ब्रह्मसिद्धिः/ब्रह्मकाण्डः (प्रथमः)

विकिस्रोतः तः
ब्रह्मसिद्धिः
ब्रह्मकाण्डः (प्रथमः)
मण्डनमिश्रः
तर्ककाण्डः(द्वितीयः) →

आनन्दमेकममृतमजं विज्ञानमक्षरम् ।
असर्वं सर्वमभयं नमस्यामः प्रजापतिम् ॥ १.१ ॥


वेदान्तेषु विप्रतिपद्यन्ते विपश्चितः
केचिदप्रामाण्यं मन्यन्ते, आत्मनः प्रमाणान्तरसिद्धत्वे तेषामनुवादकत्वम्, असिद्धत्वे संबन्धाग्रहणात्, अपदार्थत्वे वाक्यस्याविषयत्वात्, प्रवृत्तिनिवृत्त्यनुपदेशे चापुरुषार्थत्वात् ।
अन्ये तु प्रतिपत्तिकर्तव्यताप्रामाण्यव्याजेनाप्रामाण्यमेवाहुः ।
अन्ये तु कर्मविधिविरोधात्प्रत्यक्षादिविरोधाच्च श्रुतार्थपरिग्रहे उपचरितार्थान्मन्यन्ते ।
तन्निरासार्थमुच्यते आनन्दमिति ।
परां च देवतां गुणाभिधानलक्षणया स्तुत्या कायवाङ्मनःप्रह्वतालक्षणया च प्रणत्या पूजयति ।
प्रकरणार्थं चोपक्षिपति
विप्रतिपत्तिनिराकरणमुखेन वेदान्तानामेवंभूतेऽर्थे प्रामाण्यप्रतिपादनाद्यतो भवत्येषोऽपि प्रकरणार्थः ।

अत्र केचित्
आनन्दात्मकत्वे ब्रह्मणः, आनन्दरागान्मुमुक्षुप्रवृत्तिः स्यात् ।
रागनिबन्धना च प्रवृत्तिः संसारबीजमिति न मुक्तये स्यात् ।
शान्तस्य दान्तस्य चात्मनि दर्शनमुच्यते ।
न चानन्दानुरागात्प्रवर्तमानः शान्तो भवति ।
तस्मात्सकलदुःखातिगे ब्रह्मतत्त्वे दुःखेभ्य उद्विग्नः सुखेभ्यश्च वीतरागः प्रवर्तमानो मुच्यते ।
आनन्दश्रुतयश्च सकलदुःखातिक्रममेवाहुः ।
दृष्टो हि क्षुद्दुःखादिनिवृत्तौ सुखशब्दः ।
सैव च सुखमित्यन्ये ।
न चाश्मादौ प्रसङ्गः, प्रत्यग्वृत्तेरुपलभ्यमानायाः सुखत्वात्, तद्विशिष्टात्मोपलब्धेर्वा ।
तान् प्रत्याह आनन्दमिति ।
न तावद्दुःखनिवृत्तिरेव सुखम्, युगपत्सुखदुःखयोर्दर्शनात्संतापवतः शीतह्रदे निमग्नार्धकायस्य ।
अथ [कुप्पुस्वामी संस्करण २] सत्यप्यनिमग्नार्धकायदुःखे इतरस्याभावात्सुखमिति, कुम्भीपाके पच्यमानस्य नरकान्तरदुःखाभावात्सुखित्वप्रसङ्गः ।
एकेन्द्रियद्वारदुःखस्य च इन्द्रियान्तर्द्वारदुःखाभावात् ।
इतश्च, अदुःखस्यापि विषयविशेषसंपर्कात्संवेद्याह्लादोत्पत्तेः ।
यत्रापि दुःखविगमः, तत्रापि न तन्मात्रमेव सुखम्, अन्नपानविशेषोपादानात् ।
दुःखविगमो हि यैस्तैरन्नपानैः सिध्यति ।
न च स विशेषवान्, येन तद्विशेषाय तत्साधनविशेषोऽपेक्ष्येत ।
सुखे त्वतिशयवत्त्वाद्युक्ता तत्साधनातिशयापेक्षा ।

यदपि मन्यन्ते
यदापि नान्यद्दुःखं निवर्त्यम्, तदापि कामस्य दुःखात्मकत्वात्तन्निबर्हणरूपं सुखम् ।
तत्राप्यकामस्य विषयविशेषोपभोगे न सुखिता स्यात् ।
भवति च मध्यस्थोऽपि रमणीयविषयसंपर्के ह्लादवान् ।
स्यादेतत्
यत्रैव कामः स एव सुखयति विषयः, नेतरः ।
तस्मात्कामनिवृत्त्यैव विषयाः सुखयितारः ।
अन्यथा य एकस्य सुखः स सर्वस्य स्यात् ।
कामनिवृत्त्या तु सुखत्वे यत्र यस्य कामोऽभिरुचिः स एव तस्य सुख इति युज्यते ।
तत्राकामस्यापि विषयविशेषोपभोगात्कामाभिव्यक्तौ तन्निवृत्तौ तत्सुखित्वमिति ।
तदप्यसारम्, यतो विषयोपभोगा नावश्यं कामनिबर्हणाः ।
उक्तं हि ’न जातु कामः कामानामुपभोगेन शाम्यतिऽ इति ।
तथा ’भोगाभ्यासमनु विवर्धन्ते रागाः, कौशलानि चेन्द्रियाणाम्ऽ इति ।
विषयदोषदर्शनादपि च कामनिवृत्तिः, तत्रोपभोगतुल्य आह्लादः स्यात् ।
समाने च प्रार्थितार्थलाभे प्रमोदभेदो न स्यात्, कामनिवृत्तेरविशेषात् ।
स्यादेतत्
कामातिरेके तन्निवृत्तौ सुखातिशयाभिमानः, इतरत्रान्यथेति ।
तच्च न ।
कामातिरेकात्प्रयस्यन्तमवाप्तोऽर्थो न तथा प्रीणयति, यथाप्रार्थितो विना प्रयासादुपनतः ।
तथाहि
क्लेशादवाप्तोऽयमिति न तेन तथा प्रीयते, यथानाशंसितोपनतेन ।
कामाभावमात्रे च सुखेऽकामितविषयोपभोगे न भोगावस्थायाः पूर्वापरे अवस्थे भिद्येयाताम् ।
कामप्रध्वंसे वा परावस्था न भिद्येत ।
भोगावस्थायां प्रबुद्धाध्वस्तकाम एवेति चेत्पूर्वा [कुप्पुस्वामी संस्करण ३] परयोरपि द्वयोरवस्थयोस्तर्हि सुखी इतरत्र दुःखीत्यनुभवविरुद्धमापद्येत ।
अप्राप्तश्च स्मरणविपरिवर्ती विषयः कामस्योद्बोधकः, प्राप्तो निवर्तकः ।
प्राप्तस्योद्बोधत्वे न ततो निवृत्तिः स्यात् ।

न च यत्र कामस्तत्र सुखम्, मनोरथशतार्थितस्याप्युपभोगेन कस्यचिद्दुःखित्वदर्शनात् ।
सुखपूर्वकस्तु कामः, अनुभूततद्भावे तद्दर्शनात् ।
यापि काचिदननुभूतेऽपि जातिविशेषभाजां कामप्रवृत्तिः सापि प्राग्भवीयानुभवनिबन्धना ।
यथा च कस्यचित्क्वचित्कामो जातिभेदादिनिमित्तः, तथा किञ्चित्कस्यचित्सुखमिति नाव्यवस्था ।
अपि च कामनिवृत्त्यापि केचिद्दूयन्ते, तदभावे विषयोपभोगसामर्थ्याभावात् ।
न तर्हि निवृत्तिकामाः ।
निवृत्तिकामा विषयं प्रति, तस्य कुतश्चिन्निमित्तादनुपभोग्यत्वात् ।
किमिति तर्हि दूयन्ते? अनुभूतचरस्य तज्जन्मनः सुखस्याप्राप्तेः ।
यथा पित्ताद्युपहतेन्द्रिया विशिष्टेभ्योऽन्नपानेभ्यो निवृत्तिकामाः, तथैव कामनिवृत्त्या तप्यन्ते ।
तत्रानुभूतचरतज्जन्माह्लादविच्छेदान्नान्यो हेतुः ।
तस्मात्प्रत्यात्मवेदनीयसुखप्रत्याख्यानमयुक्तम् ।
सुखसङ्गिजनोपच्छन्दनाय तु तत्रभवद्भिर्वर्णितमिति पश्यामः ।
तदेवं दुःखनिवृत्तेरन्यत्सुखम् ।
स चानन्दशब्दस्य मुख्योऽर्थः ।
शब्दप्रमाणके च यथाशब्दं प्रतिपत्तिर्युक्ता ।

न च रागनिबन्धना तत्र प्रवृत्तिः ।
न हीच्छामात्रं रागः ।
अविद्याक्षिप्तमभूतगुणाभिनिवेशं रागमाचक्षते ।
तत्त्वदर्शनवैमल्यात्तु तत्त्वे चेतसः प्रसादोऽभिरुचिरभीच्छा न रागपक्षे व्यवस्थाप्यते, यथा संसारासारतातत्त्वदर्शननिष्पन्नो नोद्वेगस्ततो द्वेषपक्षे ।
अन्यथा सर्वदुःखातिगेऽपि तत्त्वे तद्द्वेषनिबन्धना प्रवृत्तिरिति संसारानुबन्धः स्यात् ।
अपि च दृष्टपरोत्कर्षरागिभ्योऽपीन्द्रियजय उपदिश्यते साधनत्वेन कामादित्यागात्मकः, तथेहापि भविष्यति ।
कथं च तत्र समीहितेतरविषयाभिष्वङ्गनिषेधः? सर्वनिषेधेऽप्रवृत्तिदर्शनात् ।
तथोत्तमसुखरागादितरस्मादुपनतादपि निवृत्तिः ।
तथा चोक्तम्
’कामात्मता न प्रशस्ता न चैवेहास्त्यकामताऽ इति ।

स्यादेतत्
आनन्दश्चेद्ब्रह्मणि संवेद्यः, कर्तुरन्यत्कर्मेति द्वैतप्रसङ्गः ।
कर्तृकर्मभावश्च न क्रियां करणं चान्तरेण यतः ।
ततः ’ानन्दं ब्रह्मऽ [कुप्पुस्वामी संस्करण ४] इति च न स्यात् ।
तद्वत्तया व्यपदेशे अद्वितीयमिति न युज्यते ।
असंवेदने सन्नप्यसत्कल्प इति व्यर्थं तत्संकीर्तनम् ।
पुरुषार्थत्वाय हि तत्संकीर्तनम्, असंवेद्यश्च कथं पुरुषार्थः? उच्यते
फलवत्कर्तृवच्चेदं द्रष्टव्यम् ।
तथा हि
प्रमाणस्य फलमर्थान्तरमनर्थान्तरं वा सर्वपरीक्षकैः प्रतिज्ञायते प्रज्ञायते च ।
न च तदसंवेद्यम्, तदसंवेद्यत्वे सर्वासंवेद्यत्वप्रसङ्गात्, तत्कृतत्वात्संवेद्यभावस्य भावानाम् ।
न च संवेद्यम्, फलान्तरानुपलब्धेरनवस्थाप्रसङ्गाच्च ।
तस्मात्संवेद्यम्, आत्मप्रकाशत्वात् ।
असंवेद्यं च, विषयवत्कर्मभावाभावात् ।
यथा च कर्तर्यात्मन्यसंवेद्ये संविदेव न स्यात् ।
न हि तदैवं भवति
मयेदं विदितम्
इति ।
न ह्यात्मासंवेद्यः फले विषये चानुसंधातुं शक्यः ।
अननुसंधाने च स्वपरसंवेद्ययोः कोऽतिशयः? न च संवेद्यः, कर्मत्वे कर्तुर्व्यतिरेकप्रसङ्गातनात्मत्वप्रसङ्गाच्च ।
तस्मादात्मप्रकाशतैव तस्य संवेद्यता ।
तथा ब्रह्मणः स्वात्मप्रकाशस्यानन्दस्वभावो न संवेद्यः, कर्मत्वाभावात् ।
न चासंवेद्यः, स्वप्रकाशत्वात् ।
’तत्केन कं पश्येत्?ऽइत्यपि निषेधः कर्मविषयः ।
तथा हि सर्वकर्मप्रत्यस्तमयहेतुक एव स उच्यते ’यदास्य सर्वमात्मैवाभूत्ऽ इति ।

अन्ये मन्यन्ते
द्विविधा धर्माः
भावरूपा अभावरूपाश्चेति ।
तत्राभावरूपा नाद्वैतं विघ्नन्ति, यथा
’ेकममृतमजम्ऽ इति ।
न हि भेदोदयव्ययानां निवृत्तिः किञ्चिद्वस्तु, येन द्वैतमावहेत् ।
आनन्दश्च यदि भावः, तस्य धर्मित्वे विज्ञानं धर्मः स्यात् ।
अथ विज्ञानं धर्मिरूपम्, आनन्दो धर्मः ।
न ह्येकस्य द्वे रूपे युज्येते, विरोधात् ।
तत्र ’विज्ञानमानन्दं ब्रह्मऽ इति भावरूपयोरानन्दब्रह्मणोर्धर्मधर्मिणोर्भेदादद्वैतविघातः ।
स्यादेतत्
धर्मोऽपि धर्मिणो न भिन्नः, भेदे गवाश्ववद्धर्मधर्मिभावानुपपत्तेः ।
तदसत्, अभेदेऽपि धर्मिरूपवत्तदनुपपत्तेः ।
तस्मात्कथञ्चिद्भिन्नो धर्मः ।
तथा चात्यन्तिकभेदाभावश्रुतिः ’ेकमेवाद्वितीयम्ऽ इति न युज्यते ।
एवं योऽप्येकस्य रूपद्वयं प्रतिपद्यते ।
तस्माद्विज्ञानात्मनो ब्रह्मणो दुःखाभावोपाधिरेवानन्दशब्दः, [कुप्पुस्वामी संस्करण ५] यथा
स्थूलाभावाद्युपाधयः ’स्थूलमनण्वह्रस्वम्ऽइत्यादयः शब्दाः ।
न च विज्ञानानन्दयोरेकत्वमेव, शब्दद्वयप्रयोगवैयर्थ्यात् ।
कथं चापर्यायशब्दाभिधेय एकत्वम्? तस्माद्दुःखोपरम एवानन्दशब्दस्य ब्रह्मण्यर्थ इति ।

अत्रोच्यते
विशिष्टस्याह्लादात्मनः प्रकाशस्य चान्द्रमसस्येव शब्दद्वयेन प्रतिपादनान्न दोषः ।
यथा च
प्रकृष्टः प्रकाशः सविता
इति ।
न च प्रकृष्टप्रकाशशब्दयोः पर्यायत्वम् ।
अथ च एक एवाभ्यामर्थविशेषः प्रतिपाद्यते प्रकाशविशेषः ।
न हि प्रकर्षोऽन्यः प्रकाशरूपात्सवितरि, न प्रकाशरूपो वा प्रकर्षात्, अपि तु प्रकाशभेदः शब्दद्वयोपायः प्रतीयते ।
तथा ’विज्ञानमानन्दं ब्रह्मऽ इत्यानन्दभेदो विज्ञानभेदो वा ब्रह्मरूपमिति शब्दद्वयेनावगम्यते ।
परमतामप्यस्य केचित्साधनपारतन्त्र्यलक्षणायाः क्षयितालक्षणायाश्च दुःखताया अभावान्मन्यन्ते ।
तदपि यथाशब्दं प्रतिपत्तेः शब्दप्रमाणकेऽर्थे नानुमन्यन्ते ।
न हि स्वरूपतः परमतासंभवे विरोध्यसंसर्गादुपचरिता सा युक्ता भवितुम् ।
तस्मादात्मप्रकाशप्रकृष्टात्मस्वभावमेव ब्रह्मेति युक्तम् ।
एवं च लौकिकानन्द एतस्य मात्रेति युज्यते, अवच्छेदात् ।
दुःखनिवृत्तौ तु दुर्योजमेतत् ।
इतश्चानन्दस्वभाव आत्मा, परप्रेमास्पदत्वात् ।
श्रूयते हि परप्रेमास्पदत्वम् ’तदेतत्प्रेयः पुत्रात्ऽ इति ।
प्रतीयते च ।
तथा हि
सर्वस्येयमात्माशीः कृमेरपि ’मा न भूवम्, भूयासम्ऽ इति ।
सा च प्रियेऽवकल्पते ।
प्रेमा च सुखात्मनि ।
न दुःखे, नोभयरूपरहिते, द्वेषादुपेक्षणाच्च ।
अन्ये तु सुषुप्ते ’सुखमहमस्वाप्सम्ऽ इति परामर्शादात्मनि सुखानुभवमाहुः ।
न ह्यननुभवे परामर्श एवं स्यात्, सुषुप्ताभ्युपगमश्च ।
[कुप्पुस्वामी संस्करण ६] न चान्यथानुभवे सुखमिति परामर्शः ।
न च तत्रात्मनोऽन्यदनुभवनीयमस्ति ।
तथा चाहरहर्ब्रह्मलोकावाप्तिः श्रूयते ।
तत्रान्य आहुः
दुःखोपरमादपि तथा परामर्शसिद्धेर्नैकान्ततः सुखित्वसिद्धिः ।
तान् प्रत्याहुः
अन्यथाभावेऽवगते दुःखोपरमनिमित्तः सुखशब्द इति युज्यते, अन्यथा मुख्यार्थतैव युक्ता ।
तत्राहुः
उभयथा व्यपदेशस्य दर्शनादुपपत्तेश्च न व्यपदेशमात्रादर्थसिद्धिरित्यलमतिविस्तरेण ।

अत्र केचित्
भोगव्यवस्थानात्, मुक्तसंसारिविभागोपपत्तेश्च, दृक्छक्तेश्चार्थवत्त्वात्स्वात्मनि वृत्तिविरोधात्, दृश्येन च द्रष्टुरनुमानात्, दृश्यस्य च सुखदुःखमोहभेदवच्छब्दादिविभागोपलब्धेः, एकत्वश्रुतिः जातिदेशकालविभागाभावनिमित्तोपचारान्मन्यन्ते ।
’ात्मैवेदं सर्वम्ऽ इति च तादर्थ्यनिमित्तोपचारात् ।
तान् प्रत्युच्यते
एकमिति ।
’िन्द्रो मायाभिः पुरुरूप ईयतेऽ इति व्यक्तमेव नानारूपावगमो मायानिबन्धनो दर्शितः ।
तत्र कथमेकत्वमुपचरितमिति वक्तुं शक्यम्? तथा व्यक्तो नानात्वनिषेधः
’नेह नानास्ति किञ्चनऽ इति ।
नानात्वदर्शननिन्दा च
’मृत्योः स मृत्युमाप्नोतिऽ इति ।
भेददर्शनस्य चाभावः
भेददृष्टिरिव भ्रमात्
’य इह नानेव पश्यतिऽ इति इवशब्देन प्रकाशितो नोपचरित एकत्वेऽवकल्पते ।
काममुपचारादस्त्वेकत्वम्, न तु भाविकस्य नानात्वस्य निवृत्तिः ।
साप्युपचारेणैवोच्यत इति चेत्, न, प्रयोजनाभावात् ।
सति निमित्ते प्रयोजने चोपचारः ।
न च नानात्वनिवृत्त्युपचारे प्रयोजनं पश्यामः ।
विपर्ययाच्च ।
अभ्युदयाय निःश्रेयसाय वा नानात्वनिवृत्तिरुपचर्येत ।
सा हि साध्यसाधनादिविभागं निवर्तयन्ती सर्वत्र चात्माभिमानमाविर्भावयन्ती तद्विरोधिनी स्यात् ।
तथा हि सर्वतो निवृत्तस्य निःश्रेयसमित्यविसंवादः (चोर्रेच्तेद्॑ अपि संवादः एदितिओन्) ।
तथा ’ेकमेवाद्वितीयम्ऽइत्यवधारणाद्वितीयशब्दाभ्यां तस्यैवार्थस्य पुनःपुनरभिधानात्सर्वप्रकारभेदनिवृत्तिपरता श्रुतेर्लक्ष्यते ।
अभ्यासे हि भूयस्त्वमर्थस्य भवति, यथा ’हो दर्शनीया, अहो दर्शनीयाऽ इति ।
न न्यूनत्वमपि ।
दूरत एवोपचरितत्वम् ।
[कुप्पुस्वामी संस्करण ७] यत्तु भोगव्यवस्थानादिति, तत्रोच्यते
कल्पितादपि भेदाद्भोगव्यवस्थासिद्धेरसारमेतत् ।
तथा हि
एकस्मिन्नप्यात्मनि सर्वगते शरीरपरिमाणेऽणुपरिमाणे वा कल्पितभेदनिबन्धना भोगव्यवस्था दृश्यते
पादे मे वेदना, शिरसि मे वेदना
इति ।
न हि पादस्य शिरसो वा वेदनयाभिसंबन्धः, अज्ञत्वात् ।
शरीरपरिमाणात्मवादिनोऽपि नावयवा एव वेदनाभाजः, आत्मनस्तद्विरहप्रसङ्गात् ।
स्यादेतत्
ऐकात्म्ये तद्वदेव देहान्तरभोगानुसन्धानं स्यात् ।
अन्यदिदानीमेतत् ।
अस्ति तावद्भोगव्यवस्था ।
अपि च तत्रापि न प्रदेशः प्रदेशान्तरवेदनामनुसंदधाति, तथेहापि न जीवो जीवान्तरवेदनामनुसंदधातीति समानम् ।
तथा मणिकृपाणदर्पणादिषु सुखादीनां वर्णसंस्थानभेदव्यवस्थानमुपलभ्यते भेदाभावेऽपि ।
एवं च मुक्तसंसारिविभागोऽप्युपपन्नः ।
तथा हि
एकोऽप्यात्मा प्रदेशैः सुखदुःखादिभिर्युज्यमानस्तत्र बद्ध इव इतरत्र मुक्त इव च गम्यते ।
यथा मलीमसे दर्पणतले मलीमसं मुखं विशुद्धे विशुद्धं दर्पणरहितं च गम्यमानं तदुपाधिदोषासंपृक्तम् ।
स्यादेतत्
कल्पना प्रतिपत्तुः प्रत्ययस्य धर्मो न वस्तु व्यवस्थापयितुमलम् ।
न खलु प्रतिपत्तुः प्रत्ययमनु विपरिवर्तन्ते वस्तूनि ।
न चोपचरितात्कार्यमुपपद्यते ।
न ह्युपचरिताग्निभावो माणवको दहति ।
उदाहृता तु व्यवस्था ।
सत्यम् ।
विभ्रमो हि सः ।
अत्रापि विभ्रमत्वं न दण्डवारितम् ।
कल्पितोऽपि चाहिदंशो मरणकार्याय कल्पते, प्रतिसूर्यकश्च प्रकाशकार्याय ।

यदपि दृश्येनैव द्रष्टुरनुमानाद्द्रष्टृदृश्ययोर्भेदः, दृश्यस्य च सुखादिभेदोपलब्धेर्नानात्वमिति, तदप्यसत् ।
न द्रष्टर्यप्रकाशे यतो दृश्यस्य सिद्धिरस्तीत्युक्तम् ।
दृश्यभेदोपलब्धिश्च नास्ति, प्रमाणस्यानवच्छेदकत्वादिति वक्ष्यते ।
दृक्छक्तेश्चार्थवत्त्वं स्वात्मोपयोगात् ।
न च स्वात्मनि वृत्तिविरोधः ।
प्रदीपवत्प्रमाणफलवच्चेत्युक्तम् ।
अपि च एकत्व एवायं द्रष्टृदृश्यभावोऽवकल्पते, द्रष्टुरेव चिदात्मनस्तथा तथा विपरिणामाद्विवर्तनाद्वा ।
नानात्वे तु [कुप्पुस्वामी संस्करण ८] विवित्कस्वभावयोरसंसृष्टपरस्परस्वरूपयोरसम्बद्धयोः कीदृशो द्रष्टृदृश्यभावः ।
न हि चित्यासंसृष्टं चेतितमिति युज्यते ।
एकान्तःकरणसंक्रान्तावस्त्येव सम्बन्ध इति चेत्, न, चितेः शुद्धत्वादपरिणामादप्रतिसंक्रमाच्च ।
दृश्या बुद्धिश्चितिसन्निधेस्तच्छायया विवर्तत इति चेत्, अथ केयं तच्छायता? अतदात्मनस्तदवभासः ।
न तर्हि परमार्थतो दृश्यं दृश्यते ।
परमार्थतश्चादृश्यमानं द्रष्टृव्यतिरिक्तमस्तीति दुर्भणम् ।
योऽपि मन्यते
दृश्यतयैव दृश्यं व्यवस्थाप्यते, न सम्बन्धेन ।
दर्शनं च ’िदम्ऽइति पराग्रूपविषयम् ।
स वक्तव्यः
सत्यं पराग्रूपविषयम् ।
तत्त्वेकस्यैवात्मनस्तथा तथा विपरिणामाद्विवर्तनाद्वा दर्पणतल इवात्मनः ।
तथा हि दर्पणतलस्थमात्मानं विभक्तमिवात्मनः प्रत्येति ।
चितेस्तु विभक्तमसंसृष्टं तया चेत्यत इति दुरवगमम् ।
एवं च द्रष्टुरव्यतिरेको दृश्यस्याम्नायते
’ात्मनि विज्ञाते सर्वमिदं विज्ञातं भवतिऽ इति ।
तस्मात्सुष्ठूक्तमेकमिति ।

क्षणिकज्ञानात्मवादिनस्तु सवासनक्लेशसमुच्छेदाज्ज्ञानोपरमलक्षणामेव ब्रह्मप्राप्तिमाहुः ।
तथा च श्रूयते
’न प्रेत्य संज्ञास्तिऽ इति ।
अन्ये तु समुच्छिन्नसकलवासनत्वाद्विधूतविषयाकारोपप्लवविशुद्धज्ञानोत्पादलक्षणाम् ।
अनादिनिधनत्वे हि नापनेयं नोपनेयं वा किञ्चिदस्तीति तदर्थानि शास्त्राणि तदर्थाश्च प्रवृत्तयो व्यर्थाः स्युः ।
तथा हि विद्यास्वभावं चेत्, न किञ्चिन्निवर्तव्यमवाप्तव्यं वा स्यात्, अविद्याया अभावाद्विद्यायाश्च भावात् ।
अविद्यास्वभावं चेत्, तस्य नित्यत्वे पूर्वस्वभावत्यागात्स्वभावान्तरानापत्तेश्च ।
एवमुभयस्वभावत्वेऽपि विद्यायाः प्राप्तत्वादविद्यायाश्चोच्छेत्तुमशक्यत्वात् ।
तान् प्रत्याह
अमृतमजमिति ।
न च शास्त्राणां मुक्त्यर्थानां च प्रवृत्तीनां वैयर्थ्यम्, अविद्याया निवर्त्यत्वात् ।
सर्वप्रवादेषु चानादिरप्यविद्योच्छेद्याभ्युपगम्यते ।
न ब्रूमोऽनादेर्नोच्छेद इति, किं तु नित्यस्य ब्रह्मणः स्वभावस्य ।
[कुप्पुस्वामी संस्करण ९] अथाविद्या न ब्रह्मणः स्वभावः, अर्थान्तरं ब्रह्मण आपद्येत ।
न वा स्यात्, तत्र किं निवर्त्यम्? अथ मतम्
अग्रहणमविद्या, सा कथमर्थान्तरं स्यात्? न चानिवर्त्या, सर्वप्रमाणव्यापाराणामग्रहणनिवृत्त्यर्थत्वात् ।
तदप्ययुक्तम् ।
तत्त्वाग्रहणात्मिकया विद्यया निवर्त्यते ।
सा च नित्या ब्रह्मणि ।
न च ब्रह्मणोऽन्योऽस्ति, यस्य तत्त्वाग्रहणं ब्रह्मणि प्रयत्नलभ्यया विद्यया निवर्त्येत ।
ब्रह्मणि तु युगपद्ग्रहणाग्रहणे विप्रतिषिद्धे ।
अविप्रतिषेधे वा न कदाचिदविद्या निवर्त्येत ।
यस्य तु विपर्ययग्रहणमविद्या, तस्य ब्रह्मणः स्वभावश्चेत्स नित्यः कथं निवर्त्येत? अस्वभावश्चेदर्थान्तरमापद्येत ।
कस्य च तदिति वाच्यम्, ब्रह्मणोऽन्यस्याभावात् ।
ब्रह्मण एवेति चेत्, विप्रतिषेधः, तस्य विद्यास्वरूपत्वात् ।
अविप्रतिषेधे वा केन निवृत्तिः?

अत्रोच्यते
नाविद्या ब्रह्मणः स्वभावः, नार्थान्तरम्, नात्यन्तमसती, नापि सती ।
एवमेवेयमविद्या माया मिथ्यावभास इत्युच्यते ।
स्वभावश्चेत्कस्यचित्, अन्योऽनन्यो वा परमार्थ एवेति नाविद्या ।
अत्यन्तासत्त्वे खपुष्पसदृशी न व्यवहाराङ्गम् ।
तस्मादनिर्वचनीया ।
सर्वप्रवादिभिश्चेत्थमियमास्थेया ।
तथा हि
शून्यवादिना सत्त्वे यथार्थदर्शनम्, नाविद्या ।
खपुष्पतुल्यत्वे न व्यवहाराङ्गम् ।
विज्ञानमात्रवादिनोऽपि यथावभासं ज्ञानसद्भावे नार्थापह्नवः, नीलपीतादेर्ज्ञेयाकारस्य बहिरवभासानपह्नवात्, अत्यन्तासत्त्वे बहिरवभासायोगात्, खपुष्पवत् ।
बाह्यार्थवादिनामप्यनित्यादिषु नित्यादिख्यातयो रजतादिविभ्रान्तयश्चावभासमानरूपसद्भावे नाविद्यात्वमश्नुवीरन् ।
नात्यन्तासत्त्वे तन्निबन्धनः कश्चन व्यवहारः स्यात् ।
स्यादेतत्
अवभासमानं रूपं मा भूत्, अवभासस्तु सन्नेव, स चाविद्येति गीयते ।
नैतत्सारम् ।
अवभासमानेऽसति तदवभासोऽपि सत्यतो दुर्निरूपः ।
अवभासमात्रं तु स्यात् ।
तदवभास इत्यपि भ्रान्तिरेव ।
तस्मान्नाविद्या सती, नाप्यसतीति ।
अत एव चास्या निवृत्तिरदृढस्वभावायाः, मायामात्रत्वात् ।
अन्यथास्वभावे दृढं व्यवस्थितायाः कथमन्यथात्वम्? स्वभावहानात् ।
[कुप्पुस्वामी संस्करण १०] शून्यत्वे स्वयं निवृत्तत्वात् ।
एवं च नाद्वैतहानम्, न निवर्तनीयस्याभावो वा ।

यत्तु कस्याविद्येति ।
जीवानामिति ब्रूमः ।
ननु न जीवा ब्रह्मणो भिद्यन्ते ।
एवं ह्याह
’नेन जीवेनात्मानुप्रविश्यऽ इति ।
सत्यं परमार्थतः ।
कल्पनया तु भिद्यन्ते ।
कस्य पुनः कल्पना भेदिका? न तावद्ब्रह्मणः, तस्य विद्यात्मनः कल्पनाशून्यत्वात् ।
नापि जीवानाम्, कल्पनायाः प्राक्तदभावादितरेतराश्रयप्रसङ्गात्
कल्पनाधीनो हि जीवविभागः, जीवाश्रया कल्पनेति ।

अत्र केचिदाहुः
वस्तुसिद्धावेव दोषः
नासिद्धं वस्तु वस्त्वन्तरनिष्पत्तयेऽलम्, न मायामात्रे ।
न हि मायायां काचिदनुपपत्तिः ।
अनुपपद्यमानार्थैव हि माया ।
उपपद्यमानार्थत्वे यथार्थभावान्न माया स्यात् ।
अन्ये तु
अनादित्वादुभयोरविद्याजीवयोर्बीजाङ्कुरसन्तानयोरिव नेतरेतराश्रयमप्रकॢप्तिमावहतीति वर्णयन्ति ।
तथा चोक्तमविद्योपादानवादिभिः
’नादिरप्रयोजना चाविद्याऽ इति ।
तत्रानादित्वान्नेतरेतराश्रयत्वदोषः, अप्रयोजनत्वान्न भेदप्रपञ्चसर्गप्रयोजनपर्यनुयोगावकाशः ।
यदेके पर्यनुयुञ्जते
’प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्ततेऽ इति, तत्र परस्य ब्रह्मणः प्रपञ्चसर्गप्रयोजनं वाच्यम् ।
न तावत्परानुग्रहः ।
प्राक्सर्गादनुग्राह्याणामभावात्, दुःखोत्तरत्वाच्च सर्गस्य ।
नात्मार्थक्रीडादिः, आप्तकामत्वादिति
तस्य अविद्यानिबन्धनत्वे सर्गे नावकाशः ।
न ह्यविद्या प्रयोजनमपेक्ष्य प्रवर्तते ।
न हि गन्धर्वनगरादिविभ्रमाः समुद्दिष्टप्रयोजना भवन्ति ।
तथा ’पुरुषस्य विशुद्धस्य नाशुद्धा विकृतिर्भवेत्ऽ इत्यपि प्रयुक्तमविद्यानिबन्धने सर्गविभागे ।
अपि च कृतार्थानामाप्तकामानामेव क्रीडादिप्रवृत्तिरुल्लासात् ।
प्रार्थनापरिकृष्टचेतसां तु रतिविरहिणामनभिमतैव क्रीडा भवति ।
न च वैषम्यनैर्घृण्यदोषः ।
न हि मायाकारस्य विविधं प्रपञ्चं [कुप्पुस्वामी संस्करण ११] दर्शयतोऽङ्गसाकल्यवैकल्यविभागेन रागद्वेषविभागः ।
चित्रपुस्तादिकृतां वा विकलाविकलादिभेदेन चित्राणि तानि तानि कुर्वताम्, बालानां च मृण्मयादिभिः प्रतिकृतिभेदैर्विचित्रैः क्रीडतां न तेषु किञ्चिद्वैषम्यं नैर्घृण्यं वा ।
कर्माशयानुरोधेन च विदधतो वैचित्र्यं न दोष इत्याचार्याः ।
न चानीश्वरत्वदोषः ।
न हि सेवाभेदानुरोधेन फलभेदप्रदः प्रभुरप्रभुर्भवति ।
तथा शुद्धस्याप्यशुद्धो विकारः ।
न हि प्रकृतिविकारयोरत्यन्तमवैलक्षण्यम् ।
प्रकृतिविकारभाव एव न स्यात् ।
द्रवाणां चापां करकादिः कठिनो विकारः, तथाचेतनस्य गोमयस्य चेतनो वृश्चिक इत्यादि बहुविधं प्रकृतिविकारवैलक्षण्यमुत्प्रेक्षितव्यमित्यलमतिप्रसङ्गेन ।

ननु जीवा अपि ब्रह्मतत्त्वाव्यतिरेकाद्विशुद्धस्वभावाः ।
तत्कथं तेष्वविद्यावकाशः? वार्तमेतत् ।
न च तावद्बिम्बादवदातात्प्रतिबिम्बं कृपाणादिषु भिन्नम् ।
अथ च तत्र श्यामतादिरशुद्धिरवकाशं लभते ।
विभ्रमः स इति चेत्, समानमेतज्जीवानामप्यशुद्धिर्विभ्रमः ।
अन्यथा दुरवापैव विशुद्धिः स्यादित्युक्तम् ।
स्यादेतत्
कृपाणादयो मुखे विभ्रान्तिहेतवः, तथेहापि विभ्रमहेतुर्वाच्यः ।
अनादौ विभ्रमे हेत्वन्वेषणमसाम्प्रतमिव ।
तथा च ’स्वप्नादिवदविद्यायाः प्रवृत्तिस्तस्य किङ्कृताऽ इति प्रत्युक्तम् ।
ननु स्वाभाविक्यनादिरविद्या निर्हेतुः, सा कथमुच्छिद्येत? सर्वशास्त्राण्येव तावन्नैसर्गिक्या अविद्याया उच्छेदाय प्रस्थितानि ।
अपि च पार्थिवानामणूनां श्यामतानादिः पाकजेन वर्णेन निवर्त्यते ।
ननु स्वाभाविकमपि किञ्चिद्विलक्षणप्रत्ययोपनिपातान्निवर्तताम् ।
ऐकात्म्यवादिनस्त्वनागन्तुकार्थस्य तदभावात्कुतो निवृत्तिः? न खल्वात्मस्वभाव एव विद्या अविद्यानिवर्तिका, अविद्यायास्तया सह वृत्तेरविरोधात् ।
विरोधे वा नित्यनिवृत्तेर्नित्यमुक्तं जगत्स्यात् ।
न च विद्यान्तरमागन्तुकं विरोधि निवर्तकम्, ऐकात्म्यवादे व्यतिरिक्तस्य तस्यायोगात्, आगन्तुकस्य ब्रह्मस्वभावत्वानुपपत्तेश्च ।
तदुक्तम्

’स्वाभाविकीमविद्यां तु नोच्छेत्तुं कश्चिदर्हति ।
विलक्षणोपपाते हि नश्येत्स्वाभाविकं क्वचित् ॥
[कुप्पुस्वामी संस्करण १२] न त्वैकात्म्याभ्युपायानां हेतुरस्ति विलक्षणःऽ ।
इति ।

अत्रोच्यते
उक्तमेतज्जीवानामविद्याकलुषितत्वम्, न ब्रह्मणः ।
तद्धि सदा विशुद्धनित्यप्रकाशमनागन्तुकार्थम् ।
अन्यथा ब्रह्मभूयं गतस्यापि नाविद्या निवर्तेत ।
तत्रानिर्मोक्षः ।
अथ ब्रह्मैव संसरति ब्रह्मैव मुच्यते, एकमुक्तौ सर्वमुक्तिप्रसङ्गः ।
यतो भेददर्शनेन ब्रह्मैव संसरति, अभेददर्शनेन च मुच्यते ।
तेषां च निसर्गजाविद्याकलुषाणां विलक्षणप्रत्ययविद्योदयेनोपपद्यतेऽविद्यानिवृत्तिः ।
न हि जीवेषु निसर्गजा विद्यास्ति ।
अविद्यैव हि नैसर्गिकी ।
तस्या आगन्तुक्या विद्यया प्रविलयः ।
अव्यतिरेकेऽपि च ब्रह्मणो जीवानां बिम्बप्रतिबिम्बवद्विद्याविद्याव्यवस्था व्याख्याता ।
केन पुनरुपायेनाविद्या निवर्तते? श्रवणमननध्यानाभ्यासैर्ब्रह्मचर्यादिभिश्च साधनभेदैः शास्त्रोक्तैः ।
कथम्? योऽयं श्रवणमननपूर्वको ध्यानाभ्यासः प्रतिषिद्धाखिलभेदप्रपञ्चे ’स एष नेति नेतिऽआत्मनि, स व्यक्तमेव भेददर्शनप्रतियोगी तन्निवर्तयति ।
स च सामान्येन भेददर्शनं प्रविलापयन्नात्मनापि प्रविलीयते ।
न च श्रोतृश्रवणश्रोतव्यादिविभागपरिहाण्या विभागान्तरनिवृत्तिविषयाः श्रवणादयः, अपि तु सामान्येन ।
तथा च तस्मिन्नपि प्रविलीने स्वच्छः परिशुद्धोऽस्यात्मा प्रकाशते ।
यथा रजःसम्पर्ककलुषितमुदकं द्रव्यविशेषचूर्णरजः प्रक्षिप्तं रजोन्तराणि संहरत्स्वयमपि संह्रियमाणं स्वच्छां स्वरूपावस्थामुपनयति, एवमेव श्रवणादिभिर्भेददर्शने प्रविलीयमाने विशेषाभावात्तद्गते च भेदे, स्वच्छे परिशुद्धे स्वरूपे जीवोऽवतिष्ठते ।
अविद्ययैव तु ब्रह्मणो जीवो विभक्तः, तन्निवृत्तौ ब्रह्मस्वरूपमेव भवति ।
यथा घटादिभेदे तदाकाशं परिशुद्धं परमाकाशमेव भवति ।
स्यादेतत्
कथं भेदेनैव भेदः प्रतिसंह्रियते? भेदप्रतिपक्षत्वात्, यथा रजसा रजः
इत्युक्तम् ।
व्यक्तमेव भेदातीतब्रह्मणि श्रवणमननध्यानाभ्यासानां भेददर्शनप्रतिपक्षत्वमविद्यानुबन्धेऽपि ।
यथा पयः पयो जरयति [कुप्पुस्वामी संस्करण १३] स्वयं च जीर्यति, यथा च विषं विषान्तरं शमयति स्वयं च शाम्यति ।
यथोक्तम्

’विद्यां चाविद्यां च यस्तद्वेदोभयं सह ।
अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुतेऽ ॥


एतदुक्तं भवति
विद्याविद्ये द्वे अप्युपायोपेयभावात्सहिते ।
नाविद्यामन्तरेण विद्योदयोऽस्ति ।
साध्या तर्हि, तथा च कृतकत्वादनित्यत्वम्, अत आह
अविद्यया मृत्युमिति ।
एषोऽर्थः
नाविद्या विद्यायाः साधनम् ।
किं त्वविद्यया श्रवणादिलक्षणयाप्यविद्यैव निवर्तते ।
मृत्युरित्यविद्यैवोच्यते ।
तस्यां निवृत्तायां विद्यारूपोपलक्षितममृतमश्नुते स्वरूपावस्थानं स्फटिकमणिरिवोपाध्याश्रयनिबन्धनोपरागत्यागात् ।
अन्तरेण प्रयत्नान्तरं विद्यास्वरूपेऽवतिष्ठत इति ।
अन्योऽर्थः
नाविद्या विद्यारहितास्ति ।
तथा हि
भेददर्शनमपि न प्रकाशशून्यम् ।
तदभावे न भेदः प्रकाशेत ।
तस्मात्पर एव प्रकाशस्तथा तथा प्रकाशते ।
यथोक्तम्
’तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभातिऽ इति ।
किं त्वविद्यानुबद्धः ।
यथोक्तम्
’सर्वं दर्शनमन्यूनमविकल्पं विकल्पितमिव त्वयमान्तरः पुरुषोऽभिमन्यतेऽ ।
तथा न विद्या ऐकात्म्यश्रवणादिलक्षणा विनाविद्यया, श्रोतृश्रवणादिविभागानुबद्धत्वात् ।
तत्राविद्ययैव विद्याप्रत्यासन्नया विभागदर्शनमविद्यां तीर्त्वा विद्यालक्षणे नित्ये स्वरूपेऽवतिष्ठते, प्रतिबिम्बकलुषितमिवोदकं तन्निवृत्तौ ।
स्यादेतत्
ऐकात्म्ये विभागस्यासत्यत्वात्, तदधिष्ठानश्रवणादयोऽप्यसत्याः कथं कस्मैचित्कार्याय स्युः? असत्याच्च सत्यप्रतिपत्तिर्मिथ्यैव, यथा धूम इति मिथ्यागृहीताद्बाष्पादिति ।
उच्यते ।
नायं नियमः
असत्यं न कस्मैचित्कार्याय भवतीति ।
भवति हि माया प्रीतेर्भयस्य च निमित्तम्, असत्यं च [कुप्पुस्वामी संस्करण १४] सत्यप्रतिपत्तेः, यथा रेखागवयो लिप्यक्षराणि च ।
स्यादेतत्
स्वरूपेणेदं सत्यम्, न शून्यम् ।

ऐकात्म्यवादिनस्तु स्वरूपेणाप्युपायानामसत्यता ।
उच्यते
सन्तु स्वरूपेण सत्याः ।
येन तु रूपेण प्रतिपादकास्तदसत्यम् ।
कार्योपयोगरहिता स्वरूपसत्यता व्यर्था ।
अपि च अभेददर्शनोपाया अपि न स्वरूपेण मिथ्या, यतो ब्रह्मैवैषां स्वरूपम् ।
तत्र ब्रह्मैवाविद्यानुबद्धं ब्रह्मप्राप्त्युपायः, यथा रेखादयः ’ककारोऽयम्, गवयोऽयम्ऽइत्यविद्यमानरूपेणैव वर्णादीनां बोधकाः ।
योऽपि मन्यते
न रेखागवयो गवयत्वेन गवयान्तराणां प्रतिपत्तिहेतुः, न रेखा वर्णत्वेन ।
किं तु सादृश्यात्
एतत्सदृशो गवय इति, रेखा च समयात्
ईदृशीं रेखां दृष्ट्वायं वर्णः स्मर्तव्य इति ।
तस्य लोकविरोधः ।
तथा हि
बाला हि रेखासु वर्णत्वेनैव व्युत्पाद्यन्ते लोकेऽभेदेन च व्यपदेशः
’यं गवयःऽइत्याख्यातुः, प्रतिपत्तुश्च
’गवयोऽयं मया दृष्टःऽ इति ।
तथासत्यात्प्रतिबिम्बाच्चादृष्टस्य प्रतिबिम्बहेतोर्विशिष्टदेशावस्थस्यानुमानं न मृषा ।
शब्दाच्च नित्यादसत्यदीर्घादिविभागभाजोऽर्थभेदप्रतिपत्तिर्न मिथ्या ।
तथा मिथ्याहिदंशो मरणहेतुः ।
ततश्च मरणमूर्च्छाद्यनुमानं न वितथम्, कालादि भेदयुक्तात्सत्याहिदंशादिव ।

यस्यैव क्षणिकज्ञानमात्मा तस्यैव तूपनेयापनेयासम्भवान्मोक्षशोस्त्राणां मुक्त्यर्थानां च प्रवृत्तीनां वैयर्थ्यम् ।
क्षणिकस्य स्वरसेनैव निर्वाणात्, अनाधेयातिशयत्वाच्च ।
एकस्मिन् क्षणे विशेषाविशेषविभागाभावात्, क्षणस्याभेद्यत्वात् ।
यदि मतम्
सन्ततावुपनेयमपनेयं च समस्तीति, तदसत् ।
कर्ता भोक्ता च संसारी ।
न च सन्ततिरवस्तुत्वात्कर्त्री भोक्त्री वा ।
कथं वासतो मुक्तिबन्धौ? अथ मतम्
नात्यन्तमसती सन्ततिः, नापि सती, कल्पनया तु सती, तद्विमोक्षाय शास्त्राणि प्रवृत्तयश्चेति ।
कल्पितस्तर्हि संसरति विमुच्यते च ।
कल्पितविषयौ च संसारविमोक्षावपि कल्पि [कुप्पुस्वामी संस्करण १५] तावेव ।
तदेतदस्माभिरुच्यमानं किं न भवतोऽभिमतम्? उक्तमेतत्
कल्पितविषयावेव संसारमोक्षौ, न परस्मिन् परमार्थे ।
अपि चाभ्युपगम्यापि क्षणिकं विज्ञानमनादिनिधनाया एव सन्ततेर्मुक्तिसंसारावभ्युपेतौ ।
तथा हि
सन्ततेरनादित्वात्संसारस्यावस्तुत्वाच्च नोत्पादः ।
नोच्छेदः, अवस्तुत्वादन्त्यक्षणानुपपत्तेश्च ।
स ह्यन्त्यः क्षणः किञ्चित्कार्यमारभेत वा, न वा ।
आरम्भे नान्त्य इति तदभावान्नोच्छेदः ।
अनारम्भे सर्वशक्तिविरहादसल्लक्षणात्तस्यासत्त्वम् ।
तस्मिन्नसति सर्वेऽप्यनेनैव क्रमेणासन्तः सन्तानिनः स्युः ।
तदभावे सन्तान एव नास्ति, कस्योच्छेदः? अथारभत एव कार्यमन्त्यः सन्तानान्तरे सार्वज्ञे, सति हेतुफलभावे कथं सन्तानान्तरम्? न हेतुफलभावादन्यदेकसन्ततेर्व्यवस्थापकम् ।
न हेतुफलभावमात्रादेकसन्ततिव्यवस्था, अपि तु उपादानहेतुफलभावात् ।
न च सार्वज्ञस्य ज्ञानस्य चरमक्षण उपादानम् ।
आलम्बनप्रत्ययो हि सः ।
समनन्तरप्रत्ययश्चोपादानम् ।
स्वसन्ततिपतितसमनन्तरप्रत्ययजन्यं च सार्वज्ञं ज्ञानम् ।
आलम्बनप्रत्ययोऽस्य चरमक्षणः ।
यदि तुल्यजातीयमुपादानम्, न मुक्तचित्तसार्वज्ञज्ञानयोस्तुल्यजातीयता नास्ति ।
योऽपि मन्यते
विलक्षणकार्ये सन्तत्युच्छेद इति, तस्य रूपज्ञानप्रबन्धे विषयान्तरविज्ञानान्निर्वाणप्रसङ्गः ।
कथं चित्तुल्यतायामनिर्वाणमित्यलमतिप्रसङ्गेन ।

केचित्तु
विज्ञानगुणमविज्ञानस्वभावमात्मतत्त्वमिच्छन्तः समुत्खातसकलविशेषगुणे स्वरूपे तस्य स्थितिं ब्रह्मप्राप्तिमाहुः ।
सा हि तस्यावस्था देहेन्द्रियाद्युपाधिभिरकृतावच्छेदा बृहती ब्रह्मेति गीयते ।
ज्ञानस्वभावत्वे च सर्वगतस्य देहेन्द्रियनिरपेक्षस्य नित्यत्वाज्ज्ञानस्वरूपस्य सन्निहितविविधज्ञेयभेदस्य बृहत्तरः संसारः स्यात् ।
अथ न विजानाति किञ्चित्, न तर्हि ज्ञानस्वरूपः ।
सकर्मको हि जानात्यर्थो नासति कर्मसम्बन्धे युज्यते ।
तान् प्रत्याह
विज्ञानमिति ।
कुतः? श्रूयते हि
’सत्यं ज्ञानमनन्तं ब्रह्मऽ ’विज्ञानमानन्दम्ऽ इत्यादि ।
न चोक्तदोषः ।
यथा दाहकोऽपि वह्निरुपनीतं दाह्यं दहति, नानुपनीतमदाह्यं च ।
यथा च स्फटिकदर्पणादयः [कुप्पुस्वामी संस्करण १६] स्वच्छाः प्रकाशस्वभावा अपि यदेवोपनिधीयते योग्यं च तच्छायापत्त्या तदेव दर्शयन्ति ।
एवमयं पुरुषो भोगायतनशरीरस्थो भोगसाधनेन्द्रियोपनीतान् शब्दादीन् भुङ्क्ते, तच्छायापत्त्या नित्यचैतन्योऽपि ।
अतश्च न सर्वस्य सर्वदर्शित्वप्रसङ्गः ।
न च मुक्तौ बाह्यविषयोपभोगः ।
स्यादेतत्
सर्वगतस्य सर्वमेव विषयत्वेन वर्तते ।
तत्र किमुपनेयम्? उच्यते
यस्याप्यज्ञस्यात्मनो ज्ञानं मनःसंयोगादिजन्यम्, तस्यापि सर्वमनोभिः सर्वात्मनां संयोगात्कथमुपभोगव्यवस्था? मनःसंयोगमुखेन सर्वे हि तद्विषया विषयत्वेऽस्य वर्तन्ते ।
अथास्य कर्मनिबन्धनत्वादुपभोगस्य कर्मनिमित्ता व्यवस्था, सा चितिरूपात्मवादिनोऽपि न दण्डवारिता ।
अपि चास्याभेददर्शनपरिनिष्पत्त्या सर्वस्मिन्नात्मभावमापन्ने दृश्याभावादेव न दर्शनं दृक्स्वभावस्यापि दग्धुरिव वह्नेर्दाह्याभावान्न दाहः, प्रकाशस्येव च प्रकाश्याभावान्न प्रकाशकता ।
तदुक्तम्
’न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते, अविनाशित्वात् ।
न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तम्, यत्पश्येत्ऽ ’यत्र त्वस्य सर्वमात्मैवाभूत्ऽ इत्यादि ।
विज्ञानादिविशेषगुणनिवृत्तिलक्षणा च मुक्तिरुच्छेदपक्षान्न भिद्यते ।
न हि सतोऽप्यात्यन्तिको दर्शनाभावोऽभावाद्विशिष्यते ।
कश्च सर्वतः प्रेयस आत्मनोऽभावमभिकाङ्क्षेदित्यपुरुषार्थो मोक्षः स्यात् ।
स्यादेतत्
विविधदुःखोपशमत्वादात्मोच्छेदोऽपि पुरुषेणार्थ्यते ।
दृश्यन्ते हि तीव्रपापरोगग्रस्ताः स्वोच्छेदाय यतमानाः ।
सत्यं प्रवृद्धगदोन्मूलितनिखिलसुखा दुःखमयीमिव मूर्तिमुद्वहन्तः ।
न त्वेवं संसारिणो विविधविचित्रदेवाद्यानन्दभागिनः ।
तत्र यथा विविधदुःखोपरमत्वात्पुरुषार्थत्वम्, तथा विविधसुखोपरमत्वादपुरुषार्थत्वमपि ।
यस्य तु निर्मृष्टनिखिलदुःखानुषङ्गा परमानन्दसंवेदनावस्था तस्यैवैकान्तिकं पुरुषार्थत्वमित्यलमतिप्रसङ्गेन ।

अक्षरमिति शब्दात्मतामाह, विशेषेण सामान्यस्य लक्षणात् ।
अपरिणामित्वं वा, परिणामे पूर्वधर्मनिवृत्तेः क्षरणस्य भावात्, तद्व्युदासेन ।
कथं [कुप्पुस्वामी संस्करण १७] तावच्छब्दात्मता? ’परं चापरं च ब्रह्म यदोङ्कारःऽइत्यादिश्रुतिभ्यः ।
न चेदमभिधेयापेक्षम्, कारप्रत्ययान्तस्य शब्दस्वरूपपरत्वात् ।
अवर्णादपि वर्णसमुदायात्परः कारप्रत्ययो दृश्यते
’ेवकारः किमर्थः?ऽ ’किमर्थश्चकारः?ऽ इति ।
नन्विदमन्यथैव व्याचक्षते
सर्वविशेषातिगस्य ब्रह्मण उपासितुमशक्यत्वात्प्रतीकोपदेशोऽयम् ।
अस्मिन्नालम्बने ब्रह्मोपासितव्यम् ।
यथा देवतायाः साक्षात्पूजासम्भवात्तल्लाञ्छने दारुण्यश्मनि वा पूजाविधानं तद्बुद्ध्या, तथा ध्याता देवता सा प्रसीदतीति ।
अनेन वाभिधानेन तद्ध्येयम्, प्रणवस्य तदभिधानत्वात् ।
उच्यते
’ोमित्यात्मानं ध्यायथऽ ’ोमिति युञ्जीतऽइति यत्र योगाङ्गता श्रूयते तत्रैवम् ।
यत्र तु युञ्जीतेत्यादेरश्रवणात्तादात्म्य एव पर्यवस्यति वाक्यम्, तत्र नेत्थम् ।
यथा ’ोमिति ब्रह्म, ओमितीदं सर्वम्ऽ इति ।
अत्र हि सर्ववागनुगमेन तदत्यागादोङ्कारो वाचस्तत्त्वमिति दर्शयित्वा वाग्रूपात्यागाच्च रूपप्रपञ्चस्य ’ोङ्कार एवेदं सर्वम्ऽइत्युपसंहरति ।
यत्रापि ’ेतेनैव परं पुरुषमभिध्यायीतऽ इति श्रवणम्, तदपि सर्वात्मभावप्रतिपादनपूर्वकम् ।
न च सर्वात्मभाव औपचारिकः स्तुत्यर्थ इति युक्तम्, मुख्यार्थत्वेऽप्यविरोधात् ।
सर्वस्य हि प्रत्यक्षाद्यनवसेयं शास्त्रगम्यमिदं रूपं न विरुद्ध्यते ।
न हि प्रमाणान्तरेणानवगमः प्रमाणान्तरस्य विषयमपहरति ।
’तस्माद्विद्वान्ऽ इति च सार्वात्मविद एव तेन ध्यानोपदेशः ।
न च तदन्यतः ।
तस्मादनन्तरमेव वाक्यं तत्र पर्यवसितम् ।
ततोऽधिगतसार्वात्म्यस्य सतो ध्यानोपदेशः ।
अथ वा
’वागेव विश्वा भुवनानि जज्ञे वागेवेदं बुभुजे वागुवाचऽइत्यादौ वाचः सार्वात्म्यं श्रूयते ।
तथा वाक्सूक्ते वाचः सर्वात्मत्वं सर्वेशित्वं च प्रदर्शितम्
’हं रुद्रेभिर्वसुभिश्चरामिऽ इति वाचैव ।
यथात्मनि प्रतिबुद्धेन [कुप्पुस्वामी संस्करण १८] वामदेवेन
’हं मनुरभवं सूर्यश्चऽ इति ।
अपि च प्रकृतिरूपान्विता विकाराः ।
वाग्रूपान्वितं च जगत् ।
अतो वाचो विपरिणामो विवर्तो वावसीयते ।
कथं तदनुगमः? तदुपरागविज्ञानवेदनीयत्वात् ।
तथा हि धूमादत्राग्निरिति प्रतिपत्तेर्व्यधिकरणतया व्यक्तं वैलक्षण्यं शब्दादर्थावगमस्य संवेद्यते सर्वेण ।
इतश्चैतदेवम्
यस्तु शब्दयोर्विशेष्यविशेषणभावोऽवगम्यते ’नीलमुत्पलम्ऽ इति, अर्थगत एवासौ ।
अन्यथा यथा ’ूर्ध्वत्वे काकनिलयनात्स्थाणुःऽइति परस्परव्यवच्छिन्नाभ्यामर्थाभ्यामर्थान्तरप्रतीतिः, तथा स्यात् ।
अपि च धूम इव शब्दे प्रतिपत्तिहेतौ न ताद्रूप्येण निश्चयः स्यात् ।
न च धूमात्प्रमाणान्तराद्वाग्नौ निश्चयो धूमरूपानुकारी भवति ।
भवति तु प्रमाणान्तरादप्यर्थेषु निश्चयः शब्दरूपपरामर्शी ।
तद्दर्शनाच्छब्दादपि प्रतिपत्तौ तथा प्रतिपत्तिः, न त्वानन्तर्यनिमित्ता भ्रान्तिरित्यध्यवस्यामः ।
बालानामपि च येयमन्यपरिहारेण स्तनादौ प्रवृत्तिः, सा न ’िदम्ऽइत्यनिश्चिन्वतां भवितुमर्हति ।
नानिश्चिते स्थाणौ पुरुषे वान्यतरनिबन्धना प्रवृत्तिः ।
न च निश्चयः शब्दानुरागशून्य इति तेषामपि पूर्वजन्मशब्दभावनाभाजां वाग्रूपोपरक्तमेव ज्ञानं निश्चीयते ।
तथा च तद्रूपोपग्राह्यं जगत्तद्विवर्त इति प्रतीमः ।
अपि च सन्त्यर्था व्यावहारिकाः, येषां न शब्दविवर्तादन्यत्तत्त्वम् ।
तत्सामान्यादितरेऽपि तथावसातव्याः ।
यथा ’कुर्यात्, न कुर्यात्ऽ इति विधिनिषेधौ, वाक्यार्थः, समूहः, असन्तश्चालातचक्रशशविषाणादयः ।
तत्र न तावद्विधिनिषेधौ भूते प्रवृत्तिनिवृत्ती, न च वर्तमाने, न भविष्यन्त्यौ ।
अपाक्षीत्पचति पक्ष्यतीत्यविशेषप्रसङ्गात् ।
कार्ये इति चेत् ।
न, कालत्रयातिरेकेण कार्यत्वस्यानिरूपणात् ।
तस्मात्प्रवृत्तिनिवृत्त्यनुगुणमवस्तुकं प्रतिभामात्रं विधिनिषेधश्च स्याताम् ।
न चानालम्बना ज्ञानस्वभावत्वात्प्रतिभा युक्ता ।
न च सा शब्दरूपपरामर्शविकला ।
तस्मात्प्रवृत्तिनिवृत्त्यानुगुण्येन शब्दतत्त्वमेव [कुप्पुस्वामी संस्करण १९] तथा तथावभासत इति साम्प्रतम् ।
एवं वाक्यार्थः ।
संसर्गो न संसर्गिव्यतिरेकेण कश्चित्, न संसर्ग्यसंसर्गिरूपातिरिक्तः ।
न ज्ञेयशून्यं ज्ञानम् ।
न विकल्पप्रत्ययो वाग्रूपोपरागरहित इति वाक्तत्त्वमेव तथा तथा विवर्तत इति न्याय्यम् ।
एवं समूहे वनादावसत्सु चालातचक्रादिषु योजनीयम् ।
अपि च यद्यपि षड्जादिषु गवादिषु च प्राक्शब्दाज्ज्ञानमस्ति, तथापि न तादृक्, यादृक्शब्दनिवेशादुत्तरस्मिन् काले ।

अविविक्ता हि प्राक्प्रतिपत्तिः, स्फुटतरा विवेकवती पश्चात् ।
तथा च गोपालाविपालादयो विवेकज्ञानसिद्धये संज्ञां निवेशयन्ति ।
एवं च शब्दसंस्पर्शेऽर्थे बोधोत्कर्षदर्शनात्तत्प्रतिहारे च संचेतितानामप्यसंचेतितकल्पत्वात्पथि गच्छतस्तृणादीनामपकर्षाद्वाग्रूपाधीनमेव चितश्चितित्वम् ।
वाक्शक्तिरेव वा चितिः ।
तत्प्रतिसंहारेऽपि सूक्ष्मा वाक्शक्तिरित्येके ।
सर्वथा वाग्रूपाधीनो ज्ञेयबोध इति सर्वं ज्ञेयं वाग्रूपान्वितं गम्यत इति तद्विकारस्तद्विवर्तो वा ।
मृद इव घटादयः, चन्द्रमस इव जलतरङ्गचन्द्रमस इति ।
अन्ये तु
मृदादिदृष्टान्तदर्शनात्परिणामितां ब्रह्मणो मन्यन्ते ।
तदपाक्रियते
अक्षरमिति ।
कुतः? ’ध्रुवःऽ ’नित्यःऽइति तत्र तत्र श्रुतेः ।
अथ मतम्
परिणामित्वेऽपि तत्त्वाविघातान्न नित्यता व्याहन्यते ।
यथोक्तम्
’यस्मिन् विक्रियमाणेऽपि तत्त्वं न विहन्यते तदपि नित्यम्ऽ इति ।
सत्यम् ।
तथापि तु यद्विशुद्धमात्मरूपं तस्याभावात्सर्वात्मना परिणतावनित्यत्वम्, एकदेशपरिणतौ सावयवत्वान्नित्यत्वमेकत्वं च व्याहन्येते ।
तदेतद्विशुद्धत्वं नित्यत्वमेकत्वं चाकाशकल्पे ब्रह्मण्यवकल्पते ।
कल्पितावच्छेदेऽकल्पितावच्छेदमप्याकाशमनवच्छिन्नमस्त्येव ।
अथ कल्पितैकदेशपरिणामः स कल्पनयैवेति सुष्ठूक्तम्
अक्षरमिति ।

केचित्’सर्वगन्धः सर्वरसःऽइत्यादिश्रुतेः सर्वात्मतां ब्रह्मण उपागमन् ।
एवं च विषयोपभोगोपपत्तेः प्रकाशस्वभावस्यात्मनो विषयाः, युक्तम्, यत्प्रकाशेरन् ।
अन्यत्वे तु जडानां प्रकाशनमसम्भावनीयमिति ।

[कुप्पुस्वामी संस्करण २०] तान् प्रत्याह
असर्वमिति ।
कुतः? ’स्थूलमनण्वह्रस्वम्ऽ इति सर्वभेदोपरागप्रतिषेधात् ।
सर्वभेदावियोगाच्चानिर्मोक्षः ।
न हि स्वभावाद्वियोजयितुं वस्तु शक्यम्, वह्निरिवौष्ण्यात् ।
अथापि कथञ्चिद्वियोज्येत, तथापि भेदप्रपञ्चप्रबन्धस्यानुच्छेदाद्वियोगाभावान्नित्यसंसारिता स्यात् ।
सर्वथा अशनायापिपासादिप्रपञ्चोऽस्यात्मा ।
तत्प्रपञ्चस्य चोच्छेदो नेष्यते ।
तत्रैकात्म्यवादिनोऽनिर्मोक्षः ।
आत्मभेदवादिनस्तु कस्यचिदुच्छिन्नः कस्यचिन्नेति मुक्तसंसारिविभागः ।
तस्मान्न प्रपञ्चात्मकं ब्रह्म, अविद्याविक्रीडितमेव प्रपञ्च इति साम्प्रतम् ।

यदि तर्ह्यविद्याक्रीडितमेव प्रपञ्चः, प्रपञ्चशून्यता तर्हि परमार्थः ।
सैवास्तु ब्रह्म, परमार्थत्वात् ।
तथा च प्रपञ्चनिषेधेनैव तद्रूपं श्राव्यते
’स एष नेति नेतिऽ ’स्थूलमनण्वह्रस्वम्ऽ इति च ।
तत्राह
सर्वमिति ।
एतदुक्तं भवति
ब्रह्मणो न सर्वात्मता ।
सर्वं तु ब्रह्मात्मकम्, ब्रह्मरूपेण रूपवत्, न तु शून्यमेव, नित्यमुक्तिप्रसङ्गेन तदर्थोपदेशप्रवृत्तिवैयर्थ्यप्रसङ्गात् ।
नित्यमुक्तित्वेऽप्यविद्यानिबन्धनः संसारः इति चेत् ।
यदि ग्रहणाभावोऽविद्या, कथं तर्हि तन्निबन्धनः संसारः? मुक्तावपि तस्य तुल्यत्वात्, तद्वदेव न किञ्चित्प्रकाशेत ।
अथायथार्थग्रहणमविद्या, न तर्हि सर्वशून्यता ।
’तेनेदं पूर्णं पुरुषेण सर्वम्ऽ इति श्रुतेः, ’ात्मैवेदं सर्वम्ऽ इति च सर्वस्मिन्नात्मोपदेशात्, ’कथमसतः सज्जायेतऽ इति च स्वयं शून्यताया निषेधात् ।
भावो हि यथावदप्रकाशमानोऽध्यस्ताविद्यमानरूपः प्रकाशते ।
शून्ये तु क्वाध्यासः, किं प्रकाशतामिति निर्बीजतैव स्यात् ।
’विज्ञानमानन्दम्ऽ इति रूपोपदेशाच्च न सर्वाभावमात्रं ब्रह्म, अपि तु सर्वस्यात्मेति ।
केचित्तु केवलस्य सुखस्यादर्शनाद्दुःखाविनाभावान्नास्त्यवस्था दुःखसंस्पर्शविविक्तेति मन्यन्ते ।
न हि कश्चिज्जन्तुः सुख्येवोपलभ्यते, दुःख्येव वा ।
[कुप्पुस्वामी संस्करण २१] दुःखवत एव तु सुखं सुखत्वेऽवतिष्ठते ।
तापवत एव चन्दनसंस्पर्शः सुखम् ।
तत्राह
अभयमिति ।
सर्वभयविनिर्मुक्ता हि ब्रह्मावस्था ।
न चात्राल्पीयानपि क्लेशः, असकृदभयश्रुतेः ’भयं वै ब्रह्मऽ इत्यादि ।
तथा हि न स्वाभाविकं भयं ब्रह्मणि, आनन्दरूपेण विरोधात् ।
नागन्तुकं हेतुमत्, द्वितीयाभावात् ।
तदुक्तम् ’द्वितीयाद्वै भयं भवतिऽ इति ।
न च दुःखनिवृत्तिरूपं सुखम्, येन दुःखितस्यैव सुखं सुखत्वेऽवतिष्ठेत इति प्रपञ्चितमेतत्पुरस्तात् ।

अपरः प्रकारः
इह केचिन्मुक्ताभिमतानामपि पुनरावृत्तिभयं मन्यन्ते ।
इह हि विज्ञानात्मानो ब्रह्मणो विभक्ताः स्युः, अविभक्ता वा ।
स्वतो ब्रह्मणैव वा विभज्येरन् भोगार्थं क्रीडार्थं विभूतिख्यापनार्थं वा स्वभावाद्वा ।
अविद्यानिबन्धनो वा तद्विभागः ।
विज्ञानात्मान एव वा ब्रह्मशब्दाभिधेयाः, नान्यद्ब्रह्म ।
तेषां कर्माविद्यानिबन्धनः संसारः, द्रष्टृदृश्ययोः परस्परयोग्यतानिबन्धनो वा ।
तत्र योग्यतानिबन्धनत्वे योग्यताया अनपायात्पुनरावृत्तिभयमप्रच्युतम् ।
अथ कृतकार्यत्वान्न पुनरावृत्तिः, सकृच्छब्दाद्युपलब्धौ न पुनस्तदुपलब्धिः स्यात् ।
अथानन्तविकारा प्रकृतिः सर्वात्मनोपलब्धौ निवर्तते, अविकृतरूपान्तरोपलब्धये च प्रवर्तत एव ।
आनन्त्यादेव तर्हि न सर्वात्मनोपलब्धिः संभवतीति गुणपुरुषान्यताख्यातिमतोऽपि पुनरावृत्तिः संभाव्येत ।
अविद्यापूर्वकर्मनिबन्धनत्वेऽप्यनादौ संसारेऽनन्तत्वात्कर्मणामनियतविपाककालत्वाच्च प्रतिसर्गावस्थाया इव मुक्त्यवस्थाया अपि प्रत्युदावृत्तिभयं न व्यावर्तते ।
अविद्यानिबन्धनत्वेऽपि तस्या निर्हेतुत्वान्निष्प्रयोजनत्वाच्च प्रवृत्तेस्तथैव पुनः पुनः प्रवृत्तिः केन वार्यते ।
तथा च सुषुप्ते ब्रह्मप्राप्तेः प्रत्युदावृत्तिर्दृश्यते ।
स्वतन्त्रे तु ब्रह्मणि विभक्तानां जीवानां देहेन्द्रियोपभोगहेतावविभक्तानां वा विभज्य भोगादिभिर्हेतुभिर्न पुनर्देहादिभेदो न सम्भाव्यते ।
स्वतन्त्रो हि क्रीडया स्वातन्त्र्यख्यापनेन [कुप्पुस्वामी संस्करण २२] वा स्वभावेन वा पुनर्बध्नीयाल्लौकिक इवेश्वरः ।
अथैष कर्मापेक्षः, न कर्मस्वस्य स्वातन्त्र्यम् ।
तथापि कर्मणामानन्त्याद्विपाककालनियमाभावाच्च कल्पशतातिक्रमेऽपि प्राप्तविपाककालेभ्यः कर्मभ्यः पुनर्बन्धः सम्भाव्यते ।
यतो नैकभविकः कर्माशयः, न ह्यस्य प्रायणमेवाभिव्यञ्जकमपि तु देशकालादयोऽपि ।
तथा हि
एकस्मिन्नपि देहे क्रमेण कर्मफलभोगो दृश्यते, विरुद्धजातिभोगनिमित्तानां च कर्मणां युगपदावापगमनानुपपत्तेः, गर्भमृत्यूनां चाकर्मणां विमुक्तिप्रसङ्गात्(ंस्B॑ विमुक्तिप्रसङ्गः एदितिओन्) ।
तत्रोच्यते
अभयमिति ।
परा हीयं क्षेमप्राप्तिः श्रूयते ।
नास्यां पुनःसंसारभयमस्ति ।
न तावत्कर्मनिमित्तः पुनःसंसारः, विद्यया प्रायश्चित्तेनेवाकृतभोगानामनन्तानामपि कर्मणां प्रक्षयात् ।
उक्तं हि
’ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथाऽ इति ।
तथा ’क्षीयन्ते चास्य कर्माणिऽ इति ।
अथवा विद्ययाविद्यानिवृत्तौ प्रविलीन एव कर्तृकर्मफलप्रविभागः ।
तस्य कुतः सम्भवः ।
नाप्यविद्यानिमित्तः, तत्प्रवृत्तिहेतोरभावात् ।
अनादिर्ह्यविद्या, अनादित्वादेव न हेतुमपेक्षते ।
प्रागभावे हि हेतुव्यापारः, असति प्रागभावे कदा हेतुर्व्याप्रियेत ।
न हि सतो हेतुकृत्यमस्ति, विद्यया तूच्छिन्ना प्रागसती प्रवर्तमाना नाकस्मात्प्रवर्तितुमर्हति ।
सुषुप्ते तु विक्षेपमात्रं निवृत्तम्, तत्संस्कारोऽग्रहणं च नैव निवृत्ते ।
अन्यथा न तुरीयाद्भिद्येत ।
विक्षेपमात्राभावात्तु ब्रह्मप्राप्त्यभिधानम् ।
तस्मात्सुष्ठूक्तम्
अभयमिति ।

केन पुनः प्रमाणेनास्यार्थस्य समधिगमः ।
न तावत्प्रत्यक्षेण, तस्यैतद्विपरीतभेदविषयत्वात् ।
नाप्यनुमानेन, तत्पूर्वकत्वात् ।
नोपमानेन, सादृश्यविषयत्वात्, तस्य च भेदाधिष्ठानत्वात् ।
अर्थापत्तिस्तु विपर्यये, न भेदमन्तरेण कश्चिद्व्यवहार उपपद्यते यतः ।
अभेदोऽपि हि प्रमात्रादिविभागादृते दुरवगमः ।
अभावोऽपि न भावरूपतत्त्वावगमायालम् ।
नापि [कुप्पुस्वामी संस्करण २३] प्रपञ्चाभावावगमाय, प्रत्यक्षादिषु सत्सु तदसंभवात् ।
आगमोऽपि न तावदाप्तप्रणेतृकोऽत्र क्रमते, प्रमाणान्तराधिगतगोचरत्वात् ।
नापि स्वतन्त्रः, विधिनिषेधरूपत्वात्, तयोश्च स्थिते तत्त्वेऽसंभवात् ।
नापि तदनपेक्षं व्यवस्थितवस्तुविषयमेव प्रामाण्यम्, भूतानुवादत्वे प्रमाणान्तरापेक्षत्वात् ।
लोकाच्च शब्दसामर्थ्याधिगमः ।
तत्र कार्यपरतयैव कार्यान्वयिष्वर्थेषु पदानि प्रयुज्यन्ते, तथार्थवत्त्वात् ।
न हि प्रवृत्तिनिवृत्तिशून्यस्य वचसः कश्चिदर्थः ।
अपि च न भूतानुवादाद्वचसः सम्बन्धानुगमः, अपि तु प्रवर्तकात् ।
प्रवृत्त्या ह्यनुमायार्थप्रत्ययं तत्र शब्दस्य सामर्थ्यप्रतीतिः (॰प्रतीतेः एदितिओन्) तथा च न प्रवृत्तिसम्बन्धरहितेष्वर्थेषु शब्दानां शक्तिर्गम्यते ।
तथा सत्यनवगतसामर्थ्याः शब्दा भूतेऽर्थे कथं तदवगमयेयुः ।
अपि च प्रमाणान्तरावसितश्चेत्सोऽर्थः, न शब्दस्य तत्र प्रामाण्यम् ।
अथानवसितः, नतराम् ।
अपदार्थत्वे वाक्यविषयत्वासम्भवात् ।
पदार्थ एव हि विशिष्टतया वाक्यार्थीभवति ।
अत्यन्तापरिदृष्टस्तु पदादनवगम्यमानः पदार्थसंसर्गात्मके वाक्यार्थे न गुणत्वेन प्रधानत्वेन वानुप्रवेशमर्हति ।

अपि च प्रलीननिखिलावच्छेदं तत्त्वमगोचर एव प्रतिपत्तेः ।
सर्वा हि प्रतिपत्तिः
’ेवम्, नैवम्ऽ इति व्यवच्छेदेन प्रवर्तते ।
अन्यथा न कश्चित्प्रतिपन्नः स्यात् ।
सर्वविशेषप्रत्यस्तमये तु कथं प्रतिपत्तिः स्यादित्यत्राह

आम्नायतः प्रसिद्धिं च कवयोऽस्य प्रचक्षते ।
भेदप्रपञ्चविलयद्वारेण च निरूपणाम् ॥ १.२ ॥


भूतार्थवादित्वेऽप्यपौरुषेयस्य न सापेक्षत्वमिति वक्ष्यते ।
न च कार्यनिष्ठान्येव लोके वचांसि ।
तथा हि प्रियाख्यानानि ’दिष्ट्या वर्धसे, पुत्रस्ते जातःऽ इति न प्रवृत्तये निवृत्तये वा, दृश्यन्ते च सुखोत्पादनप्रयोजनानि ।
न च सुखी भव इति तत्र प्रवृत्तिरुपदिश्यते, वस्तुसामर्थ्यादेव तत्सिद्धेरुपदेशस्यानपेक्षणात् ।
अथ मतम्
अस्ति तावत्तत्र प्रवृत्तिविशेषः, वचसश्च तत्र तात्पर्यम् ।
सत्यम् ।
उत्पत्त्या तात्पर्यम्, न प्रतिपत्त्या ।
प्रतिपत्तिस्तु भूतार्थनिष्ठैव ।
न च भूतार्थपर्यवसितस्यैव शब्दस्य [कुप्पुस्वामी संस्करण २४] प्रयोजनवत्त्वे प्रवृत्त्यवधिर्व्यापारः कल्पयितुं शक्यते ।
अपि चोपाये वाप्रवृत्तः पुरुषः प्रवर्त्यते, अज्ञातोपायत्वाद्वा उपेये प्रागप्रवृत्त उपायप्रज्ञापनद्वारेण तत्र ।
इह न तावदुपाये पुत्रजन्मनि, तस्य निष्पन्नत्वात् ।
नोपेये सुखे, तदर्थव्यापारान्तराभावात् ।
तथा दुर्जनवचनान्यप्रियाख्यानानि विषादप्रयोजनानि न प्रवृत्तिं निवृत्तिं वोपदिशन्ति पूर्वेणैव न्यायेन ।
तथा रज्जुवेष्टितस्य सर्पवेष्टितमात्मानं मन्यमानस्य भयनिवृत्तये तत्त्वाख्यानं दृश्यते, न तु तत्र ’मा भैषीःऽ इति नियोगः ।
तत्र हि नियोगो भवति, यत्र नियोगार्थं प्रतिबुध्य पुरुषो बुद्धिपूर्वं नियोगसामर्थ्यादिच्छया वा पुनः प्रवर्तते निवर्तते वा ।
इह तु तत्त्वप्रतिपत्तिमात्रान्नियोगेच्छानपेक्षस्य हेत्वभावादेव तस्य भयनिवृत्तिः ।
न च भयनिवृत्तौ पुरुषार्थत्वात्स्वयंप्रवृत्तः पुरुषो नियोज्यः, नापि तदुपाये तत्त्वप्रतिपत्तौ, ’रज्जुः, न सर्पःऽ इति शब्दादेव तदुत्पत्तेः, शब्दार्थप्रतिपत्त्युत्तरकालस्य च व्यापारस्य विधिनिबन्धनत्वात् ।
तथा दूरदेशवृत्तान्ताख्यानानि पृष्टवतां कुतूहलिनामौत्सुक्यनिवृत्त्यर्थानि भूतार्थपर्यवसितानि न हानायोपादानाय वा ।

यत्रापि (अपि च यत्रापि एदितिओन्) भूतार्थप्रतिपत्तौ हानमुपादानं वा संभवति, ’ेष प्रतिरोधकवानध्वा, निधिमानेष भूभागःऽ इति ।
तत्रापि हानोपादानयोः शब्दो व्याप्रियते, भूतार्थोपक्षयात् ।
शब्दाद्भूतमर्थं प्रतिपद्य तस्य प्रमाणान्तरावगतामुपकारहेतुतामपकारहेतुतां वा संस्मृत्य इच्छया प्रवर्तते द्वेषेण निवर्तते वा ।
ननु प्रयोक्ता बुद्धिपूर्वकारी श्रोतुः प्रवृत्त्यर्थं निवृत्त्यर्थं वा वचनं प्रयुङ्क्ते ।
तथा च प्रवृत्तिनिवृत्तिपर्यवसितमेव ।
इदं हि तत्र प्रयोक्तव्यं न प्रयुज्यते ’न गन्तव्यमनेनाध्वनाऽ तथा ’गृहाणेतो निधिम्ऽ इति ।
नैतत्सारम् ।
भूतार्थपर्यवसितस्यापि वचसो भूतार्थावगममुखेन प्रवृत्तिनिवृत्त्यङ्गभावो यतो न व्याहन्यते प्रत्यक्षादीनामिव ।
भूतार्थप्रमापरिसमाप्तव्यापृतयः प्रत्यक्षादयो मात्रयाप्यगोचरीकृतप्रवृत्तिनिवृत्तयो न प्रवृत्तिनिवृत्त्यङ्गभावं [कुप्पुस्वामी संस्करण २५] जहति, तथा शब्दोऽपीति न किञ्चित्प्रदुष्यति ।
प्रयोक्त्रभिसंहिते प्रवृत्तिनिवृत्ती इति चेत्, न प्रयोक्त्रभिसंधानाच्छब्दार्थत्वमपि तु सामर्थ्यात् ।
अन्यथा निधिप्राप्तिद्वारिका नानाविधपुरुषार्थावाप्तिरपि तस्याभिसंहितेति शब्दार्थः स्यात् ।
यदा च प्रवृत्तिं निवृत्तिं वाभिसंधाय किञ्चित्प्रत्यक्षादिभिर्जिज्ञास्यते, तदाभिसंहिते अपि प्रवृत्तिनिवृत्ती न प्रत्यक्षादिप्रमेये ।
तदाभिसंहिते अपि प्रवृत्तिनिवृत्ती न शब्दार्थौ ।
इतश्चैतदेवम् (इतश्च तदेवम् एदितिओन्)
यत्कस्यचिदुपादानबुद्धिः, अन्यस्योपेक्षा ।
शब्दार्थत्वे हि सर्वेषामुपादानबुद्धिरेव स्यात् ।

न च प्रवर्तकवाक्यव्यवहारादेव सम्बन्धावगमः, येन प्रवृत्तिपरतैवावगम्येत ।
अन्यथापि दर्शनात् ।
’देवदत्तः काष्ठैः स्थाल्यामोदनं पचतिऽइत्यव्युत्पन्नकाष्ठशब्दार्थो व्युत्पन्नेतरपदार्थो व्युत्पन्नविभक्त्यर्थश्च यत्पचत्यर्थे करणं पश्यति तस्य काष्ठप्रातिपदिकार्थतां प्रतिपद्यते ।
तथा हर्षविषादाश्वासप्रयोजनेभ्यः तत्त्वाख्यानेभ्यो हर्षादिनिमित्तेषु भवति व्युत्पत्तिः ।
यथैव हि प्रवृत्तिविशेषदर्शनाद्विशिष्टप्रवृत्तिप्रत्ययस्तन्निमित्तप्रत्ययो वानुमीयते, हेत्वन्तराभावाच्छब्दानन्तर्याच्छब्दस्य तत्र सामर्थ्यं कल्प्यते, तथा हर्षाद्युपलब्धेः हर्षादिनिमित्तप्रत्ययानुमानम्, शब्दानन्तर्याच्च शब्दस्य तत्र सामर्थ्यकल्पना ।
प्रमाणान्तरेण च पुत्रजन्मनो हर्षनिमित्तस्य तस्यावगतत्वादन्यस्याभावात्’पुत्रस्ते जातःऽइतीदं वाक्यमाप्तेन तत्र पुत्रजन्मनि प्रयुक्तमिति प्रतिपद्यते ।
पुत्रजन्मैव चास्माद्वाक्यादनेन प्रतीतमित्यवधारयति ।
तदेवं प्रयोगप्रत्ययाभ्यामस्मिन्नर्थे वाक्यस्य सामर्थ्यं प्रतिपद्यते ।

भवतु वा लोके सर्ववचसां प्रवर्तकता, ततश्च सम्बन्धावगमः ।
तथापीदं विचार्यम्
किं विधायकपदव्यतिरेकिणां पदानां स्वार्थमात्रपरता, आहोस्वित्कार्यार्थसंसर्गपरता, उत पदार्थमात्रसंसर्गपरतेति ।
तत्र स्वार्थमात्रपर्यवसाने वाक्यार्थप्रत्ययाभावः प्रयोगवैयर्थ्यं च स्यात् ।
तस्मादन्यार्थव्यतिषङ्गपरता ।
[कुप्पुस्वामी संस्करण २६] तावता प्रयोगप्रत्यययोरुपपत्तौ न विशेषव्यतिषङ्गे प्रमाणमस्ति ।
यो हि विशेषव्यतिषङ्गं कल्पयति, कल्पयत्यसावर्थान्तरव्यतिषङ्गम् ।
तथा च विनापि कार्येण पदार्थानां परस्परसंसर्गाद्विशिष्टभूतार्थप्रत्ययसिद्धिः ।
अवश्यं चैतदेवं विज्ञेयम् ।
अन्यथा लोके विवक्षापरत्वात्पदार्थान्वयस्य, तदभावाद्वेदे वेदार्थप्रतीतिर्न स्यात् ।
अपि च सर्वेषां कार्यान्वयित्वे परस्परं पदार्थानामनभिसम्बन्धः ।
तत्र न विशिष्टपदार्थविषयो नियोगः प्रतीयेत ।
एकपदार्थसाध्य एव स्यात् ।
अथ न विनियोगप्रत्यर्थी नियोगः, विशिष्टविषयत्वात् ।
पूर्वस्तर्हि विनियोगः, पश्चान्नियोगः ।
किमतः? अस्ति नियोगातिरिक्तार्थान्वयेऽपि पदस्य सामर्थ्यं नियोगानपेक्षं च, परस्परान्वितानामियोगान्वयात् ।
न च नियोगाकाङ्क्षानिबन्धनः संसर्ग इति प्रतिपादयिष्यते ।
अनधिगतमपि रमाणान्तरेणानधिगतसम्बन्धं च स्वशब्देन शक्यं शब्देन निरूपयितुं विशेषप्रतिषेधमुखेन, विशेषशब्दानां नञश्च यथायथमर्थैर्विदितसङ्गतित्वात् ।
तथा चेत्थमेव तदुपदिश्यते ’स्थूलम्ऽइति सर्वविशेषातिगम् ।
एतत्कथयति
भेदप्रपञ्चविलयद्वारेणेति ।
एतच्च वक्ष्यत इति ।

अन्योऽर्थः ।
यदुक्तम्
प्रत्यस्तमितसकलविशेषं तत्त्वं प्रतिपत्तेरेवाविषय इति, तत्रोच्यते
विशेषनिवृत्त्यैव तच्छब्देन बुद्धौ निधीयते, सुवर्णतत्त्ववत् ।
न हि सुवर्णतत्त्वं पिण्डरुचकादिसंस्थानभेदोपप्लवरहितं दृश्यते ।
न च त एव सुवर्णतत्त्वम्, तत्परित्यागेऽपि भावात्संस्थानान्तरे ।
अथ चादृष्टसंस्थानभेदोपप्लवविवेकमपि बुद्ध्या भेदापोहद्वारेण स्वयं प्रतीयते, परस्मै च प्रतिपाद्यते ।
स एष प्रतिपत्तिक्रमः श्रुत्यैव दर्शितः
’स एष नेति नेतिऽ इति ।
तथान्यैः
’सत्यमाकृतिसंहारे यदन्ते व्यवतिष्ठतेऽ ।
तथापरैः
’ध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्च्यतेऽ इति ।

इदमिदानीं विचार्यते
किं कृत्स्न आम्नायो भेदप्रपञ्चविलयमुखेन ब्रह्म निरूपयति, आहोस्वित्कश्चिदस्यैकदेशः? तत्र केचिदाहुः
सर्वत्रैवाम्नाये [कुप्पुस्वामी संस्करण २७] क्वचित्कस्यचिद्भेदस्य प्रविलयो गम्यते, यथा ’स्वर्गकामो यजेतऽ इति शरीरात्मभावस्य प्रविलयः ।
अत्र हि देहव्यतिरिक्तस्वर्गोपभोगसमर्थोऽधिकारी गम्यते, तेन देहात्मभावप्रविलयः ।
तथा ’गोदोहनेन पशुकामस्य प्रणयेत्ऽइत्यधिकृताधिकारादधिकारिभेदप्रविलयः ।
तथा विधिनिषेधचोदनास्वपि नैसर्गिकीणां रागादिनिबन्धनानां प्रवृत्तीनां प्रविलयः ।
निषेधेषु साक्षात्, विधिषु प्रवृत्त्यन्तर्नियोगेन ।
लोकेऽप्यनभिप्रेतात्पथः साक्षाद्वा निवारणम्, पथ्यन्तरोपदेशेन वा ।
एवं च रागादिनिबन्धननैसर्गिकप्रवृत्तिभेदविलयद्वारेण दृष्टेनैव कर्मविधय आत्मज्ञानाधिकारोपयोगिनः ।
तथा हि
शान्तस्य दान्तस्य समाहितस्य चात्मनि दर्शनमुपदिश्यते ।
शक्यं च ।
न हि विषयैराकृष्यमाणस्तदुपायप्रवृत्तिकृतचेताः शक्नोत्यात्मनि समाधातुम् ।
नैसर्गिकीभ्यस्तु प्रवृत्तिभ्य उपरतो नियतमानस आत्मदर्शनेनाधिक्रियते, सामर्थ्यात् ।

अन्ये (ंसा॑ अन्ये तु एदितिओन्) मन्यन्ते
अनवाप्तकामः कामोपहतमना न परमाद्वैतदर्शनयोग्यः ।
कर्मभिस्तु कृतकामनिबर्हणः सहस्रसंवत्सरपर्यन्तैः प्राजापत्यात्पदात्परमाद्वैतमात्मानं प्रतिपद्यत इति ।
उभयोरपि पक्षयोरनयोः कृत्स्न आम्नाय आत्मज्ञानैकपर्यवसायी ।
अन्येषां दर्शनम्
पृथक्कार्या एव सन्तः कर्मविधय आत्मज्ञानाधिकारमवतारयन्ति पुरुषम्, अनपाकृतर्णत्रयस्य तत्रानधिकारात्
’ृणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत्ऽ इति ।
अन्ये तु संयोगपृथक्त्वेन सर्वकर्मणामेवात्मज्ञानाधिकारानुप्रवेशमाहुः ’विविदिषन्ति यज्ञेनऽइति श्रुतेः, ’येन केनचन यजेतापि दर्वीहोमेनानुपहतमना एव भवतिऽ इति च ।
[कुप्पुस्वामी संस्करण २८] अन्ये तु पुरुषसंस्कारतयात्मज्ञानाधिकारसंस्पर्शं कर्मणां वर्णयन्ति
’महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुःऽ, ’यस्यैते चत्वारिंशत्संस्कारा अष्टावात्मगुणाःऽ इति च ।
अन्ये त्वेतदेव विपरीतं वर्णयन्ति, आत्मज्ञानमेव कर्तृसंस्कारतया कर्माधिकारानुप्रवेशीति ।
अन्ये तु परस्परविरोधिनोः कर्मात्मज्ञानयोः द्वैताद्वैतविषयत्वेनासंबन्ध एवेति मन्यन्ते ।

तत्र न तावत्प्रथमः कल्पः ।
न हि कर्मादिविधयः स्ववाक्यसमधिगतस्वर्गादिकार्याः कार्यान्तरमपेक्षन्ते ।
नाप्यात्मज्ञानविधिर्यथोदितब्रह्मचर्यादिसाधननिराकाङ्क्षः कर्मविधीनपेक्षते ।
तत्र कुत एकाधिकारत्वम् ।
यदि मन्येतानवगतकार्या (अथ अनवगत॰ एदितिओन्) एव कर्मादिविधयः, स्वर्गादीनां गुणत्वेन संबन्धादिति, स्वर्गकामाधिकरणमस्मै व्याचक्षीत ।
अपि च सर्वविधिनिषेधानां नामरूपप्रविलयकार्यापवर्गित्वे जन्तूनामभ्युदयविनिपाता अकर्मनिमित्ता आकस्मिकाः स्युः ।
तथापवर्गोऽपि स्यादिति वैयर्थ्यं शास्त्रस्यापि ।
अथ स्वर्गादिकार्यद्वारेण कर्मविधीनां ज्ञानाधिकारानुप्रवेशिता मार्गग्रामगमनोपदेशानामिवाभिमतनगरगमनोपदेशानुप्रवेशित्वम् ।
तदसत् ।
युक्तं मार्गग्रामप्राप्तेरनभिमतदेशप्राप्त्युपदेशानुप्रवेशित्वम् ।
न हि मार्गग्रामोपदेशेषु पुरुषार्थप्राप्तिः ।
अतः साकाङ्क्षत्वाद्यत्र पुरुषार्थप्राप्तिः, तमनुप्रविशन्ति ।
न त्वेवं कर्मविधिषु पुरुषार्थस्यालाभः, स्वर्गादीनां पुरुषेणार्थ्यमानत्वात् ।
तत्र च नैराकाङ्क्ष्ये कथमन्यानुप्रवेशः? अथ मतम्
यदोपच्छन्द्य नीयत उत्तरोत्तरग्रामगुणोपदर्शनेनाभिप्रेतं देशम्, तदा पूर्वग्रामोपदेशाः प्राप्ताभिमतकार्या उपदेशान्तरानुप्रवेशिनश्चेति ।
युक्तं तत्रापि प्रमाणान्तरेण वक्तुरभिप्रायाधिगमात् ।
प्रमाणान्तरेण हि तत्रेदमधिगतम्
एतद्देशप्राप्ताविदमस्य समीहितं वक्तुः संपद्यते, तस्मादिदमस्य विवक्षितमिति ।
न तु शब्दवृत्तिमात्रानुसारेण (शब्दप्रवृत्तिमात्रा॰ ंसा॑ शब्दवृत्तमात्रा॰ एदितिओन्) ।
इतश्चैतदेवम्
[कुप्पुस्वामी संस्करण २९] यत्प्रतिग्रामं वक्तुः श्रोतुश्च सत्यामर्थप्राप्तौ प्रमाणान्तरेणानधिगते परदेशप्राप्त्यभिप्राये पूर्वोपदेशान् पूर्वार्थानेव पार्श्वस्थाः प्रतिपत्तारः प्रतिपद्यन्ते, परदेशोपदेशं च स्वार्थनिष्ठम् ।
यद्यपि वस्तुस्थित्या पूर्वोपदेशार्थाः परोपकारिणः, तथापि न शब्दस्य तात्पर्यम्, द्रव्यार्जनादिविधेरिव क्रतुविध्यर्थोपकारेऽपि ।
शब्दवृत्तानुसारेण चेह तात्पर्यम्, प्रमाणान्तराभावादिति ।

अपि चाध्वग्रामोपदेशानां तत्परत्वाध्यवसायेनैव तत्र गमनमर्थप्राप्तिश्च ।
तत्र परदेशप्राप्तिपरतायां तु न नियोगतस्तत्र गमनम् ।
मार्गान्तरेणापि तत्प्राप्तेर्विवक्षितत्वाद्गच्छेत् ।
न च नियोगतोऽर्थप्राप्तिः, अन्यपरेषु प्रयोजनश्रुतेरप्यर्थवादत्वात् ।
तदिह यदि विधिनिषेधाः कार्यान्तरपराः, न स्वर्गादिकार्याः ।
न खलु स्वर्गादिकार्यं प्रयाजादिकार्यतुल्यम्, येन कार्यान्तरमनुपतेत् ।
कथं च दृष्टेनैवात्मज्ञानाधिकारोपकारिण इति वक्तव्यम् ।
यदि तावद्रागाद्याक्षिप्तदृष्टार्थप्रवृत्तिनिरोधेन, भवतु प्रतिषेधानामेवंभावः ।
कर्मविधयस्तु कथं निरुन्धन्तीति वाच्यम् ।
नहि ते परिसंख्यायकाः, न च नियामकाः, अत्यन्तमप्राप्तार्थत्वात् ।
प्राप्तार्थो हि विधिरन्यनिवृत्तिफलो विज्ञायते ।
न च तुल्यकार्यत्वेन विरोधेन निवृत्तिः ।
अनियतकालफला हि नैयोगिक्यः प्रवृत्तयोऽदृष्टार्थाः ।
दृष्टार्थास्तु रागाद्याक्षिप्ताः स्वाभाविक्यः ।
न च साङ्ग्रहण्याः सेवायाश्च ग्रामोपायत्वे कश्चिद्विरोधः, एतावति प्रमाणत्वाच्छास्त्रस्य ।
तत्र युगपत्क्रमेण वा फलभूमार्थिनः सेवासाङ्ग्रहण्यावनुतिष्ठतः को विरोधः? अपि च सकलदृष्टार्थप्रवृत्तिनिरोधे नियोगनिष्ठा अपि प्रवृत्तयो निरुध्येरन्, अनार्जितधनस्य साधनविकलस्य तासामसम्भवात् ।
अपि च तुल्ये कामोपायत्वे दृष्टादृष्टार्थप्रवृत्त्योर्न न विशेषो रागाद्याक्षिप्तत्वे ।
तथा हि
’स्वर्गकामःऽइति रागाद्याक्षिप्तप्रवृत्त्यनुवादेन विशेषविधानम् ।
तथा च प्रपञ्चाभिनिवेशे तुल्ये केन विशेषेण एकात्मानुगुण्यं भजते, तद्विरोधिन्यपरा? कामाक्षेपो ह्यविशिष्टो मनसः ।
अथ कामोपायत्वमेव न मन्येत, वर्णितमाकस्मिकत्वम्, उक्तश्च न्यायः प्रत्युद्ध्रियेत ।
तुल्यकार्यनिबन्धनत्वाच्च विरोधाद्या [कुप्पुस्वामी संस्करण ३०] निरोधाशङ्का सा दूरतो निरस्तावकाशा स्यात् ।
अथ कामप्राप्त्या कर्मविधयः कामान् प्रविलापयन्तो ज्ञानाधिकारानुगुणाः ।
यथोक्तम्

ऽयदा सर्वे प्रमुच्यते कामा येऽस्य हृदि श्रिताः ।
अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुतेऽ ॥
इति ।

तदप्यसत् ।
यतो न कामप्राप्त्या कामप्रविलयः, अपि तु दोषपरिभावनाभुवा प्रसङ्ख्यानेन ।
कलयापि चेत्कामैर्मनः संस्पृश्यते ह्रियत एव हारिभिः ।
उक्तं हि
’न जातु कामः कामानामुपभोगेन शाम्यतिऽ, ’भोगाभ्यासमनु विवर्धन्ते रागाः कौशलानि चेन्द्रियाणाम्ऽ इति च ।
अनुपायत्वादपि तावदयं कामेभ्यो विनिवर्तेत ।
निखिलक्लेशोपशमरूपं चात्मज्ञानं संश्रयेत ।
कर्मविधिनिदर्शितविविधोपायस्तु तानेव प्रकृतहारिणो भोगानभिनिविशेत ।
तत्प्रविलयरूपाचात्मज्ञानादुद्विजेत ।
श्रुतोऽपि ह्यात्मन्यानन्दोऽननुभूतो नानुभूतविषयनिबन्धनानन्दाभिलाषं मन्दीकर्तुमप्युत्सहते, प्रागेवोच्छेत्तुम् ।
तस्मात्प्रसंख्यानमेवैकः कामनिबर्हणोपायः, कर्मविधयस्तु विपर्ययहेतवः ।
यदपि
सर्वत्रैवाम्नाये क्वचित्कस्यचिद्भेदस्य विलयः, यथा ’स्वर्गकामो यजेतऽ इति शरीरात्मत्वप्रविलय इति ।
तदप्यसत्, अनिदंपरत्वात् ।
न हीदं वचनं देहव्यतिरिक्तात्मतत्त्वावबोधपरम् ।
अथान्यपरादप्यर्थादेवमवसीयत इति, तदपि हस्तिनि दृष्टे तत्पदेन तस्यानुमानमिव ।
साक्षाद्धि ’स्थूलम्ऽइत्युपक्रम्य देहेन्द्रियविलयो दर्शितः, अर्थाच्च कामादिग्रन्थेः काठिन्यं वैदिकं स्यादिति ।

द्वितीयोऽपि कल्पो वर्णितादेव कामानां कामनिबर्हणसामर्थ्याभावात्स्वकार्यनिराकाङ्क्षाणां चान्यानुप्रवेशे प्रमाणभावादसमञ्जसः ।

एकाधिकारत्वे तु समुच्चयः सर्वकर्मणां स्यात् ।
स चाशक्य इति ।
[कुप्पुस्वामी संस्करण ३१] येऽपि विपर्ययेण ज्ञानकर्मणोरेकाधिकारत्वमाहुः, तैरपि ज्ञानस्य कर्मसम्बन्धे प्रमाणं वक्तव्यम् ।
न तावत्’ब्रीहीन् प्रोक्षतिऽ इति यथा ।
तत्र हि प्रकरणात्प्रकृतकर्मापूर्वलक्षणापरो ब्रीहिशब्दः स्वस्वरूप आनर्थक्यात्प्रकृतापूर्वसम्बन्धं बोधयति ।
नापि यथा ’यस्य पर्णमयी जुहूर्भवतिऽ इति ।
तत्र हि जुह्वाद्यव्यभिचरितकर्मसम्बन्धमसत्यपि प्रकरणे कर्मोपस्थापयति ।
तत्र वाक्येनैव सम्बन्धः ।
आत्मज्ञानं तु न प्रकरणे श्रुतम् ।
नाप्यात्माव्यभिचरितकर्मसम्बन्धः ।
तेनास्य कर्मसम्बन्धो दुर्वचः ।
तथा चाज्ञाते पारार्थ्ये या नाम फलश्रुतिर्न सार्थवादिनी भवतीति पृथगधिकारत्वम् ।
अथ मतम्
वर्तमानापदेशात्’न स (च एदितिओन्) पुनरावर्ततेऽइति कामोपबन्धाभावात्फलं विपरिणमय्य कल्पयितव्यम् ।
तच्च तदाकाङ्क्षायां सत्याम् ।
न तु दृष्टे सति तदाकाङ्क्षा ।
अस्ति चात्मज्ञानविधेर्दृष्टफलं देहान्तरोपभोग्यफलेषु कर्मसु प्रवृत्तिः ।
तस्मात्स्वाध्यायाध्ययनविधिवदात्मज्ञानविधिः ।
स्वाध्यायाध्ययनविधिर्हि दृष्टकर्मावबोधनिराकाङ्क्षो नार्थवादतः फलं प्रार्थयते, तथात्मज्ञानविधिरपीति नाधिकारान्तरम् ।
तदप्यसत् ।
यतोऽयमन्य एवौपनिषदः पुरुषो वेदान्तेषु जिज्ञास्यते ।
न च तज्ज्ञानं कर्मप्रवृत्तिहेतुः ।
न हि तस्य कर्तृत्वभोक्तृत्वे ।
एवं ह्याह
’न तदश्नाति किञ्चनऽ ’नश्नन्नन्योऽभिचाकशीतिऽ इति ।
यस्तु कर्मणां कर्ता भोक्ता च, स एव सर्वप्रत्यक्षसिद्धः ।
न शब्दप्रमेयः ।
ननु जीवपरमात्मनोरेकत्वमेव ।
एवं ह्याह
’नेन जीवेनात्मनाऽ इति ।
सत्यम् ।
तस्यैव तु जीवस्यैवमविद्यानुबन्धं प्रत्यक्षावसेयं रूपम्, तच्च कर्मप्रवृत्तिहेतुः ।
न च तच्छब्दमपेक्षते ।
यत्तु स्वयंप्रकाशं सर्वविभागशून्यं तच्छब्दाज्ज्ञातुमिष्यते ।
तच्च कर्मप्रवृत्तिविरोधि ।
तज्ज्ञानस्य कथं कर्मप्रवृत्तिर्दृष्टं प्रयोजनं स्यात्? तथा हि
ब्रह्मानन्दमेकमद्वयमात्मानं विजानतः किमर्थं कथं वा प्रवृत्तिः स्यात्, आप्तकामत्वात्साधनाद्युपायाभावाच्च? स्यादेतत्
औपनिषदपुरुषज्ञानमेव कर्माङ्गत्वेन चोदितम् ’यदेव विद्यया करोति श्रद्धयोपनिषदा [कुप्पुस्वामी संस्करण ३२] तदेव वीर्यवत्तरं भवतिऽ इति ।
तथा ’यो वा एतदक्षरं गार्ग्यविदित्वास्मिंल्लोके जुहोतिऽइत्युपक्रम्य यागादिफलस्यान्तवत्तादर्शनेन ब्रह्मविद्यायास्तादर्थ्यं दर्शितम् ।
’तं विद्याकर्मणी समन्वारभेतेऽ इति च विद्याकर्मणोः साहित्यं दर्शितम् ।
पूर्वं तावत्प्रकृतोद्गीथविषयम्, ’ोमित्येतदक्षरमुद्गीथम्ऽ इत्युपक्रमात् ।
परेणापि कर्मनिन्दयाक्षरज्ञानस्तुतिः ।
विद्याकर्मणोश्च समन्वारम्भो भेदेन
विद्यावन्तं विद्यान्वारभते कर्मवन्तं कर्मेति ।
तस्मादेवमपि न कर्मज्ञानयोरेकाधिकारत्वमिति ।

येऽपि विरोधादसम्बन्ध एव कर्मज्ञानयोः ’द्वैतविषयं कर्म, अद्वैतविषयं ज्ञानम्ऽइति मन्यन्ते, तेषामनुत्पाद एवाद्वैतज्ञानस्य प्रसज्यते, प्रमाणादिविभागाद्वैतप्रतिपत्त्योर्विरोधात् ।
अथोपायोपेययोरयौगपद्यादविरोधः, प्रलीयत एवाद्वैतप्रतिपत्तौ सर्वो विभागः ।
न च विरोधोऽनुपायत्वं वा, उपायस्य पूर्वकालत्वात्, तदा च तस्याप्रलीनत्वात् ।
भेद एव चाभेदप्रतिपत्तावुपायः ।
न तर्हि कर्मभिरपि विरोधः, उपायत्वादेव ।
स्यादेतत्
असाध्यत्वाद्ब्रह्मणो न कर्मणामुपयोगो विद्यते ।
श्रूयते च
’नास्त्यकृतः कृतेनऽ इति ।
न च ज्ञानोत्पत्तावुपयोगः, ज्ञानस्य प्रमाणाधीनत्वात् ।
न च ज्ञानसहकारीणि कर्माणि, ज्ञानस्य साध्यान्तराभावात् ।
न तस्य मोक्षः साध्यः, अनित्यत्वप्रसङ्गात् ।
अथ बन्धहेतुविच्छेदः साध्य इति तस्मिन् विच्छिन्ने तदभावान्मुच्यते ।
कः पुनर्बन्धहेतुः? अनाद्यविद्या, न तर्हि पृथक्तद्विच्छेदः साध्यः, यतो विद्योदय एवाविद्याव्यावृत्तिः ।
स्यादेतत्
भवत्वग्रहणलक्षणाविद्याव्यावृत्तिर्विद्योत्पादः, यतो भाव एवाभावव्यावृत्तिः ।
न च विद्योत्पाद एव विपर्यासज्ञानव्यावृत्तिः ।
न खलु भावान्तरं भावान्तरव्यावृत्तिः ।
न च परस्पराभावात्मानो भावाः, अभावत्वप्रसङ्गात् ।
यदि मन्येत
तत्त्वाग्रहणनिमित्तो विपर्यासो निमित्तनिवृत्तौ स्वयमेव निवर्तिष्यते, तच्च न ।
न खल्वग्रहणमभावः कस्यचिन्निमित्तम्, मूर्च्छादिषु [कुप्पुस्वामी संस्करण ३३] प्रसङ्गात् ।
किं तर्हि निमित्तम्? ’नादिरप्रयोजना चाविद्याऽ इत्युक्तम् ।
तत्र च हेत्वनुयोगो निरवकाशः ।
विपर्यासतत्संस्कारयोश्च परस्परहेतुफलभावेन व्यवस्थानान्न दोषः ।
अतो विपर्ययज्ञानस्य निवृत्तिर्विद्यया साध्येति तत्र ज्ञानस्य सहकार्यपेक्षा स्यात् ।
एतच्च वार्तम् ।
न खलु शुक्तिकादिषु विपर्यासपुरस्सरं समुपजातसम्यग्ज्ञानास्तन्निवृत्तये पृथक्प्रयतन्ते, सहकारि वान्यदपेक्षन्ते ।
यतो विरोधिभावान्तरोत्पाद एव पूर्वप्रध्वंसः, न शून्यम् ।
अन्यथा न प्रध्वंसो हेतुमान् स्यात् ।
विरोधिनी च विद्या विपर्ययज्ञानस्य ।
तदुत्पत्तौ विपर्यासो नष्ट एव भवति ।
अथोच्येत
कर्माणि बन्धहेतवः ।
तत्क्षयो ज्ञानात्सहकारिसव्यपेक्षादिति ।
तच्च प्रमृष्टाशेषविशेषविशुद्धज्ञानोदये कुतः सम्भवः? तथा च विपर्याससंशयाभ्यां तुल्यवत्प्रसंख्यातानि कर्माणि

ऽभिद्यन्ते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।

क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरेऽ ॥
इति ।

अथ विज्ञानवैमल्यायान्यापेक्षा ।
सापि मुधा, संशयविपर्यासयोर्ज्ञानमलयोः प्रमाणोत्थविज्ञानेऽसंभवात् ।
अथ मतम्
शाब्दज्ञानादन्यदपि प्रत्यक्षं ज्ञानमिष्यते विगलितविभागोद्ग्राहं सर्वविकल्पातीतम् ।
तस्य हि ब्रह्म गोचरः, न शाब्दस्य विभक्तपदार्थसंसर्गोद्ग्राहिणः ।
तदुत्पत्तौ कर्मोपासनाद्यपेक्षेति ।
कः पुनरस्य विशेषः, येन तदर्थ्यते? स्पष्टाभत्वम्, न तस्योपयोगः ।
ज्ञानं हि ज्ञेयाभिव्याप्तये, शाब्दज्ञाने चोत्पन्न आप्तमेव ज्ञेयम् ।
प्रमितेः प्रत्यक्षपरत्वात्तत्र च नैराकाङ्क्ष्यात्तदर्थ्यत इति चेत्, एतदधिगते प्रमेये किमन्यदाकाङ्क्ष्येत? प्रमाणान्तरमिति चेन्न, प्रमेयसिद्ध्यर्थत्वात्तदाकाङ्क्षायाः ।
पुनः सिद्ध्यर्थमिति चेन्न, पूर्वस्मादप्यसकृत्तत्सिद्धेः ।
सिद्धस्य च सिद्ध्यपेक्षायां न हेतुरस्ति ।
उपायान्तरसद्भावश्चेत्, उपायान्तरं तर्ह्यपेक्षेत ।
प्रमेये तु नैराकाङ्क्ष्यमेव ।
प्रीतिविशेषश्चेत्, स पूर्वप्रमाणजादपि [कुप्पुस्वामी संस्करण ३४] दर्शनात्सिध्यति ।
न तत्सिद्ध्यर्थं प्रमाणान्तरम् ।
प्रत्यक्षदृष्टमपीतरैस्तत्सम्भवाज्जिज्ञास्येत, विशेषाभावात् ।
निश्चायकत्वमितरेषामपि, प्रमाणभावात् ।
हानादियोग्यविषयं प्रत्यक्षम्, सन्निकृष्टार्थत्वात्, नेतराणीति चेत् ।
सन्निकर्षहेतुस्तर्ह्यपेक्ष्यताम् ।
न प्रमाणम्, सिद्धत्वात्प्रमायाः ।
प्रकृते च प्रमेये नैष विशेषोऽस्ति ।
सामान्यविषयाः शब्दादयः, विशेषविषयं प्रत्यक्षमिति चेत् ।
अनधिगत एव तर्हि शब्देन प्रत्यक्षस्य विषयः ।
बाढम् ।
उक्तमेतत्
न शाब्दस्य ज्ञानस्य विषयो ब्रह्मेति ।
यदि तर्हि न शब्देनाधिगतं ब्रह्म, कथं तस्मिन्नुपासना प्रवर्तताम्? न चान्यस्मिन्नुपास्यमानेऽन्यत्साक्षाद्भवति ।
कस्य च रूपस्य साक्षात्करणाय यज्ञादिविधानम्? शब्दोपदर्शितनिरतिशयानन्दापहतपाप्मादिरूपब्रह्मस्वभावस्यात्मनः साक्षात्करणाय यज्ञादिविधिरुपपद्यते ।
अविदितपुरुषार्थरूपे तद्विपरीतरूपे निर्विचिकित्सात्प्रमाणात्प्रकटतां प्राप्ते नापरमपेक्ष्यमस्ति ।
नन्ववगतेऽपि ’तत्त्वमसिऽ इति शब्दाद्ब्रह्मात्मभावे प्रागिव सांसारिकधर्मदर्शात्तन्निवृत्तये भवत्यन्यापेक्षा ।
नैतत्सारम् ।
कथं खल्ववगतब्रह्मात्मभावो विदितात्मयाथातथ्यो मिथ्यादर्शननिमित्तैर्धर्मैर्युज्यते? श्रूयते च
’ब्रह्म वेद ब्रह्मैव भवतिऽ इति ।
न च ब्रह्मण्यपहतपाप्मनि तेषामवकाशः ।
तथा

’ात्मानं चेद्विजानीयादयमस्मीति पूरुषः ।

किमिच्छन् कस्य कामाय शरीरमनुसञ्ज्वरेत्ऽ ॥


तथा ’शरीरं वाव सन्तं न प्रियाप्रिये स्पृशतःऽ इति ।

मिथ्याभिमाननिमित्तः शरीरसम्बन्धः ।
तस्मिन्याथातथ्यदर्शनान्निवृत्तेऽशरीरत्वम् ।
तत्र प्रियाप्रिययोरसम्बन्ध आख्यायते ।
तस्मान्नावगतब्रह्मात्मभावः प्रागिव सांसारिकधर्मभाक् ।
यस्तु तथा, नासाववगतब्रह्मात्मभाव इति ।
[कुप्पुस्वामी संस्करण ३५] अत्रोच्यते
निश्चितेऽपि प्रमाणात्तत्त्वे सर्वत्र मिथ्यावभासा निवर्तन्ते, हेतुविशेषादनुवर्तन्तेऽपि ।
यथा द्विचन्द्रदिग्विपर्यासादय आप्तवचनविनिश्चितदिक्चन्द्रतत्त्वानाम् ।
तथा निर्विचिकित्सादाम्नायादवगतात्मतत्त्वस्यानादिमिथ्यादर्शनाभ्यासोपचितबलवत्संस्कारसामर्थ्यान्मिथ्यावभासानुवृत्तिः ।
तन्निवृत्तयेऽस्त्यन्यदपेक्ष्यम् ।
तच्च तत्त्वदर्शनाभ्यासो लोकसिद्धः, यज्ञादयश्च शब्दप्रमाणकाः ।
अभ्यासो हि संस्कारं द्रढयन् पूर्वसंस्कारं प्रतिबध्य स्वकार्यं सन्तनोति ।
यज्ञादयश्च केनाप्यदृष्टेन प्रकारेण ।
श्रेयःपरिपन्थिकलुषनिबर्हणद्वारेणेत्यन्ये, नित्यानां कर्मणां दुरितक्षयार्थत्वात् ।
स्यादेतत्
अनुवर्तन्तां मिथ्यावभासाः ।
प्रमाणात्तु निश्चयः ।
यथातत्त्वं यथानिश्चयं च व्यवहारः ।
तस्मानावगतात्मतत्त्वस्य काचन शुभाशुभा वा प्रवृत्तिरुपपद्यते ।
उच्यते
जातेऽपि तत्त्वदर्शने, अनाहिते च पटौ संस्कारे, द्रढियसि च मिथ्यादर्शनजे संस्कारे निश्चया अपि मिथ्यार्था भवन्ति ।
यथा दिङ्मूढस्याननुसंहिताप्तवचसः, प्रागिव प्रवृत्तिदर्शनात् ।
तथा प्रमितरज्जुभावाया अपि रज्ज्वाः प्रमाणाननुसन्धाने सर्पभ्रान्त्या भयदर्शनम् ।
तस्माज्जातेऽपि प्रमाणात्तत्त्वदर्शने अनादिमिथ्यादर्शनाभ्यासपरिनिष्पन्नस्य द्रढीयसः संस्कारस्याभिभवायोच्छेदाय वा तत्त्वदर्शनाभ्यासं मन्यन्ते ।
तथा च ’मन्तव्यो निदिध्यासितव्यःऽ इत्युच्यते ।
शमदमब्रह्मचर्ययज्ञादिसाधनविधानं च ।
अन्यथा कस्तदुपदेशार्थः? स्यादेतत्
ब्रह्मचर्यादिसाधनकरणादेवाम्नायात्तत्त्वविज्ञानम् ।
तदसत् ।
शब्दमात्रात्प्रतिपत्तेरुत्पत्तेः ।
न हि प्राक्साधनविशेषेभ्यस्तत्त्वप्रतिपत्तिपर आम्नायोऽवाचकः, नाप्यनिश्चायकः, अशेषाशङ्कानिर्मोक्षात् ।
अन्यथा तदुपदिष्टेषु साधनेष्वपि दुर्लभा प्रतिपत्तिः ।
अपि चान्यथानिश्चयेऽपि रङ्गगता भरतादयो मिथ्यावभासेन शोकभयादिहेतवः ।
निश्चितेऽपि गुडस्य माधुर्ये तत्र मिथ्यातिक्तावभासोऽवितथ इव दुःखयति, अवितथस्येव तस्यापि धूत्कृत्य त्यागात् ।
तस्मात्तन्निवृत्तये विनिश्चितब्रह्मात्मभावेनापि साधनान्यपेक्ष्याणि ।
[कुप्पुस्वामी संस्करण ३६] यथैव प्रमाणात्तत्त्वाभिव्यक्तौ न मुक्तेः कार्यता, तथाभिव्यक्तिविशेषेऽपि साधनेभ्यः ।
श्रुतयस्त्वभ्यासपरिनिष्पत्त्यवस्थाविषयाः शब्दसाधनज्ञानापेक्षा वा भवन्तु, तद्धेतुत्वादुत्तरस्य
इत्यलमतिविस्तरेण ।

यदपि पृथक्कार्या एव कर्मविधयो ज्ञानाधिकारमवतारयन्ति, अपाकृतर्णत्रयस्य तत्राधिकारात्
तदपि न नियोगतः, आश्रमविकल्पस्य स्मरणात्
’तस्स्याश्रमविकल्पमेकेऽ ’यमिच्छेत्तमवसेद्ऽ इति, ’यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद्ऽ इति श्रवणात् ।
’ेतद्ध स्म वै
तत्पूर्वे विद्वांसोऽग्निहोत्रं न जुहवाञ्चक्रिरेऽ तथा ’किं प्रजया करिष्यामःऽ तथा ’किमर्था वयमध्येष्यामहे किमर्था वयं यक्ष्यामहेऽ इति कर्मत्यागदर्शनात् ।
प्रतिपन्नगार्हस्थ्यस्यात्मविद्ययैव कृतकृत्यतां मन्वानस्य ऋणापाकरणं प्रत्यनादृतस्य विहिताकरणनिमित्तस्य पाप्मनो विद्योदयप्रतिबन्धृत्वं दर्शयति
’ृणानि त्रीण्यपाकृत्यऽ इति ।

इदं तु युक्तम्
कार्यान्तरनिराकाङ्क्षाणामपि कर्मणां संयोगपृथक्त्वात्’तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेनऽ इति विद्याङ्गभावः ।
सोऽप्युत्पत्त्यर्थतया, न प्रयाजादिवत्कायोपयोगेन ।
विद्यायाः कार्यान्तराभावात् ।
संस्कारपक्षो वा, स्मृतेः ।
संस्कृतस्य हि विद्योत्पत्तेः ।
तदुक्तम्
’विहितत्वाच्चाश्रमकर्मापिऽ इति ।

ननु दृष्टोत्पाय एव विद्योत्पादः ।
तत्र दृष्टैवेतिकर्तव्यतापेक्ष्यतां शमदमादिसाधनविशेषश्चित्तविक्षेपस्य विहन्त्री, समहितचित्तस्याभसतो ज्ञानप्रसादोत्पत्तेः ।
न तु यज्ञादयः, तैर्विनाप्यभ्यासेन तत्सम्भवात् ।
सत्यम् ।
तथा चोर्ध्वरेतसां चाश्रमिणां विनापि तैर्विशुद्धविद्योदय इष्यते ।
किं तु कालकृतो विशेषः ।
साधनविशेषाद्धि सा क्षिप्रं क्षिप्रतरं च व्यज्यते ।
तदभावे चिरेण चिरतरेण च ।
तदुक्तम्
’सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत्ऽ ।
[कुप्पुस्वामी संस्करण ३७] एषोऽर्थः
’यज्ञेन दानेनऽइति श्रवणात्कर्माण्यपेक्ष्यन्ते विद्यायामभ्यासलभ्यायामपि, यथान्तरेणाप्यश्वं ग्रामप्राप्तौ सिद्द्यन्त्यां शैघ्र्यायाक्लेशाय वाश्वोऽपेक्ष्यते ।

ननु विद्यारूपं ब्रह्मैव ।
न विद्या ब्रह्मणोऽन्या ।
तच्च नित्यमकार्यम् ।
तत्र कथं किञ्चिदपेक्ष्येत? उच्यते
यथोपधानतिरोहितरूपस्फटिकमणिरुपधावकर्षणं स्वरूपाभिव्यक्तयेऽपेक्षते तथेहापि द्रष्टव्यम् ।
न हि स्फटिकमणेः पूर्वरूपं विनष्टमुपधानसन्निधेः, तदपगमे वान्यदुत्पन्नम् ।
न ह्यकस्मादनेकविसभागक्षणव्यवहितस्य पूर्वसभागक्षणस्योत्पत्तिः सम्भवति ।
न ह्यग्निविगमेऽङ्गारेभ्यः पुनः काष्ठसन्ततिप्रवृत्तिः ।
तस्माद्यथैवाकार्यं स्फटिकरूपमुपधानावकर्षणमपेक्षते तथात्मरूपमपि ।
स्यदेतत्
ज्ञानं तत्र सापेक्षम् ।
तच्च स्फटिकाद्भिन्नं कार्यम् ।
पुरुषप्रयत्नो हि तत्र ज्ञानार्थः ।
किं पुनर्ज्ञानं स्वरूपेणैवार्थितम्, आहोस्विदर्थस्वभावसिद्धये? न तावत्स्वरूपेण, अर्थेन व्यवहारत् ।
न विज्ञानमात्रनिबन्धनो व्यवहारः, मिथ्याज्ञानेनापि प्रसङ्गात् ।
अथार्थस्वभाय ज्ञानमर्थ्येत, तदर्थो व्यापारस्तेनार्थितो भवति ।
न च ज्ञानादर्थे कश्चिद्विकारः, तयोरसंबन्धात् ।
योग्यदेशतायाः सर्वत्र भावात् ।
सर्वप्रतिपत्तृणां च विदितत्वप्रसङ्गात् ।
ध्वस्तानागतेषु च तदसंभवात् ।
तस्माद्यथातिरोहितमपि तिरोहितमिवाभिव्यज्यत इव प्रयत्नापेक्षम्, तथात्मतत्त्वमप्यतिरोहितं तिरोहितमिव प्रयत्नादभिव्यज्यत इवेति पुष्कलम् ।

संहृताखिलभेदोऽतः सामान्यात्मा स वर्णितः ।
हेमेव पारिहार्यादिभेदसंहारसूचितम् ॥ १.३ ॥


यतश्च विशेषप्रत्यस्तमुखेन तन्निरूपणम्, अतोऽन्यैर्ब्रह्मविद्याभियुक्तैः सामान्यरूपं ब्रह्म निरूपितम्
’स एव महानज आत्मा सत्तालक्षणःऽ तथा ’सत्तैव सर्वभेदयोनिः प्रकृतिः पराऽ इति ।
यथा सुवर्णतत्त्वं कटकाङ्गुलीयादिविशेषोपसंहारेण निरूप्यमाणं तत्सामान्यमिति ।
ये वा [कुप्पुस्वामी संस्करण ३८]
’निर्विशेषं न सामान्यं भवेच्छशविषाणवत्ऽइत्यभावमाहुः, तान् प्रत्युच्यते
संहृताखिलभेद इति ।
यदि तावदसामान्यत्वं साध्यते सिद्धसाधनम् ।
विशेषाणामभावे केषां तत्सामन्यम्? सामन्यं तूक्तं ब्रह्मवादिभिर्विशेषप्रत्यस्तमुखेन निरूपणादुपचारतः ।
अथाभाव एव साध्यः, विशेषैरेवास्य निर्विशेषैर्व्यभिचार इति ।
 

इति श्रीमन्मण्डनमिश्रविरचितायां ब्रह्मसिद्धौ ब्रह्मकाण्डः समाप्तः ।