्रमुखी धूर्ता मण्डलास्या शिवा १ भवेत् ।
अप्रजा वाजिवक्रा स्त्री महावक्रा च दुर्भगा । । ६९
श्ववराहवृकोलूकमर्कटास्याश्च याः स्त्रियः ।
कूरास्ताः पापकर्मिण्यः प्रजाबान्धववर्जिताः । । 1.5.७०
मालतीबकुलाम्भोजनीलोत्पलसुगन्धि यत् ।
वदनं मुच्यते नैतत्पानताम्बूलभोजनैः । । ७१
ताम्राभः किञ्चिदालम्भः स्थौल्यकार्श्यविवर्जितः ।
अधरो यदि तुङ्गश्च नारीणां भोजदः सदा । । ७२
स्थूले कलहशीला स्याद्विवर्णे चातिदुःखिता ।
उत्तरोष्ठेन तीक्ष्णेन वनिता चातिकोपना । । ७३
जिह्वा तनुतरा वक्रा ताम्रा दीर्घा च शस्यते ।
स्थूला ह्रस्वा विवर्णा या वक्रा भिन्ना च निन्दिता । । ७४
शङ्खकुन्देन्दुधवलं स्निग्धैस्तुङ्गैरसन्धिभिः ।
मिष्टान्नपानमाप्नोति दन्तैरेभिरनुन्नतैः । । ७५
सूक्ष्मैरतिकृशैर्ह्रस्वैः स्फुटितैर्विरलैस्तथा ।
रूक्षश्च दुःखिता नित्यं विकटैर्भामिनी भवेत् । । ७६
सुमृष्टदर्पणाम्भोजपूर्णबिम्बेन्दुसन्निभम् ।
वदनं वरनारीणामभीष्टफलदं स्मृतम् । । ७७
न स्थूला न कृशा वक्रा नातिदीर्घा समुन्नता ।
ईदृशी नासिका यस्याः सा धन्या तु शुभङ्करी । । ७८
उन्नता मृदुला या च रेखा शुद्धा न सङ्गन्ता ।
भ्रूर्वक्रतुल्या सूक्ष्मा च योषितां सा सुखावहा । । ७९
१धनुस्तुल्याभिः सौभाग्यं वन्ध्या स्याद्दीर्घरोमभिः ।
पिङ्गलासङ्गता ह्रस्वा दारिद्र्याय न संशयः । । 1.5.८०
नीलोत्पलदलप्रख्यैराताम्रैश्चारुपक्ष्मभिः ।
वनिता नयनैरेभिर्भोगसौभाग्यभागिनी । । ८१
खञ्जनाक्षी मृगाक्षी च वराहाक्षी वराङ्गना ।
यत्रयत्र समुत्पन्ना महान्तं भोगमश्नुते । । ८२
अगम्भीरैरसंश्लिष्टैर्बहुरेखाविभूषितैः ।
राजपन्त्यो भवन्तीह नयनैर्मधुपिङ्गलैः । । ८३
वायसाकृतिनेत्राणि दीर्घापाङ्गानि योषिताम् ।
अनाविलानि चारूणि भवन्ति हि विभूतये । । ८४
गम्भीरैः पिङ्गलैश्चैव दुःखिताः स्युश्चिरायुषः ।
वयोमध्ये त्यजेत्प्राणानुन्नताक्षी तु२ याङ्गना । । ८५
रक्ताक्षी विषमाक्षी च ३धूम्राक्षी प्रेतलोचना ।
वर्जनीया सदा नारी श्वनेत्रा चैव दूरतः । । ८६
उद्भ्रान्तकैः करैश्चित्रैर्नयनस्त्वंगनास्त्विह ।
मद्यमांसप्रिया नित्यं चपलाश्चैव सर्वतः । । ८७
करालाकृतयः कर्णा नभःशब्दास्तु संस्थिताः ।
वहन्ति विकसत्कान्तिं हेमरत्नविभूषणम् । । ८८
खरोष्ट्रनकुलोलूककपिलश्रवणाः स्त्रियः ।
प्राप्नुवन्ति महद्दुःखं प्रायशः प्रव्रजन्ति च । । ८९
ईषदापाण्डुगण्डा या सुवृत्ता पर्वणि त्विह ।
प्रशस्ता निन्दिता त्वन्या रोमकूपकदूषिता । । 1.5.९०
अर्धेन्दुप्रतिमाभोगमरोम तु समाहितम ।
भोगारोग्यकरं श्रेष्ठं ललाटं वरयोषिताम् । । ९१
द्विगुणं परिणाहेन ललाटं विहितं च यत् ।
शिरः प्रशस्तं नारीणामधन्या हस्तिमस्तका । । ९२
सूक्ष्माः कृष्णा मृदुस्निग्धाः कुञ्जिताग्राः शिरोरुहाः ।
भवन्ति श्रेयसे स्त्रीणामन्ये स्युः क्लेशशोकदाः । । ९३
हंसकोकिलवीणालिशिखिवेणुस्वराः स्त्रियः ।
प्राप्नुवन्ति बहून्भोगान्भृत्यानाज्ञापयन्ति च । । ९४
भिन्नकांस्यस्वरा नारी खरकाकस्वरा च या ।
रोगं व्याधिं भयं शोकं दारिद्र्यं चाधिगच्छति । । ९५
हंसगोवृषचक्राह्वमत्तमातङ्गगामिनी ।
स्वकुलं द्योतयेन्नारी महिषी पार्थिवस्य च । । ९६
श्वशृगालगतिर्निन्द्या या च वायसवद्व्रजेत् ।
दासी मृगगतिर्नारी द्रुतगामी च बन्धकी । । ९७
फलिनी रोचना हेमकुङ्कुमप्रभ एव च ।
वर्णः शुभकरः स्त्रीणां यश्च दूर्वाङ्कुरोपमः । । ९८
मृदूनि मृदुरोमाणि नात्यन्तस्वेदकानि च ।
सुरभीणि च गात्राणि यासां ताः पूजिताः स्त्रियः । । ९९
नोद्वहेत्कपिलां कन्यां नाधिकाङ्गीं न रोगिणीम् ।
नालोमिकां नातिह्रस्वां न वाचाटां न पिङ्गलाम् । । 1.5.१००
नर्क्षवृक्षनदीनाम्नीं नान्त्यपर्वतनामिकाम् ।
न पक्ष्यहिप्रेष्यनाम्नीं न च भीषणनामिकाम् । । १०१
अव्यङ्गाङ्गीं सौम्यनाम्नीं हंसवारणगामिनीम् ।
तनुलोमकेशदशनां मृदङ्गीमुद्वहेत्स्त्रियम् । । १०२
महान्त्यपि समृद्धानि गोजाविधनधान्यतः ।
स्त्रीसम्बन्धे दशैतानि कुलानि परिवर्जयेत् । । १०३
हीनक्रियं निष्पुरुषं निश्छन्दोरोमशार्शसम् ।
क्षयामयाव्यपस्मारिश्वित्रकुष्ठिकुलानि च । । १०४
पादौ सुगुल्फौ प्रथमं प्रतिष्ठौ जङ्घे द्वितीयं च सुजानुचक्रे ।
मेढ्रोरुगुह्यं च ततस्तृतीयं नाभिः कटिश्चेति चतुर्थमाहुः । । १०५
उदरं कथयन्ति पञ्चमं हृदयं षष्ठमथ स्तनान्वितम् ।
अथ सप्तममंसजत्रुणी कथयन्त्यष्टममोष्ठकन्धरे । । १०६
नवमं नयने च सभ्रुणी सललाटं दशमं शिरस्तथा ।
अशुभेष्वशुभं दशाफलं चरणं चरणाद्यशुभेषु शोभनम् । । १०७
इदं महात्मा स महानुभावः शचीनिमित्तं गुरुरब्रवीद्द्विजाः ।
शक्रेण पृष्टः सविशेषमुत्तमं संलक्ष्यमुक्तं वरयोषलक्षणम् १ । । १०८
मत्सकाशात्पुनः श्रुत्वा लक्षणं पुरुषस्य च ।
यथाधुना भवद्भिस्तु श्रुतं मत्तो द्विजोत्तमाः । । १०९
लक्षणेभ्यः प्रशस्तं तु स्त्रीणां सद्वृत्तमुच्यते ।
सद्वृत्तमुक्त्वा या स्त्री सा प्रशस्ता न च लक्षणैः । । 1.5.११०
ईदृग्लक्षणसम्पन्नां सुकन्यामुद्वहेत्तु यः ।
ऋद्धिर्वृद्धिस्तथा कीर्तिस्तत्र तिष्ठति नित्यशः । । १११

इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि स्त्रीलक्षणवर्णनं नाम पञ्चमोऽध्यायः । ५ ।