बृहद्यात्रा/अध्यायः ३०

विकिस्रोतः तः
← अध्यायः २९ बृहद्यात्रा
अध्यायः ३०
अध्यायः ३१ →

अध्यायः - ३० अभियोज्य[सम्पाद्यताम्]

अक्षेपशीलः परुषाभिधायी विरक्तभृत्यः परदारगामी।

लुब्धोऽसहायो व्यसनी कृतघ्नः स्थितिप्रभेत्ता करशीर्णराष्ट्रः॥

विस्रम्भहा क्रोधवशो नृशंसः क्षुद्रः प्रमादी न बहुश्रुतश् च।

दिव्यान्तरिक्षक्षितिजैर् विकारैर् निपीडितो यः स तु दैवहीनः॥

अतो विपर्यस्तगुणेन राज्ञा तादृग्विधोऽरिस्त्व् अभियुक्तमात्रः।

तरुर् घुनैर् जग्ध इवात्तवीर्यो महान् अपि क्षिप्रम् उपैति भङ्गम्॥E३