ब्रह्माण्डपुराणम्/पूर्वभागः/अध्यायः ०७

विकिस्रोतः तः
← अध्यायः ६ ब्रह्माण्डपुराणम्/पूर्वभागः
अध्यायः ७
[[लेखकः :|]]
अध्यायः ८ →

सूत उवाच
तुल्यं युगसहस्रं वै नैशं कालमुपास्य सः
शर्वर्यंते प्रकुरुते ब्रह्मा तूत्सर्गकारणात् १
ब्रह्मा तु सलिले तस्मिन् वायुर्भूत्वा तदाचरत्
अन्धकारार्णवे तस्मिन्नष्टे स्थावरजंगमे २
जलेन समनुप्लाव्य सर्वतः पृथिवीतले
प्रविभागेन भूतेषु सत्यमात्रे स्थितेषु वा ३
निशायामिव खद्योतः प्रावृट् काले ततस्तदा
तदा कामेन तरसा मन्यामानः स्वयं धिया ४
सोप्युपायं प्रतिष्ठायां मार्गमाणस्तदा भुवम्
ततस्तु सलिले तस्मिन् ज्ञात्वा त्वन्तर्गतो महीम् ५
अन्धमन्यतमं बुद्धा भूमेरुद्धरणक्षमः
चकार तं तु देवोऽथ पूर्वकल्पादिषु स्मृतः ६
सत्यं रूपं वराहस्य कृत्वांभोऽनुप्रविश्य च
अद्भिः संछादितामिच्छन् पृथिवीं स प्रजापतिः ७
उद्धृत्योर्वीमथ न्यस्ता सापत्यांतामतिन्यसत्
सामुद्रा श्च समुद्रे षु नादेयाश्च नदीषु च ८
पृथक्तास्तु समीकृत्य पृथिव्यां सोऽचिनोद्गिरीन्
प्राक्सर्गे दह्यमाने तु पुरा संवर्तकाग्निना ९
तेनाग्निना विलीनास्ते पर्वता भुवि सर्वशः
शैल्यादेकार्णवे तस्मिन्वायुना ये तु संहिताः १०
निषिक्ता यत्र यत्रासंस्तत्रतत्राचलोऽभवत्
स्कन्धाचलत्वादचलाः पर्वभिः पर्वताः स्मृताः ११
गिरयो हि निगीर्णत्वादयनात्तु शिलोच्चयाः
ततस्तावासमुद्धृत्य क्षितिमंतर्जलात्प्रभुः १२
सप्तसप्त तु वर्षाणि तस्या द्वीपेषु सप्तसु
विषमाणि समीकृत्य शिलाभिरभितो गिरीन् १३
द्वीपेषु तेषु वर्षाणि चत्वारिंशत्तथैव तु
तावंतः पर्वताश्चैव वर्षांते समवस्थिताः १४
स्वर्गादौ कांतिविष्टास्ते स्वभावेनैव नान्यथा
सप्तद्वीपा समुद्रा श्च अन्योन्यस्यानुमंडलम् १५
सन्निविष्टाः स्वभावेन समावृत्य परस्परम्
भूराद्याश्चतुरो लोकाश्चंद्रा दित्यौ ग्रहैः सह १६
पूर्ववन्निर्ममे ब्रह्मा स्थावराणीह सर्वशः
कल्पस्य चास्य ब्रह्मा चासृजद्यः स्थानिनः सुरान् १७
आपोग्निं पृथिवीं वायुमंतरिक्षं दिवं तथा
स्वर्गं दिशः समुद्रा श्चं! नदीः सर्वांस्तु पर्वतान् १८
ओषधीनामात्मनश्च आत्मनो वृक्षवीरुधाम्
लवाकाष्ठाः कलाश्चैव मुहुर्त्तान्संधिरात्र्! यहान् १९
अर्द्धमासांश्च मासांश्च अयनाब्दान् युगानि च
स्थानाभिमानिनश्चैव स्थानानि च पृथक्पृथक् २०
स्थानात्मनस्तु सृष्ट्वा च युगावस्था विनिर्ममे
कृतं त्रेता द्वापरं च तिष्यं चैव तथा युगम् २१
कल्पस्यादौ कृतयुगे प्रथमं सोऽसृजत्प्रजाः
प्रागुक्ताश्च मया तुभ्यं पूर्व्वे कल्पे प्रजास्तु ताः २२
तस्मिन्संवर्तमाने तु कल्पे दग्धास्तदग्निना
अप्राप्तायास्तपोलोकं पृथिव्यां याः समासत २३
आवर्तन्ते पुनः सर्गे वीक्षार्थं ता भवन्ति हि
वीक्ष्यार्थं ताः स्थितास्तत्र पुनः सर्गस्य कारणात् २४
ततस्ताः सृज्यमानास्तु सन्तानार्थं भवन्ति हि
धर्म्मार्थकाममोक्षाणामिह ताः साधिताः स्मृताः २५
देवाश्च पितरश्चैव क्रमशो मानवास्तथा
ततस्ते तपसा युक्ताः स्थानान्यापूरयन्पुरा २६
ब्राह्मणो मनवस्ते वै सिद्धात्मानो भवन्ति हि
आसंगद्वेषयुक्तेन कर्मणा ते दिवं गताः २७
आवर्तमानास्ते देहे संभवन्ति युगे युगे
स्वकर्म्मफलशेषेण ख्याताश्चैव तदात्मकाः २८
संभवन्ति जने लोकाः कल्पागमनिबन्धनाः
अप्सु यः कारणं तेषां बोधयन्कर्म्मणा तु सः २९
कर्म्मभिस्तैस्तु जायन्ते जनलोकाच्छुभाशुभैः
गृह्णन्ति ते शरीराणि नानारूपाणि योनिषु ३०
देवाद्याः स्थावरांतास्तु आपद्यन्ते परस्परम्
तेषां मेध्यानि कर्म्माणि प्रायशः प्रतिपेदिरे ३१
तस्माद्यन्नामरूपाणि तान्येव प्रतिपेदिरे
पुनः पुनस्ते कल्पेषु जायन्ते नामरूपिणः ३२
ततः सर्गो ह्युपसृष्टिं सिसृक्षोर्ब्रह्मणस्तु वै
ताः प्रजा ध्यायतस्तस्य सत्याभिध्यायिनस्तदा ३३
मिथुनानां सहस्रं तु मुखात्समभवत्किल
जनास्ते ह्युपपद्यन्ते सत्त्वोद्रि क्ताः सुतेजसः ३४
चक्षुषोऽन्यत्सहस्रं तु मिथुनानां ससर्ज्ज ह
ते सर्वे रजसोद्रि क्ताः शुष्मिणश्चाप्यमर्षिणः ३५
सहस्रमन्यदसृजद्बाहूनामसतां पुनः
रजस्तमोभ्यामुद्रि क्ता गृहशीलास्ततः स्मृताः ३६
आयुषॐऽते प्रसूयंते मिथुनान्येव वासकृत्
कूटकाकूटकाश्चैव उत्पद्यंते मुमूर्षुणाम् ३७
कुतः कुलमथोत्पाद्य ताः शरीराणि तत्यजुः
ततः प्रभृति कल्पेऽस्मिन्मैथुनानां च संभवः ३८
ध्यानेन मनसा तासां प्रजानां जायते कृते
शब्दादिविषयः शुद्धः प्रत्येकं पञ्चलक्षणम् ३९
इत्येवं मानसैर्भावैः प्रेष्ठं तिष्ठंति चाप्रजाः
तथान्वयास्तु संभूता यैरिदं पूरितं जगत् ४०
सरित्सरःसमुद्रा श्चं! सेवंते पर्वतानपि
तदा ता ह्यल्पसंतोषा युद्धे तस्मिंश्चरंति वै ४१
पृथ्वी रसवती नाम आहारं व्याहरंति च
ताः प्रजाः कामचारिण्यो मानसीं सिद्धिमिच्छतः ४२
तुल्यमायुः सुखं रूपं तासामासीत्कृते युगे
धर्माधर्मौ तदा न स्तः कल्पादौ प्रथमे युगे ४३
स्वेनस्वेनाधि कारेण जज्ञिरे तु युगेयुगे
चत्वारि तु सहस्राणि वर्षाणां दिव्यसंख्यया ४४
आदौ कृतयुगं प्राहुः संध्यांशौ च चतुःशतौ
ततः सहस्रशस्तास्तु प्रजासु प्रथितास्विह ४५
न तासां प्रतिघातोऽस्ति न द्वंद्वं नापि च क्रमः
पर्वतोदधिवासिन्यो ह्यनिकेताश्रयास्तु ताः ४६
विशोकाः सत्त्वबहुला एकांतसुखिनः प्रजाः
ताश्शश्वत् कामचरिण्यो नित्यं मुदितमानसाः ४७
पशवः पक्षिणश्चैव न तदासन्सरीसृपाः
नोद्विजा नोत्कटाश्चैव धर्मस्य प्रक्रिया तु सा ४८
समूलफलपुष्पाणि वर्त्तनाय त्वशेषतः
सर्वैकान्तसुखः कालो नात्यर्थं ह्युष्णशीतलः ४९
मनोऽभिलषितः कामस्तासां सर्वत्र सर्वदा
उत्तिष्ठंति पृथिव्यां वै तेषां ध्यानै रसातलात् ५०
बलवर्णकरी तेषां जरारोगप्रणाशिनी
असंस्कार्यैः शरीरैस्तु प्रजास्ताः स्थिरयौवनाः ५१
तासां विना तु संकल्पाज्जायंते सिथुनात्प्रजाः
समं जन्म च रूपं च प्रीयंते चैव ताः समाः ५२
तदा सत्यमलोभश्च संतुष्टिश्च च सुखं दमः
निर्विशेषाश्च ताः सर्वा रूपायुःशिल्पचेष्टितैः ५३
अबुद्धिपूर्विका वृत्तिः प्रजानां भवति स्वयम्
अप्रवृत्तिः कृतद्वारे कर्मणः शुभपापयोः ५४
वर्णाश्रमव्यवस्थाश्च न तदासन्न तत्कराः
अनिच्छाद्वेषयुक्तास्ता वर्त्तयन्ति परस्परम् ५५
तुल्यरूपायुषः सर्वा अधमोत्तमवर्जिताः
सुखप्राया विशोकाश्च उत्पद्यंते कृते युगे ५६
लाभालाभौ न वा स्यातां मित्रामित्रौ प्रियाप्रियौ
मनसा विषयस्तासां निरीहाणां प्रवर्तते ५७
नाति हिंसंति वान्योन्यं नानुगृह्णंति वै तदा ५८
ज्ञानं परं कृतयुगे त्रेतायां यज्ञ उच्यते
प्रवृत्तं द्वापरे युद्धं स्तेयमेव कलौ युगे ५९
सत्त्वं कृतं रजस्त्रेता द्वापरं तु रजस्तमः
कलिस्तमस्तु विज्ञेयं गुणवृत्तं गुणेषु तत् ६०
कालः कृतयुगे त्वेष तस्य सन्ध्यां निबोधत
चत्वारि तु सहस्राणि वर्षाणां तत्कृतं युगम् ६१
साध्यांशौ तस्य दिव्यानि शतान्यष्टौ तु संख्यया
चत्वार्येव सहस्राणि वर्षाणां मानुषाणि तु ६२
तदा तासु भवंत्याशु नोत्क्रोशाच्च विपर्ययाः
ततः कृतयुगे तस्मिन् ससंध्यांशे गते तदा ६३
पादावशिष्टो भवति युगधर्मस्तु सर्वशः
सन्ध्यायास्तु व्यतीतायाः सांध्यः कालो युगस्य सः ६४
पादमिश्रावशिष्टेन संध्याधर्मे पुनः पुनः
एवं कृतयुगे तस्मिन्निश्शेषेंतर्दधे तदा ६५
तस्यां च सन्धौ नष्टायां मानसी चाभवत्प्रजा
सिद्धिरन्ययुगे तस्मिंस्त्रेताख्येऽनंतरे कृतात् ६६
सर्गादौ या मयाष्टौ तु मानस्यो वै प्रकीर्तिताः
अष्टौ ताः क्रमयोगेन सिद्धयो यांति संक्षयम् ६७
कल्पादौ मानसी ह्येका सिद्धिर्भवति सा कृते
मन्वंतरेषु सर्वेषु चतुर्युगविभागशः ६८
वर्णाश्रमाचारकृतः कर्मसिद्ध्युद्भवः कृतः
संध्या कृतस्य पादेन संक्षेपेण वशात्ततः ६९
कृतसंध्यांशका ह्येते त्रीनादाय परस्परम्
हीयंते युगधर्मास्ते तपःश्रुतबलायुषः ७०
कृते कृतांशेऽतीते तु वभूव तदनन्तरम्
त्रेतायुगसमुत्पत्तिः सांशा च ऋषिसत्तमाः ७१
तस्मिन् क्षीणे कृतांशे वै तासु शिष्टासु सप्तसु
कल्पादौ संप्रवृत्तायास्त्रेतायाः प्रमुखे तदा ७२
प्रणश्यति तदा सिद्धिः कालयोगेन नान्यथा
तस्यां सिद्धौ प्रनष्टायामन्या सिद्धिरजायत ७३
अपांशौ तौ प्रतिगतौ तदा मेघात्माना तु वै
मेघेभ्यः स्तनयितृभ्यः प्रवृत्तं वृष्टिसर्जनम् ७४
सकृदेव तया वृष्ट्या संसिद्धे पृथिवीतले
प्रजा आसंस्ततस्तासां वृक्षाश्च गृहसंज्ञिताः ७५
सर्वः प्रत्युपभोगस्तु तासां तेभ्यो व्यजायत
वर्त्तयंते स्म तेभ्यस्तास्त्रेतायुगमुखे प्रजाः ७६
ततः कालेन महता तासामेव विपर्ययात्
संगलोलात्मको भावस्तदा ह्याकस्मिकोऽभवत् ७७
यत्तद्भवति नारीणां जीवितांते तदार्तवम्
तदा तद्वै न भवति पुनर्युगबलेन तु ७८
तासां पुनः प्रवृत्तं तन्मासिमासि तदार्तवम्
ततस्तेनैव योगेन वर्त्तते मैथुनं तदा ७९
तेषां तत्कालभावित्वान्मासिमास्युपगच्छताम्
अकाले चार्तवोत्पत्त्या गर्भोत्पत्तिस्तदाभवत् ८०
विपर्ययेण तेषां तु तेन तत्कालभाविता
प्रणश्यंति ततः सर्वे वृक्षास्ते गृहसंज्ञिताः ८१
ततस्तेषु प्रनष्टेषु विभ्रांता व्याकुलेन्द्रि याः
अभिध्यायंति ताः सिद्धिं सत्याभिध्यायिनस्तदा ८२
प्रादुर्बभूवुस्तेषां तु वृक्षास्ते गृहसंज्ञिताः
वस्त्राणि च प्रसूयंते फलान्याभरणानि च ८३
तथैव जायते तेषां गन्धर्वाणां रसान्वितम्
आन्वीक्षिकं महावीर्यं पुटके पुटके मधु ८४
तेन ता वर्त्तयन्ति स्म मुखे त्रेतायुगस्य वै
हृष्टपुष्टास्तया सिद्ध्या प्रजास्ता विगतज्वराः ८५
ततः कालांतरेप्येवं पुनर्लोभावृताः प्रजाः
वृक्षांस्ताः पर्यगृह्णंत मधु वा माक्षिकं बलात् ८६
तासां तेनापचारेण पुनर्लोभकृतेन वै
प्रनष्टा प्रभुणा सार्द्धं कल्पवृक्षाः क्वचित्क्वचित् ८७
तस्यामेवाल्पशिष्टायां सिद्ध्यां कालवशात्तदा
वर्त्तंते चानया तासां द्वंद्वान्यत्युत्थितानि तु ८८
शीतवातातपास्तीव्रास्ततस्ता दुःखिता भृशम्
द्वंद्वैस्तैः पीड्यमानास्तु चुक्रुशुरावृणानि वा ८९
कृत्वा द्वन्द्वप्रतीयातं निकेतानि विचेतसः
पूर्व निकामचारास्ते ह्यनिकेता यथाऽभवन् ९०
यथायोगं यथाप्रीति निकेतेष्ववसन्पुरा
मधुधुन्वत्सु निष्ठेषु पर्वतेषु नदीषु च ९१
संश्रयंति च दुर्गाणि धन्वपावर्तमौदकम्
यथाजोषं यथाकामं समेषु विषमेषु च ९२
आरब्धास्तान्निकेतान्वै कर्तुं शीतोष्णवारणात्
ततस्तान्निर्मयामासुः खेटानि च पुराणि च ९३
ग्रामांश्चैव यथाभागं तथैव नगराणि च
तेषामायामविष्कंभाः सन्निवेशांतराणि च ९४
चक्रुस्तदा यथाज्ञानं मीत्वामीत्वात्मनॐगुलैः
मानार्थानि प्रमाणानि तदा प्रभृति चक्रिरे ९५
ययांगुलप्रदेशांस्त्रीन्हस्तः किष्कुं धनूंषि च
दश त्वंगुलपर्वाणि प्रादेश इति संज्ञितः ९६
अंगुष्ठस्य प्रदेशिन्या व्यासप्रादेश उच्यते
तालः स्मृतो मध्यमया गोकर्णश्चाप्यनामया ९७
कनिष्ठया वितस्तिस्तु द्वादशांगुल उच्यते
रत्निरंगुलपर्वाणि संख्यया त्वेकविंशतिः ९८
चत्वारि विंशतिश्चैव हस्तः स्यादंगुलानि तु
किष्कुः स्मृतो द्विरत्निस्तु द्विचत्वारिंशदंगुलः ९९
चतुर्हस्तो धनुर्द्दंडो नालिका युगमेव च
धनुःसहस्रे द्वे तत्र गव्यूतिस्तैः कृता तदा १००
अष्टौ धनुःसहस्राणि योजनं तैर्विभावितम्
एतेन योजनेनेह सन्निवेशास्ततः कृताः १०१
चतुर्णामथ दुर्गाणां स्वयमुत्थानि त्रीणि च
चतुर्थ कृत्रिमं दुर्ग तस्य वक्ष्यामि निर्णयम् १०२
सोत्सेधरंध्रप्राकारं सर्वतः खातकावृतम्
रुचकः प्रतिकद्वारं कुमारीपुरमेव च १०३
द्विहस्तः स्रोतसां श्रेष्ठं कुमारीपुरमञ्चतान्
हस्तस्रोतो दशश्रेष्ठो नवहस्तोष्ट एव च १०४
खेटानां च पुराणां च ग्रामाणां चैव सर्वशः
त्रिविधानां च दुर्गाणां पर्वतोदकधन्विनाम् १०५
कृत्रिमाणां च दुर्गाणां विष्कम्भायाममेव च
योजनादर्द्धविष्कम्भमष्टभागाधिकायतम् १०६
परमार्द्धार्द्धमायामं प्रागुदक्प्लवनं पुरम्
छिन्नकर्णविकर्णं च व्यजनाकृतिसंस्थितम् १०७
वृत्तं वज्रं च दीर्घ च नगरं न प्रशस्यते
चतुरस्रयुतं दिव्यं प्रशस्तं तैः पुरं कृतम् १०८
चतुर्विंशत्परं ह्रस्वं वास्तु वाष्टशतं परम्
अत्र मध्यं प्रशंसंति ह्रस्वं काष्ठविवर्ज्जितम् १०९
अथ किष्कुशतान्यष्टौ प्राहुर्मुख्यं निवेशनम्
नगरादर्द्धविष्कंभः खेटं पानं तदूर्द्ध्वतः ११०
नगराद्योजनं खेटं खेटाद्ग्रामोर्द्धयोजनम्
द्विक्रोशः परमा सीमा क्षेत्रसीमा चतुर्द्धनुः १११
विंशद्धनूंषि विस्तीर्णो दिशां मार्गस्तु तैः कृतः
विंशद्धनुर्ग्राममार्गः सीमामार्गो दशैव तु ११२
धनूंषि दश विस्तीर्णः श्रीमान् राजपथः कृतः
नृवाजिरथनागानामसंबाधस्तु संचरः ११३
धनूंषि चापि चत्वारि शाखारथ्याश्च तैर्मिताः
त्रिका रथ्योपरथ्याः स्युर्द्विकाश्चाप्युपरथ्यकाः ११४
जंघापथश्चतुष्पादस्त्रिपदं च गृहांतरम्
धृतिमार्गस्तूर्द्ध्वषष्ठं क्रमशः पदिकः स्मृतः ११५
अवस्कारपरीवारः पादमात्रं समंततः
कृतेषु तेषु स्थानेषु पुनर्गेहगृहाणि वै ११६
यथा ते पूर्वमासंश्च वृक्षास्तु गृहसंस्थिताः
तथा कर्तुं समारब्धाश्चिंतयित्वा पुनः पुनः ११७
वृक्षस्यार्वाग्गताः शाखा इतश्चैवापरा गताः
अत ऊर्द्ध्वं गताश्चान्या एवं तिर्यग्गताः पराः ११८
बुद्ध्यान्विष्य यथान्यायं वृक्षशाखा गता यथा
यथा कृतास्तु तैः शाखास्तस्माच्छालास्तु ताः स्मृताः ११९
एवं प्रसिद्धाः शाखाभ्यः शालाश्चैव गृहाणि च
तस्मात्ताश्च स्मृताः शालाः शालात्वं तासु तत्स्मृतम् १२०
प्रसीदंति यतस्तेषु ततः प्रासादसंज्ञितः
तस्माद् गृहाणि शालाश्च प्रासादाश्चैव संज्ञिता १२१
कृत्वा द्वंद्वाभिघातांस्तान्त्वार्तोपायमचिंतयान्
नष्टेषु मधुना सार्द्धं कल्पवृक्षेषु वै तदा १२२
विषादव्याकुलास्ता वै प्रजाः सृष्टास्तु दर्शिताः
ततः प्रादुर्बभौ तासां सिद्धिस्त्रेतायुगे तदा १२३
सर्वार्थसाधका ह्यन्या वृष्टिस्तासां निकामतः
तासां वृष्ट्युदकानीह यानि मिष्टगतानि च १२४
एवं नयः प्रवृत्तस्तु द्वितीये वृष्टिसर्जने
ये परस्तादपां स्तोकाः संपाताः पुथिवीतले १२५
अपां भूमेस्तु संयोगादोषध्यस्तास्तदाभवन्
पुष्पमूलफलिन्यस्तु ओषध्यस्ता हि जज्ञिरे १२६
अफालकृष्टाश्चानुप्ता ग्राम्यारण्याश्चतुर्द्दश
ऋतुपुष्पफलाश्चैव वृक्षा गुल्माश्च जज्ञिरे १२७
प्रादुर्भूतास्तु त्रेतायां मायायामौषधस्य वा
तदौषधेन वर्तंते प्रजास्त्रेता मुखे तदा १२८
ततः पुनरभूत्तासां रागो लोभस्तु सर्वदा
अवश्यभाविनार्थेन त्रेतायुगवशेन च १२९
ततस्ते पर्यगृह्णंस्तु नदीक्षेत्राणि पर्वतान्
वृक्षगुल्मौषधीश्चैव प्रसह्य तु यथाबलम् १३०
सिद्धात्मानस्तु ये पूर्वं व्याख्याता वः कृते मया
ब्रह्मणो मानसास्ते वै उत्पन्ना ये जनादिह १३१
शांता ये शुष्मिणश्चैव कर्मिणो दुःखितास्तथा
तत आवर्त्तमानास्ते त्रेतायां जज्ञिरे पुनः १३२
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा द्रो हजनास्तथा
भाविताः पूर्वजातीषु ख्यात्या ते शुभपापयोः १३३
ततस्ते प्रबला ये तु सत्यशीला अहिंसकाः
वीतलोभा जितात्मानो निवसंति स्मृतेषु वै १३४
परिग्रहं न कुर्वंति वदंतस्तु उपस्थिताः
तेषां कर्माणि कुर्वंति तेभ्यश्चैवाबलाश्च ये १३५
परिचर्यासु वर्त्तन्ते तेभ्यश्चान्येऽल्पतेजसः
एवं विप्रतिपन्नेषु प्रपन्नेषु परस्परम् १३६
तेन दोषेण वै शांता ओषध्यो नितरां तदा
प्रनष्टा गृह्यमाणा वै मुष्टिभ्यां सिकता यथा १३७
अथाऽस्य तु युगबलाद्ग्राम्यारण्याश्चतुर्द्दश
फलैर्गृह्णंति पुष्पैश्च तथा मूलैश्च ताः पुनः १३८
ततस्तासु प्रनष्टासु विभ्रांतास्ताः प्रजास्तदा
क्षुधाविष्टास्तदा सर्वा जग्मुस्ता वै स्वयम्भुवम् १३९
वृत्त्यर्थमभिलिप्संत्यो ह्यादौ त्रेतायुगस्य ताः
ब्रह्मा स्वयंभूर्भगवान् ज्ञात्वा तासां मनीषितम् १४०
पुष्टिप्रत्यक्षदृष्टेन दर्शनेन विचार्य सः
ग्रस्ताः पृथिव्या त्वोषध्यो ज्ञात्वा प्रत्यरुहत्पुनः १४१
कृत्वा वत्सं समेरुं तु दुदोह पृथिवीमिमाम्
दुग्धेयं गौस्तदा तेन बीजानि वसुधातले १४२
जज्ञिरे तानि बीजानि ग्रामारण्यास्तु ताः प्रभुः
ओषध्यः फलपाकांताः क्षणसप्तवशास्तु ताः १४३
व्रीहयश्च यवाश्चैव गोधूमाश्चणकास्तिलाः
प्रियंगव उदारास्ते कोरदुष्टाः सवामकाः १४४
माषा मुद्गा मसूरास्तु नीवाराः सकुलत्थकाः
हरिकाश्चरकाश्चैव गणः सप्तदश स्मृताः १४५
इत्येता ओषधीनां तु ग्राम्याणां जातयः स्मृताः
श्यामाकाश्चैव नीवारा जर्तिलाः सगवेधुकाः १४६
कुरुविंदो वेणुयवास्तामातीर्काटकाः स्मृताः
ग्रामारण्याः स्मृता ह्येता ओषध्यस्तु चतुर्दश १४७
उत्पन्नाः प्रथमस्यैता आदौ त्रेतायुगस्य ह
अफालकृष्टास्ताः सर्वा ग्राम्यारण्याश्चतुर्द्दश १४८
वृक्षगुल्मलतावल्ल्यो वीरुधस्तृणजातयः
मूलैः फलैश्च रोहैश्चागृह्णन्पुष्टाश्च यत्फलम् १४९
पृथ्वी दुग्धा तु बीजानि यानि पूर्वं स्वयंभुवा
ऋतुपुष्पफलास्ता वै ओषध्यो जज्ञिरे त्विह १५०
यदा प्रसृष्टा ओषध्यो न प्रथंतीह याः पुनः
ततस्तासां च वृत्त्यर्थे वार्तोपायं चकार ह १५१
तासां स्वयंभूर्भगवान् हस्तसिद्धिं स्वकर्मजाम्
ततः प्रभृति चौषध्यः कृष्टपच्यास्तु जज्ञिरे १५२
संसिद्धकायो वार्तायां ततस्तासां प्रजापतिः
मर्यादां स्थापयामास ययाऽरक्षत्परस्परम् १५३
ये वै परिग्रहीतारस्तासामासन्बलीयसः
इतरेषां कृतत्राणान् स्थापयामास क्षत्रियान् १५४
उपतिष्ठंति तावंतो यावन्तो निर्मितास्तथा
सत्यं बूत यथाभूतं ध्रुवं वो ब्राह्मणास्तु ताः १५५
ये चान्ये ह्यबलास्तेषां संरक्षाकर्म्मणि स्थिताः
क्रीतानि नाशयंति स्म पृथिव्यां ते व्यवस्थिताः १५६
वैश्यानित्येव तानाहुः कीनाशान्वृत्तिसाधकान्
सेवंतश्च द्रवंतश्च परिचर्यासु ये रताः १५७
निस्तेजसोऽल्पवीर्याश्च शूद्रांस्तानब्रवीच्च सः
तेषां कर्माणि धर्मांश्च ब्रह्मा तु व्यदधात्प्रभुः १५८
संस्थित्यां तु कृतायां हि यातुर्वर्ण्यस्य तेन वै
पुनः प्रजास्तु ता मोहाद्धर्म्मं तं नान्वपालयन् १५९
वर्णधर्मैश्च जीवंत्यो व्यरुद्ध्यंत परस्परम्
ब्रह्मा बुद्धा तु तत्सर्वं याथातथ्येन स प्रभुः १६०
क्षत्रियाणां बलं दंडं युद्धमाजीव्यमादिशत्
याजनाध्यापने ब्रह्मा तथा दानप्रतिग्रहम् १६१
ब्राह्मणानां विभुस्तेषां कर्माण्येता न्यथादिशत्
पाशुपाल्यं च वाणिज्यं कृषिं चैव विशां ददौ १६२
शिल्पाजीवभृतां चैव शूद्रा णां व्यदधात्पुनः
सामान्यानि च कर्माणि ब्रह्मक्षत्रविशां पुनः १६३
यजनाध्यापने दानं सामान्यानीतरेषु च
कर्माजीवं तु वै दत्त्वा तेषामिह परस्परम् १६४
तेषां लोकांतरे मूर्ध्नि स्थानानि विदधे पुनः
प्राजापत्यं द्विजातीनां स्मृतं स्थानं क्रियावताम् १६५
स्थानमैन्द्रं क्षत्रियाणां संग्रामेष्वपलायिनाम्
वैश्यानां मारुतं स्थानं स्वस्वकर्मोपजीविनाम् १६६
गांधर्वं शूद्र जातीनां परिचर्ये च तिष्ठताम्
स्थानान्येतानि वर्णानां योग्याचारवतां सताम् १६७
संस्थित्यां सुकृतायां वै चातुर्वर्ण्यस्य तस्य तत्
वर्णास्तु दंडभयतः स्वेस्वे वर्ण्ये व्यवस्थिताः
ततः स्थितेषु वर्णेषु स्थापयामास ह्याश्रमान् १६८
गृहस्थो ब्रह्मचारी च वानप्रस्थो यतिस्तथा
आश्रमांश्चतुरो ह्येतान्पूर्ववत्स्थापयन्प्रभुः १६९
वर्णकर्माणि ये केचित्तेषामिह चतुर्भवः
कृतकर्म्म कृतावासा आश्रमादुपभुञ्जते १७०
ब्रह्मा तान्स्थापयामास आश्रमान् भ्रामतामतः
निर्द्दिदेश ततस्तेषां ब्रह्मा धर्मान्प्रभाषते १७१
प्रस्थानानि तु तेषां च यमान्सनियमांस्तथा
चतुर्वर्णात्मकः पूर्वं गृहस्थस्याश्रमः स्थितः १७२
त्रयाणामाश्रमाणां च वृत्तियोनीति चैव हि
यथाक्रमं च वक्ष्यामि व्रतैश्च नियमैस्तथा १७३
दाराग्नयश्चातिथय इष्टाः श्राद्धक्रियाः प्रजाः
इत्येष वै गृहस्थस्य समासाद्धर्मसंग्रहः १७४
दंडी च मेखली चैव अधःशायी तथाजिनी
गुरुशुश्रूषणं भैक्ष्यं विद्यार्थी ब्रह्मचारिणः १७५
चीरपत्राजिनानि स्युर्वनमूलफलौषधैः
उभे संध्ये वगाहश्च होमश्चारण्यवासिनाम् १७६
विपन्नमुसले भैक्ष्यमस्तेयं शौचमेव च
अप्रमादोऽव्यवायश्च दया भूतेषु च क्षमा १७७
श्रवणं गुरुशुश्रूषा सत्यं च दशमं स्मृतम्
दशलक्षणको ह्येष धर्मः प्रोक्तः स्वयंभुवा १७८
भिक्षोर्व्रतानि पंचात्र भैक्ष्यवेदव्रतानि च
तेषां स्थानान्यशुष्मिं च संस्थितानामचष्ट सः १७९
अष्टाशीतिसहस्राणि ऋषीणामूर्ध्वरेतसाम्
स्मृतं तेषां तु यत् स्थानं तदेव गुरुवासिनाम् १८०
सप्तर्षीणां तु यत्स्थानं स्मृतं तद्वै वनौकसाम्
प्राजापत्यं गृहस्थानां न्यासिनां ब्रह्मणःक्षयम् १८१
योगिनामकृतं स्थानं तानाजित्वा न विद्यते
स्थानान्याश्रमिणस्तानि ब्रह्मस्थानस्थितानि तु १८२
चत्वार एव पंथानो देवयानानि निर्मिताः
पंथानः पितृयानास्तु स्मृताश्चत्वार एव ते १८३
ब्रह्मणा लोकतन्त्रेण आद्ये मन्वन्तरे पुरा
पंथानो देवयानां ये तेषां द्वारं रविः स्मृतः
तथैव पितृयानानां चन्द्र मा द्वारमुच्यते १८४
एवं वर्णाश्रमाणां च प्रविभागे कृते तदा
यदा प्रजा ना वर्द्धंत वर्णधर्मसमासिकाः १८५
ततोऽन्यां मानसीं स्वां वै त्रेतामध्येऽसृजत्प्रजाः
आत्मनस्तु शरीरेभ्यस्तुल्याश्चैवात्मना तु ताः १८६
तस्मिस्त्रेतायुगे त्वाद्ये मध्यं प्राप्ते क्रमेण तु
ततोऽन्यां मानसीं सोऽथ प्रजाः स्रष्टुं प्रचक्रमे १८७
ततः सत्त्वरजोद्रि क्ताः प्रजाः सह्यसृजत्प्रभुः
धर्मार्थकाममोक्षाणां वार्त्तानां साधकाश्च याः १८८
देवाश्च पितरश्चैव ऋषयो मनवस्तथा
युगानुरूपा धर्मेण यैरिमा वर्द्धिताः प्रजाः १८९
उपस्थिते तदा तस्मिन् सृष्टिवर्गे स्वयंभुवः
अभिध्याय प्रजा ब्रह्मा नानावीर्याः स्वमानसीः १९०
पूर्वोक्ता या मया तुभ्यं जनानीकं समाश्रिताः
कल्पेऽतीते पुराण्यासीद्देवाद्यास्तु प्रजा इह १९१
ध्यायतस्तस्य तानीह संभूत्यर्थमुपस्थिताः
मन्वंतरक्रमेणेह कनिष्ठाः प्रथमेन ताः १९२
ख्यातास्तु वंश्यैरेतैस्तु पूर्वं यैरिह भाविताः
कुशलाकुशलैः कंदैरक्षीणैस्तैस्तदा युताः १९३
तत्कर्मफलदोषेण ह्युपबाधाः प्रजज्ञिरे
देवासुरपितॄंश्चैव यक्षैर्गन्धर्वमानुषैः १९४
राक्षसैस्तु पिशाचैस्तैः पशुपक्षिसरीसृपैः
वृक्षनारककीटाद्यैस्तैस्तैः सर्वैरुपस्थिताः
आहारार्थं प्रजानां वै विदात्मानो विनिर्ममे १९५
इति श्रीब्रह्मांडे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषंगपादे लोकज्ञानवर्णनं नाम सप्तमोऽध्यायः ७