बृहदारण्यक उपनिषद् 5

विकिस्रोतः तः


॥बृहदारण्यकोपनिषत्॥

pM4/k2
अ᳘पि हि᳘न ऋषेर्व᳘चः श्रुत᳘म्
द्वे᳘सृती᳘अशृणवं पित्ऱ्णा᳘म्
अह᳘ं देवा᳘नामुत᳘म᳘र्त्यानां;
ता᳘भ्यामिद᳘ं वि᳘श्वमे᳘जत्स᳘मेति
य᳘दन्तरा᳘पित᳘रं मात᳘रं चे᳘ति॥
ना᳘ह᳘म᳘त ए᳘कं चन᳘वेदे᳘ति होवाच॥

pM5/k3
अ᳘थ हैनं

K om. ha
व᳘सत्योपमन्त्रया᳘ं चक्रे᳘॥
अनादृत्य व᳘सतिं कुमार᳘ः प्र᳘दुद्राव॥
स᳘आ᳘जगाम पित᳘रं,
त᳘ँ होवाचे᳘ति वा᳘व᳘कि᳘ल नो भ᳘वान्पुरा᳘नुशिष्टान᳘वोच इ᳘ति॥
कथ᳘ँ,
सुमेध इ᳘ति॥
प᳘ङ्च मा प्रश्ना᳘न्राजन्य᳘बन्धुरप्राक्षीत्
त᳘तो नै᳘कं चन᳘वेदे᳘ति होवाच

K om. hovAcha
कतमे᳘त᳘इ᳘ती-
-म᳘इ᳘ति ह प्र᳘तीकान्य् उदा᳘जहार॥

pM6/k4
स᳘होवाचः
त᳘था नस् त्व᳘ं,
तत,
जानीथा य᳘था,
य᳘दह᳘ं कि᳘ंच वे᳘द,
स᳘र्वमह᳘ं त᳘त्तु᳘भम᳘वोचं॥
प्रे᳘हि तु᳘,
त᳘त्र प्रती᳘त्य,
ब्रह्मचर्य᳘ं वत्स्याव इ᳘ति॥
भ᳘वानेव᳘गच्छत्वि᳘ति॥

pM7/k4
स᳘आ᳘जगाम गौतमो᳘य᳘त्र प्रवा᳘हणस्य जै᳘वलेरा᳘स॥
त᳘स्मा आसन᳘माहा᳘र्योदक᳘ं

K AhR\^ityodakam
आहारया᳘ं चकारा᳘थ हास्मा अर्घ᳘ं

karghyaM
चकार॥

pM8/k4
त᳘ँ होवाचः
व᳘रं भ᳘वते

kbhagavate
गौतमा᳘य दद्म इ᳘ति॥

pM8/k5
स᳘होवाचः
प्र᳘तिज्ञतो म एष᳘व᳘रो;
या᳘ं तु᳘कुमार᳘स्या᳘न्ते वा᳘चम᳘भाषथाः
ता᳘ं मे ब्रूही᳘ति॥

pM9/k6
स᳘होवाचः
दै᳘वेषु वै᳘,
गौतम,
त᳘द्व᳘रेषु,
मा᳘नुषाणां ब्रूही᳘ति॥

pM10/k7
स᳘होवाचः
विज्ञा᳘यते हा᳘स्ति हि᳘रण्यस्या᳘पात्तं गोअश्वा᳘नां दासी᳘नां प्रवारा᳘णां परिधाना᳘नां,
मा᳘नो भ᳘वान्बहो᳘रनन्त᳘स्यापर्यन्त᳘स्याभ्यवदा᳘न्यो भूदि᳘ति॥
स᳘वै᳘,
गौतम,
तीर्थे᳘नेच्छसा इ᳘ति
उपै᳘म्यह᳘ं भ᳘वन्तमि᳘ति वाचा᳘ह स्मैव᳘पू᳘र्व उ᳘पयन्ति॥

pM11/k7
स᳘होपायनकीर्ता᳘उवाच

K sa upAyanakIrtyovAsa

pM11/k8
त᳘था नस् त्व᳘ं,
गौतम,
मा᳘पराधास्

K aparAdhas
त᳘व च पितामहा᳘,
य᳘थेय᳘ं विद्ये᳘त᳘ः पू᳘र्वं न᳘क᳘स्मिँश्चन᳘ब्राह्मन᳘उवा᳘स;
ता᳘ं त्व᳘ह᳘ं तु᳘भ्यं वक्ष्यामिः
को᳘हि᳘त्वैव᳘ं ब्रु᳘वन्तम᳘र्हति प्रत्या᳘ख्यातुमि᳘ति॥

pM12/k9
असौ᳘वै᳘लोको᳘ऽग्नि᳘ः
गौतम॥
त᳘स्यादित्य᳘एव᳘समि᳘द्
रश्म᳘यो धूमो᳘,
अहरर्चि᳘श्,
चन्द्र᳘मा अ᳘ङ्गारा

K disho.aN\^gArA
न᳘क्षत्राणि

K avAntaradisho
विष्फुलि᳘ङ्गाः॥
त᳘स्मिन्नेत᳘स्मिन्नग्नौ᳘देवा᳘ः श्रद्धा᳘ं जुह्वति;
त᳘स्या आ᳘हुतेः सो᳘मो रा᳘जा स᳘ंभवति॥

pM13/k10
पर्ज᳘न्यो वा᳘अग्नि᳘ः
गौतम॥
त᳘स्य संवत्सर᳘एव᳘समि᳘द्
अभ्रा᳘णि धूमो᳘,
विद्यु᳘दर्चि᳘ः
अश᳘निर᳘ङ्गारा,
ह्रादु᳘नयो विष्फुलि᳘ङ्गाः॥
त᳘स्मिन्नेत᳘स्मिन्नग्नौ᳘देवा᳘ः सो᳘मं

K add. rAjAnaM
जुह्वति;
त᳘स्या आ᳘हुतेर्वृष्टि᳘ः स᳘ंभवति॥

pM14/k11
अय᳘ं वै᳘लोको᳘ऽग्नि᳘ः
गौतम॥
त᳘स्य पृथिव्य् ए᳘व᳘समि᳘द्
वायु᳘र्

K agnir?
धूमो᳘,
रा᳘त्रिरर्चि᳘ः
दिशो᳘

K chandramA
अ᳘ङ्गारा,
अवन्तरदि᳘शो

nakshatrANi
विष्फुलि᳘ङ्गाः॥
त᳘स्मिन्नेत᳘स्मिन्नग्नौ᳘देवा᳘वृष्टि᳘ं जुह्वति;
त᳘स्या आ᳘हुतेर᳘न्नँ स᳘ंभवति॥

pM15/k12
पु᳘रुषो वा᳘अग्नि᳘ः
गौतम॥
त᳘स्य व्या᳘त्तमेव᳘समि᳘त्
प्राणो᳘धूमो᳘,
वा᳘गर्चि᳘श्,
च᳘क्षुर᳘ङ्गाराः,
श्रो᳘त्रं विष्फुलि᳘ङ्गाः॥
त᳘स्मिन्नेत᳘स्मिन्नग्नौ᳘देवा᳘अ᳘न्नं जुह्वति;
त᳘स्या आ᳘हुते रे᳘तः स᳘ंभवति॥

pM16/k13
यो᳘षा वा᳘आग्नि᳘ः
गौतम॥
त᳘स्या उप᳘स्थ एव᳘समि᳘ल्,
लो᳘मानि धूमो᳘,
यो᳘निरर्चि᳘ः
य᳘दन्त᳘ः करो᳘ति,
ते᳘ऽङ्गारा,
अभिन᳘न्दा विष्फुलि᳘ङ्गाः॥
त᳘स्मिन्नेत᳘स्मिन्नग्नौ᳘देवा᳘रे᳘तो जुह्वति;
त᳘स्या आ᳘हुतेः पु᳘रुषः स᳘ंभवति॥
स᳘जायते

K om.
स᳘जीवति या᳘वज् जी᳘वति
अ᳘थ यदा᳘म्रिय᳘ते᳘,

pM16/k14
अथैनमग्न᳘ये हरन्ति॥

pM17/k14
त᳘स्याग्नि᳘रेवा᳘ग्नि᳘र्भवति,
समि᳘त्समि᳘द्
धूमो᳘धूमो᳘,
अर्चि᳘रर्चि᳘ः
अ᳘ङ्गारा अ᳘ङ्गारा,
विष्फुलि᳘ङ्गा विष्फुलि᳘ङ्गाः॥
त᳘स्मिन्नेत᳘स्मिन्नग्नौ᳘देवा᳘ः पु᳘रुषं जुह्वति;
त᳘स्या आ᳘हुतेः पु᳘रुषो भा᳘स्वरवर्णः स᳘ंभवति॥

pM18/k15
ते᳘य᳘एव᳘मेत᳘द्विदु᳘ः
ये᳘चामी᳘अ᳘रण्ये श्रद्धा᳘ँ सत्य᳘मुपा᳘सते,
ते᳘ऽर्चि᳘रभिस᳘ंभवन्ति
अर्चि᳘षो᳘ऽहः
अ᳘ह्न आपूर्यमाणपक्ष᳘म्
आपूर्यमाणपक्षा᳘द्या᳘न्ष᳘ण्मा᳘सानु᳘दङ्ङ् आदित्य᳘ए᳘ति,
मा᳘सेभ्यो देवलोक᳘ं,
देवलोका᳘दादित्य᳘म्
आदित्या᳘द्वै᳘द्युतं;
ता᳘न्वै᳘द्युतात्

K vaidyutAn
पु᳘रुषो मानस᳘ए᳘त्य ब्रह्मलोका᳘न्गमयति;
ते᳘ते᳘षु ब्रह्मलोके᳘षु प᳘राः पराव᳘तो वसन्ति॥
ते᳘षां इह᳘

K om.
न᳘पु᳘नरावृत्तिरस्ति

kom.

pM19/k16
अ᳘थ ये᳘यज्ञे᳘न दाने᳘न त᳘पसा लोक᳘ं

K lokA~N
ज᳘यन्ति,
ते᳘धूम᳘मभिस᳘ंभवन्ति,
धूमा᳘द्रा᳘त्रिँ,
रा᳘त्रेरपक्षीयमाणपक्ष᳘म्
अपक्षीयमाणपक्षा᳘द्या᳘न्ष᳘ण्मा᳘सान्दक्षिणा᳘दित्य᳘ए᳘ति,
मा᳘सेभ्यः पितृलोक᳘ं,
पितृलोका᳘च्चन्द्र᳘ं;
ते᳘चन्द्र᳘ं प्रा᳘प्या᳘न्नं भवन्ति;
ता᳘ँस् त᳘त्र देवा᳘य᳘था सो᳘मँ रा᳘जानम्
आ᳘प्यायस्व,
अ᳘पक्षीयस्वे᳘ति
एव᳘मेनाँस् त᳘त्र भक्षयन्ति॥
ते᳘षां यदा᳘त᳘त्पर्यवै᳘ति
अ᳘थेम᳘मेवा᳘काश᳘मभिनि᳘ष्पद्यन्त,
आकाशा᳘द्वायु᳘ं,
वायो᳘र्वृष्टि᳘ं,
वृष्टे᳘ः पृथिवी᳘ं;
ते᳘पृथिवी᳘ं प्राप्या᳘न्नं भवन्ति;

kadd. te punaH purushhAgnau hUyante,
ततो योषाग्नौ जायन्ते॥

lokAnpratyuthAyinas
त᳘एव᳘मेवा᳘नुप᳘रिवर्तन्ते᳘॥
अथ य᳘एतौ᳘प᳘न्थानौ न᳘विदु᳘ः
ते᳘कीटा᳘ः,
पत᳘ङ्गा,
य᳘दिद᳘ं दन्दशू᳘कम्॥

chM2/k1

pMk1
यो᳘ह वै᳘ज्ये᳘ष्ठं च श्रे᳘ष्ठं च वे᳘द,
ज्ये᳘ष्ठश्च श्रे᳘ष्ठश्च स्वा᳘नां भवति॥
प्राणो᳘वै᳘ज्ये᳘ष्ठश्च श्रे᳘ष्ठश्च॥
ज्ये᳘ष्ठश्च श्रे᳘ष्ठश्च स्वा᳘नां भवति
अ᳘पि च ये᳘षां बु᳘भूषति,
य᳘एव᳘ं वे᳘द॥

pMk2
यो᳘ह वै᳘व᳘सिष्ठां वे᳘द,
व᳘सिष्ठः स्वा᳘नां भवति॥
वा᳘ग्वै᳘व᳘सिष्ठा॥
व᳘सिष्ठः स्वा᳘नां भवति

K add. api cha yeshhAM bubhUshhati
य᳘एव᳘ं वे᳘द॥

pMk3
यो᳘ह वै᳘प्रतिष्ठा᳘ं वे᳘द,
प्र᳘तितिष्ठति समे᳘,
प्र᳘तितिष्ठति दुर्गे᳘॥
च᳘क्षुर्वै᳘प्रतिष्ठा᳘;
च᳘क्षुषा हि᳘समे᳘च दुर्गे᳘च प्र᳘तितिष्ठति॥
प्र᳘तितिष्ठति समे᳘,
प्र᳘तितिष्ठति दुर्गे᳘,
य᳘एव᳘ं वे᳘द॥

pMk4
यो᳘ह वै᳘संप᳘दं वे᳘द,
स᳘ँ हास्मै पद्यते,
य᳘ं का᳘मं काम᳘यते॥
श्रो᳘त्रं वै᳘संप᳘च्;
छ्रो᳘त्रे ही᳘मे᳘स᳘र्वे वे᳘दा अभिस᳘ंपन्नाः॥
स᳘ँ हास्मै पद्यते,
य᳘ं का᳘मं काम᳘यते,
य᳘एव᳘ं वे᳘द॥

pMk5
यो᳘ह वा᳘आय᳘तनं वे᳘दाय᳘तनँ स्वा᳘नां भवति
आय᳘तनं ज᳘नानां॥
म᳘नो वा᳘आय᳘तनम्॥
आय᳘तनँ स्वा᳘नां भवति
आय᳘तनं ज᳘नानां,
य᳘एव᳘ं वे᳘द॥

pMk6
यो᳘ह वै᳘प्र᳘जातिं वे᳘द,
प्र᳘जायते ह प्रज᳘या पशु᳘भी॥
रे᳘तो वै᳘प्र᳘जातिः॥
प्र᳘जायते

K add. ha
प्रज᳘या पशु᳘भिः
य᳘एव᳘ं वे᳘द॥

pMk7
ते᳘हेमे᳘प्राणा᳘,
अहँश्रे᳘यसे विव᳘दमाना,
ब्र᳘ह्म जग्मुः

K add. ta\`ddhochuH
को᳘नो व᳘सिष्ठ इ᳘ति॥

editio una indicha etkrishna add. taddhovAchaH
य᳘स्मिन्व उ᳘त्क्रान्त इद᳘ँ श᳘रीरं पा᳘पियो म᳘न्यते,
स᳘वो व᳘सिष्ठ इ᳘ति॥

pMk8
वा᳘ग्घो᳘च्चक्राम॥
सा᳘संवत्सर᳘ं प्रो᳘ष्याग᳘त्योवाचः
कथ᳘मशकत म᳘दृते᳘जी᳘वितुमि᳘ति॥
ते᳘होचुः
य᳘था कडा᳘

K kalA
अवद᳘न्तो वाचा᳘,
प्राण᳘न्तः प्राणे᳘न,
प᳘श्यन्तश्च᳘क्षुषा,
शृण्व᳘न्तः श्रो᳘त्रेण,
विद्वा᳘ँसो म᳘नसा,
प्रजा᳘यमाना रे᳘तसैव᳘मजीविष्मे᳘ति॥
प्र᳘विवेश ह वा᳘क्॥

pMk9
च᳘क्षुर्हो᳘च्चक्राम॥
त᳘त्संवत्सर᳘ं प्रो᳘ष्याग᳘त्योवाचः
कथ᳘मशकत म᳘दृते᳘जी᳘वितुमि᳘ति॥
ते᳘होचुः
य᳘थान्धा᳘,
अपश्य᳘न्तश्च᳘क्षुषा,
प्राण᳘न्तः प्राणे᳘न,
व᳘दन्तो वाचा᳘,
शृण्व᳘न्तः श्रो᳘त्रेण,
विद्वा᳘ँसो म᳘नसा,
प्रजा᳘यमाना रे᳘तसैव᳘मजीविष्मे᳘ति॥
प्र᳘विवेश ह च᳘क्षुः॥

pMk10
श्रो᳘त्रँ हो᳘च्चक्राम॥
त᳘त्संवत्सर᳘ं प्रो᳘ष्याग᳘त्योवाचः
कथ᳘मशकत म᳘दृते᳘जी᳘वितुमि᳘ति॥
ते᳘होचुः
य᳘था बधिरा᳘,
अशृण्व᳘न्तः श्रो᳘त्रेण,
प्राण᳘न्तः प्राणे᳘न,
व᳘दन्तो वाचा᳘,
प᳘श्यन्तश्च᳘क्षुषा,
विद्वा᳘ँसो म᳘नसा,
प्रजा᳘यमाना रे᳘तसैव᳘मजीविष्मे᳘ति॥
प्र᳘विवेश ह श्रोत्रम्॥

pMk11
म᳘नो हो᳘च्चक्राम॥
त᳘त्संवत्सर᳘ं प्रो᳘ष्याग᳘त्योवाचः
कथ᳘मशकत म᳘दृते᳘जी᳘वितुमि᳘ति॥
ते᳘होचुः
य᳘था मुग्धा᳘,
अविद्वा᳘ँसो म᳘नसा,
प्राण᳘न्तः प्राणे᳘न,
व᳘दन्तो वाचा᳘,
प᳘श्यन्तश्च᳘क्षुषा,
शृण्व᳘न्तः श्रो᳘त्रेण,
प्रजा᳘यमाना रे᳘तसैव᳘मजीविष्मे᳘ति॥
प्र᳘विवेश ह म᳘नः॥

pMk12
रे᳘तो हो᳘च्चक्राम॥
त᳘त्संवत्सर᳘ं प्रो᳘ष्याग᳘त्योवाचः
कथ᳘मशकत म᳘दृते᳘जी᳘वितुमि᳘ति॥
ते᳘होचुः
य᳘था क्लीबा᳘,
अप्रजा᳘यमाना रे᳘तासा,
प्राण᳘न्तः प्राणे᳘न,
व᳘दन्तो वाचा᳘,
प᳘श्यन्तश्च᳘क्षुषा,
शृण्व᳘न्तः श्रो᳘त्रेण,
विद्वा᳘ँसो म᳘नसैव᳘मजीविष्मे᳘ति॥
प्र᳘विवेश ह रे᳘तः॥

pMk13
अ᳘थ ह प्राण᳘उत्क्रमिष्य᳘न्
य᳘था महासुहय᳘ः सैन्धव᳘ः पड्वी᳘शशङ्खून्त्संवृहे᳘द्
एव᳘ँ हैवे᳘मा᳘न्प्राणा᳘न्त्स᳘ंववर्ह॥
ते᳘होचुः
मा᳘,
भगव,
उ᳘त्क्रमीः
न᳘वै᳘शक्ष्यामस् त्व᳘दृते᳘जी᳘वितुमि᳘ति॥
त᳘स्यो मे बलि᳘ं कुरुते᳘ति॥
त᳘थे᳘ति॥

pMk14
सा᳘ह वा᳘गुवाचः
य᳘द्वा᳘अह᳘ं व᳘सिष्ठा᳘स्मि,
त्व᳘ं त᳘द्व᳘सिष्ठोऽसी᳘ति॥
च᳘क्षुर्

K chakshuH

infine
य᳘द्वा᳘अह᳘ं प्रतिष्ठा᳘स्मि,
त्व᳘ं त᳘त्प्रतिष्ठो᳘! ऽसी᳘ति॥
श्रो᳘त्रं

K shrotraM

infine
य᳘द्वा᳘अह᳘ँ संप᳘द᳘स्मि,
त्व᳘ं त᳘त्संप᳘दसी᳘ति॥
म᳘नो

K mano

infine
य᳘द्वा᳘अह᳘माय᳘तनम᳘स्मि,
त्व᳘ं त᳘दाय᳘तनमसी᳘ति॥
रे᳘तो

K retas

infine
य᳘द्वा᳘अह᳘ं प्र᳘जातिर᳘स्मि,
त्व᳘ं त᳘त्प्र᳘जातिरसी᳘ति॥
त᳘स्यो मे कि᳘म᳘न्नं,
कि᳘ं वा᳘स इ᳘ति॥
य᳘दिद᳘ं कि᳘ङ्चा᳘श्वभ्य᳘,
आ᳘क्रि᳘मिभ्य

K kR\^imibhya
आ᳘कीटपतङ्गे᳘भ्यः
त᳘त्ते᳘ऽन्नम्;
आ᳘पो वा᳘स इ᳘ति॥
न᳘ह वा᳘अस्या᳘नन्नं जग्ध᳘ं भवति,
ना᳘नन्नं प्र᳘तिगृहीतं य᳘एव᳘मेत᳘दन᳘स्या᳘न्नं वे᳘द॥

pM15/k14
त᳘द्विद्वा᳘ँसः श्रो᳘त्रिया अशिष्य᳘न्त आ᳘चामन्ति
अशित्वा᳘चामन्ति
एत᳘मेव᳘त᳘दन्न᳘म᳘नग्नं कुर्व᳘न्तो मन्यन्ते॥
त᳘स्मादेवंवि᳘दशिष्य᳘ना᳘चमेद्
अशित्वा᳘चमेद्॥
एत᳘मेव᳘त᳘दन᳘म᳘नग्नं कुरुते

K om. tasmAd॥.

ch3

pMk1
स᳘य᳘ः काम᳘यतेः
मह᳘त्प्राप्नुयामि᳘ति
उदगयन᳘आपूर्यमाणपक्षे᳘

K ApUryamANapakshasya
पुण्या᳘हे,
द्वा᳘दशाहमुपसद्व्रती᳘भूत्वौ᳘दुम्बरे कँसे᳘चमसे᳘वा सर्वौषध᳘ं फ᳘लानी᳘ति संभृत्य,
परिसमु᳘ह्य,
परिलि᳘प्याग्नि᳘मुपसमाधा᳘यावृताज्यँ

K upasamAdhAya, paristIryAvR\^itAjya.N
सँस्कृत्य,
पुँसा᳘नक्षत्रे᳘ण म᳘न्थँ संनी᳘य,
जुहोतिः

pM2/k1
या᳘वन्तो देवा᳘स् त्व᳘यि,
जातवेदः
तिर्य᳘ङ्चो घ्न᳘न्ति पु᳘रुषस्य का᳘मान्
ते᳘भ्योऽह᳘ं भागधे᳘यं जुहोमि,
ते᳘मा तृप्ता᳘ः

K add. sarvaiH
का᳘मैस् तर्पयन्तु,
स्वा᳘हा॥

pM3/k1
या᳘तिर᳘श्ची निप᳘द्यसेः
अह᳘ं विधरणी᳘इ᳘ति,
ता᳘ं त्वा घृत᳘स्य धा᳘रया
य᳘जे स᳘ँराधनीमह᳘ँ॥
स्वा᳘हा॥
प्र᳘जायते न᳘त्व᳘देता᳘न्यन्य᳘इ᳘ति
तृती᳘यं जुहोति.

K om. pra\`jAyate॥.

pM4/k2
ज्ये᳘ष्ठाय स्वा᳘हा,
श्रे᳘ष्ठाय स्वा᳘हे᳘ति
अग्नौ᳘हुत्वा᳘,
म᳘न्थे सँस्रव᳘म᳘वनयति॥
प्राणा᳘य स्वा᳘हा,
व᳘सिष्ठायै स्वा᳘हे᳘ति
अग्नौ᳘हुत्वा᳘,
म᳘न्थे सँस्रव᳘म᳘वनयति॥
वाचे᳘स्वा᳘हा,
प्रतिष्ठा᳘यै स्वा᳘हे᳘ति
अग्नौ᳘हुत्वा᳘,
म᳘न्थे सँस्रव᳘म᳘वनयति॥
च᳘क्षुषे स्वा᳘हा,
संप᳘दे स्वा᳘हे᳘ति
अग्नौ᳘हुत्वा᳘,
म᳘न्थे सँस्रव᳘म᳘वनयति॥
श्रो᳘त्राय स्वा᳘हाय᳘तनाय स्वा᳘हे᳘ति
अग्नौ᳘हुत्वा᳘,
म᳘न्थे सँस्रव᳘म᳘वनयति॥
म᳘नसे स्वा᳘हा,
प्र᳘जात्यै स्वा᳘हे᳘ति
अग्नौ᳘हुत्वा᳘,
म᳘न्थे सँस्रव᳘म᳘वनयति॥
रे᳘तसे स्वा᳘हे᳘ति
अग्नौ᳘हुत्वा᳘,
म᳘न्थे सँस्रव᳘म᳘वनयति॥

pM5

K 3, variato ordine; vide infra
भूता᳘य स्वा᳘हे᳘ति
अग्नौ᳘हुत्वा᳘,
म᳘न्थे सँस्रव᳘म᳘वनयति॥
भविष्य᳘ते स्वा᳘हे᳘ति
अग्नौ᳘हुत्वा᳘,
म᳘न्थे सँस्रव᳘म᳘वनयति॥
वि᳘श्वाय स्वा᳘हे᳘ति
अग्नौ᳘हुत्वा᳘,
म᳘न्थे सँस्रव᳘म᳘वनयति॥
स᳘र्वाय स्वा᳘हे᳘ति
अग्नौ᳘हुत्वा᳘,
म᳘न्थे सँस्रव᳘म᳘वनयति॥
पृथिव्यै᳘स्वा᳘हे᳘ति
अग्नौ᳘हुत्वा᳘,
म᳘न्थे सँस्रव᳘म᳘वनयति॥
अन्त᳘रिक्षाय स्वा᳘हे᳘ति
अग्नौ᳘हुत्वा᳘,
म᳘न्थे सँस्रव᳘म᳘वनयति॥
दिवे᳘स्वा᳘हे᳘ति
अग्नौ᳘हुत्वा᳘,
म᳘न्थे सँस्रव᳘म᳘वनयति॥
दिग्भ्य᳘ः स्वा᳘हे᳘ति
अग्नौ᳘हुत्वा᳘,
म᳘न्थे सँस्रव᳘म᳘वनयति॥
ब्र᳘ह्मणे स्वा᳘हे᳘ति
अग्नौ᳘हुत्वा᳘,
म᳘न्थे सँस्रव᳘म᳘वनयति॥
क्षत्रा᳘य स्वा᳘हे᳘ति
अग्नौ᳘हुत्वा᳘,
म᳘न्थे सँस्रव᳘म᳘वनयति॥

pM7

K 3, variato ordine; vide infra
भू᳘ः स्वा᳘हे᳘ति
अग्नौ᳘हुत्वा᳘,
म᳘न्थे सँस्रव᳘म᳘वनयति॥
भु᳘वः स्वा᳘हे᳘ति
अग्नौ᳘हुत्वा᳘,
म᳘न्थे सँस्रव᳘म᳘वनयति॥
स्व᳘ः स्वा᳘हे᳘ति
अग्नौ᳘हुत्वा᳘,
म᳘न्थे सँस्रव᳘म᳘वनयति॥
भू᳘र्भु᳘वः स्वा᳘हे᳘ति
अग्नौ᳘हुत्वा᳘,
म᳘न्थे सँस्रव᳘म᳘वनयति॥

pM8

K 3, variato ordine; vide infra
अग्न᳘ये स्वा᳘हे᳘ति
अग्नौ᳘हुत्वा᳘,
म᳘न्थे सँस्रव᳘म᳘वनयति॥
सो᳘माय स्वा᳘हे᳘ति
अग्नौ᳘हुत्वा᳘,
म᳘न्थे सँस्रव᳘म᳘वनयति॥
ते᳘जसे स्वा᳘हे᳘ति
अग्नौ᳘हुत्वा᳘,
म᳘न्थे सँस्रव᳘म᳘वनयति॥
श्रियै᳘स्वा᳘हे᳘ति
अग्नौ᳘हुत्वा᳘,
म᳘न्थे सँस्रव᳘म᳘वनयति॥
लक्ष्म्यै᳘स्वा᳘हे᳘ति
अग्नौ᳘हुत्वा᳘,
म᳘न्थे सँस्रव᳘म᳘वनयति॥
सवित्रे᳘स्वा᳘हे᳘ति
अग्नौ᳘हुत्वा᳘,
म᳘न्थे सँस्रव᳘म᳘वनयति॥
स᳘रस्वत्यै स्वा᳘हे᳘ति
अग्नौ᳘हुत्वा᳘,
म᳘न्थे सँस्रव᳘म᳘वनयति॥
वि᳘श्वेभ्यो देवे᳘भ्यः स्वा᳘हे᳘ति
अग्नौ᳘हुत्वा᳘,
म᳘न्थे सँस्रव᳘म᳘वनयति॥
प्रजा᳘पतये स्वा᳘हे᳘ति
अग्नौ᳘हुत्वा᳘,
म᳘न्थे सँस्रव᳘म᳘वनयति॥

pk3

K schribitpro m5-8; vide supra
अग्नये स्वाहेति
अग्नौ हुत्वा,
मन्थे सँस्रवमवनयति॥
सोमाय स्वाहेति
अग्नौ हुत्वा,
मन्थे सँस्रवमवनयति॥
भूः स्वाहेति
अग्नौ हुत्वा,
मन्थे सँस्रवमवनयति॥
भुवः स्वाहेति
अग्नौ हुत्वा,
मन्थे सँस्रवमवनयति॥
स्वः स्वाहेति
अग्नौ हुत्वा,
मन्थे सँस्रवमवनयति॥
भूर्भुवः स्वः स्वाहेति
अग्नौ हुत्वा,
मन्थे सँस्रवमवनयति॥
ब्रह्मणे स्वाहेति
अग्नौ हुत्वा,
मन्थे सँस्रवमवनयति॥
क्षत्राय स्वाहेति
अग्नौ हुत्वा,
मन्थे सँस्रवमवनयति॥
भूताय स्वाहेति
अग्नौ हुत्वा,
मन्थे सँस्रवमवनयति॥
भविष्यते स्वाहेति
अग्नौ हुत्वा,
मन्थे सँस्रवमवनयति॥
विश्वाय स्वाहेति
अग्नौ हुत्वा,
मन्थे सँस्रवमवनयति॥
सर्वाय स्वाहेति
अग्नौ हुत्वा,
मन्थे सँस्रवमवनयति॥
प्रजापतये स्वाहेति
अग्नौ हुत्वा,
मन्थे सँस्रवमवनयति॥

pM9/k4
अ᳘थैनमभि᳘मृशतिः
भ्र᳘म्

K bhramad
असि,
ज्वल᳘दसि,
पूर्ण᳘मसि,
प्रस्तब्ध᳘मसि
एकसभ᳘मसि,
हिङ्कृत᳘मसि,
हिङ्क्रियमान᳘मसि
उद्गीथ᳘मसि
उद्गीयमान᳘मसि,
श्रावित᳘मसि,
प्रत्याश्रावित᳘मसि
आ᳘र्द्रे संदीप्त᳘मसि,
विभू᳘रसि,
प्रभू᳘रसि,
ज्यो᳘तिरसि
अ᳘न्नमसि,

K variato ordineH annamasi, jyotirasi
निध᳘नमसि,
संवर्गो᳘ऽसी᳘ति॥

pM10/k5
अ᳘थैनमु᳘द्यच्छति
आमो᳘ऽस्य्

K Ama.Nsy
आम᳘ँ हि᳘ते म᳘यि

K mahi
स᳘हि᳘रा᳘जे᳘शानो᳘ऽधिपतिः,
स᳘माँ रा᳘जे᳘शनो᳘ऽधिपतिं करोत्वि᳘ति॥

pM11/k6
अ᳘थैनमा᳘चामतिः
त᳘त्षवितु᳘र्व᳘रेण्यं
म᳘धु वा᳘ता ऋतायते᳘
म᳘धु क्षरन्ति सि᳘न्धवो;
मा᳘ध्वीर्नः सन्त्वो᳘षधीः॥
भू᳘ः स्वा᳘हा॥

pM12/k6
भ᳘र्गो देव᳘स्य धीमहि
म᳘धु न᳘क्तमुतो᳘ष᳘सो,
म᳘धुमत्पा᳘र्थिवँ र᳘जो,
म᳘धु द्यौ᳘रस्तु नः पिता᳘॥
भु᳘वः स्वा᳘हा॥

pM13/k6
धियो᳘यो᳘नः प्रचोद᳘याद्॥
म᳘धुमान्नो व᳘नस्प᳘तिः
म᳘धुमाँ२ अस्तु सू᳘र्यो,
मा᳘ध्वीर्ग᳘वो भवन्तु नः॥
स्व᳘ः स्वा᳘हे᳘ति॥
स᳘र्वां च सावित्री᳘म᳘न्वाह,
स᳘र्वाश्च म᳘धुमतीः स᳘र्वाश्च व्या᳘हृतीर्

K om. sarvAsh॥.
अह᳘मेवे᳘द᳘ँ स᳘र्वं भू᳘यासं॥
भू᳘र्भु᳘वः स्व᳘ः स्वाहे᳘ति॥
अन्तत᳘आच᳘म्य,
प्रक्षा᳘ल्य पाणी᳘

K pANI prakshAlya
जघ᳘नेनाग्नि᳘ं प्रा᳘क्षिराः स᳘ंविशति॥

pM14/k6
प्रात᳘रादित्य᳘मु᳘पतिष्ठतेः
दिशा᳘मेकपुण्डरीक᳘मसि
अह᳘ं मनुष्या᳘णामेकपुण्डरीक᳘ं भू᳘यासमि᳘ति॥
य᳘थेत᳘मे᳘त्य,
जघ᳘नेनाग्नि᳘मा᳘सीनो वँश᳘ं जपतिः

pM15/k7
त᳘ँ हैत᳘मूद्दा᳘लक आ᳘रुणिर्वाजसनेया᳘य याज्ञवल्क्या᳘यान्तेवासि᳘न उक्त्वो᳘वाचा᳘पि य᳘एनँ शु᳘ष्के स्थाणौ᳘निषिङ्चे᳘द्
जा᳘येरङ्छा᳘खाः,
प्ररोहे᳘युः प᳘लाशानी᳘ति॥

pM16/k8
एत᳘मु हैव᳘वाजसनेयो᳘या᳘ज्नवल्क्यो मधुका᳘य पैङ्ग्या᳘यान्तेवासि᳘न उक्त्वो᳘वाचा᳘पि य᳘एनँ शु᳘ष्के स्थाणौ᳘निषिङ्चे᳘द्
जा᳘येरङ्छा᳘खाः,
प्ररोहे᳘युः प᳘लाशानी᳘ति॥

pM17/k9
एत᳘मु हैव᳘म᳘धुकः पै᳘ङ्ग्यश्चू᳘डाय

K chUlAya
भागवित्त᳘येऽन्तेवासि᳘न उक्त्वो᳘वाचा᳘पि य᳘एनँ शु᳘ष्के स्थाणौ᳘निषिङ्चे᳘द्
जा᳘येरङ्छा᳘खाः,
प्ररोहे᳘युः प᳘लाशानी᳘ति॥

pM18/k10
एत᳘मु हैव᳘चू᳘डो

K chUlo
भा᳘गवित्तिर्जानक᳘य अयस्थूणा᳘यान्तेवासि᳘न

kayaHsthUNAyAntevAsina
उक्त्वो᳘वाचा᳘पि य᳘एनँ शु᳘ष्के स्थाणौ᳘निषिङ्चे᳘द्
जा᳘येरङ्छा᳘खाः,
प्ररोहे᳘युः प᳘लाशानी᳘ति॥

pM19/k11
एत᳘मु हैव᳘जा᳘नकिरा᳘यस्थूणः

K ayaHsthUNaH
षत्य᳘कामाय जाबाला᳘यान्तेवासि᳘न उक्त्वो᳘वाचा᳘पि य᳘एनँ शु᳘ष्के स्थाणौ᳘निषिङ्चे᳘द्
जा᳘येरङ्छा᳘खाः,
प्ररोहे᳘युः प᳘लाशानी᳘ति॥

pM20/k12
एत᳘मु हैव᳘षत्य᳘कामो जाबालो᳘ऽन्तेवासि᳘भ्य उक्त्वो᳘वाचा᳘पि य᳘एनँ शु᳘ष्के स्थाणौ᳘निषिङ्चे᳘द्
जा᳘येरङ्छा᳘खाः,
प्ररोहे᳘युः प᳘लाशानी᳘ति॥
त᳘मेत᳘ं ना᳘पुत्राय वा᳘नन्तेवासिने वा ब्रूयात्॥

pM21/k13
चतुरौदुम्बरो᳘भवति
औ᳘दुम्बरश्चमस᳘
औ᳘दुम्बरः स्रुव
औ᳘दुम्बर इध्म᳘,
औ᳘दुम्बर्या उपमन्थन्यौ᳘॥

pM22/k13
दश ग्राम्या᳘णि धान्या᳘नि भवन्तिः
व्रीहिय᳘वास् ति᳘लमा᳘षा अ᳘णुप्रिय᳘ंगवो गोधू᳘माश्च मसू᳘राश्च ख᳘ल्वाश्च खल᳘कुलाश्च;
ता᳘न्त्सार्ध᳘ं पिष्ट्वा᳘दध्ना᳘म᳘धुना घृते᳘नो᳘पसिङ्चत्य्

K tAnpishhTAndadhani madhuni ghR\^ita upasi~Nchaty
आ᳘ज्यस्य जुहोति॥

ch4

pMk1
एषा᳘ं वै᳘भूता᳘नां पृथिवी᳘र᳘सः,
पृथिव्या᳘आ᳘पो,
अपा᳘मो᳘षधय,
ओ᳘षधीनां पुष्पा᳘णि,
पुष्पा᳘णां फ᳘लानि,
फ᳘लानां पु᳘रुषः,
पु᳘रुषस्य रे᳘तः॥

pMk2
स᳘ह प्रजा᳘पतिरीक्षा᳘ं चक्रेः
ह᳘न्तास्मै᳘प्रतिष्ठा᳘ं कल्प᳘यानी᳘ति;
स᳘स्त्रि᳘यँ ससृजे॥
ता᳘ँ सृष्ट्वा᳘ध᳘उ᳘पास्तः
त᳘स्मात्स्त्रि᳘यमध᳘उ᳘पासीत,
श्री᳘र्ह्य् ए᳘शा᳘

K om. shrIr॥.
स᳘एत᳘ं प्रा᳘ङ्चं ग्रा᳘वाणमात्म᳘न एव᳘समु᳘दपारयत्
ते᳘नैनामभ्य᳘सृजत॥

pMk3
त᳘स्या वे᳘दिरुप᳘स्थो,
लो᳘मानि बर्हि᳘श्,
च᳘र्माधिष᳘वणे,
स᳘मिद्धो मध्यत᳘स् तौ᳘मुष्कौ᳘॥
स᳘या᳘वान्ह वै᳘वाजपे᳘येन य᳘जमनस्य लोको᳘भ᳘वति,
ता᳘वानस्य लोको᳘भवति,
य᳘एव᳘ं विद्वा᳘नधो᳘पहासं च᳘रति;
आ᳘स᳘

K AsA.N
स्त्रीणा᳘ँ सुकृत᳘ं वृङ्क्ते᳘॥
अथ य᳘इद᳘म᳘विद्वानधो᳘पहासं च᳘रति
आ᳘स्य स्त्रि᳘यः सुकृत᳘ं वृङ्जते॥

pMk4
एत᳘द्ध स्म वै᳘त᳘द्विद्वा᳘नूद्दा᳘लक आ᳘रुनिराहैत᳘द्ध स्म वै᳘त᳘द्विद्वा᳘न्णा᳘को मौ᳘द्गल्य आहैत᳘द्ध स्म वै᳘त᳘द्विद्वा᳘न्कुमारहारित᳘आहः
बह᳘वो म᳘र्या ब्राह्मनायना᳘निरिन्द्रिया᳘विसुकृतोऽस्मा᳘ल् लोका᳘त्प्र᳘यन्ति,
य᳘इद᳘म᳘विद्वाँसोऽधो᳘पहासं चरन्ती᳘ति॥

pM5/k4
बहु᳘वा᳘इद᳘ँ सुप्त᳘स्य वा जा᳘ग्रतो वा रे᳘तः स्कन्दति॥

pM5/k5
त᳘दभि᳘मृशेद्
अ᳘नु वा मन्त्रयेतः
य᳘न्मेऽद्य᳘रे᳘तः पृथिवी᳘म᳘स्कान्त्सीद्
य᳘दो᳘षधीर᳘प्य᳘सरद्
य᳘दप᳘,
इद᳘मह᳘ं त᳘द्रे᳘त आ᳘ददे;
पु᳘नर्मामै᳘तु इन्द्रिय᳘ं,
पु᳘नस् ते᳘जः,
पु᳘नर्भ᳘गः;
पु᳘नरग्न᳘यो धि᳘ष्ण्या
यथास्थान᳘ं कल्पन्तामि᳘त्य्
अनामिकाङ्गुष्ठा᳘भ्यामादा᳘यान्तरे᳘ण स्त᳘नौ वा भ्रु᳘वौ वा नि᳘मृज्यात्॥

pMk6
अ᳘थ य᳘द्य् उदक᳘आत्मा᳘नं प᳘श्येत्
त᳘दभि᳘मन्त्रयेतः
म᳘यि ते᳘ज इन्द्रिय᳘ं य᳘शो द्र᳘विणँ सुकृत᳘मि᳘ति॥

pM7/k6
श्री᳘र्ह वा᳘एषा᳘स्त्रीणा᳘ं य᳘न्मलोद्वा᳘साः॥
त᳘स्मान्मलोद्वा᳘ससं यशस्वि᳘नीमभिक्र᳘म्यो᳘पमन्त्रयेत॥

pM7/k7
सा᳘चे᳘दस्मै᳘न᳘दद्या᳘त्
का᳘ममेनाम᳘पक्रिणीयात्

K avakriNIyAt
सा᳘चे᳘दस्मै᳘नै᳘व᳘दद्या᳘त्
का᳘ममेनां यष्ट्या᳘वा पाणि᳘ना वोपह᳘त्या᳘तिक्रामेद्
इन्द्रिये᳘न ते य᳘शसा य᳘श आ᳘दद,
इ᳘त्य्
अयशा᳘एव᳘भवति॥

pk8

add. K
सा चेदस्मै दद्याद्
इन्द्रियेण ते यशसा यश आदधामीति
यशस्विनावेव भवतः॥

pM8/k9
स᳘या᳘मिच्छे᳘त्
काम᳘येत मे᳘ति,
त᳘स्याम᳘र्थं निष्ठा᳘प्य !

K nishhThAya
मु᳘खेन मु᳘खँ संधा᳘योप᳘स्थमस्या अभिमृश्य,
जपेद्
अ᳘ङ्गाद᳘ङ्गात्स᳘ंभवसि,
हृदयाद᳘धिजायसे;
स᳘त्व᳘मङ्गकषायो᳘ऽसि,
दि᳘ग्धविद्धामिव मादये᳘ति

K add. imAmamUM mayIti

pM9/k10
अ᳘थ या᳘मिच्छे᳘द्
न᳘ग᳘र्भं दधीते᳘ति,
त᳘स्याम᳘र्थं निष्ठा᳘प्य

K nishhThAya
मु᳘खेन मु᳘खँ संधा᳘याभिप्रा᳘ण्या᳘पान्याद्
इन्द्रिये᳘ण ते रे᳘तसा रे᳘त आ᳘दद,
इ᳘त्यरेता᳘एव᳘भवति॥

pM10/k11
अ᳘थ या᳘मिच्छे᳘द्
ग᳘र्भं दधीते᳘ति,
त᳘स्याम᳘र्थं निष्ठा᳘प्य

K nishhThAya
मु᳘खेन मु᳘खँ संधा᳘यापा᳘न्याभिप्रा᳘ण्याद्
इन्द्रिये᳘ण ते रे᳘तसा रे᳘त आ᳘दधामी᳘ति;
गर्भि᳘ण्य् एव᳘भवति॥

pM11/k12

aliteH vide infra
अ᳘थ य᳘स्य जाया᳘यै जार᳘ः स्या᳘त्
त᳘ं चे᳘द्द्विष्या᳘द्
आ᳘मपात्रेऽग्नि᳘मुपसमाधा᳘य,
प्रतिलोम᳘ँ शरबर्हि᳘ः स्तीर्त्वा᳘,
त᳘स्मिन्नेता᳘ः तिस्र᳘ः शर᳘भृष्टीः प्रतिलोमा᳘ः सर्पि᳘षाक्ता᳘जुहुयान्
म᳘म स᳘मिद्धे᳘ऽहौषीः
अशापराकाशौ᳘त आ᳘ददे,
असा᳘वि᳘ति ना᳘म गृभ्णाति
म᳘म स᳘मिद्धे᳘ऽहौषीः,
पुत्रपशू᳘ँस् त आ᳘ददे,
असा᳘वि᳘ति ना᳘म गृब्णाति
म᳘म स᳘मिद्धे᳘ऽहौषीः,
प्राणापानौ᳘त आ᳘ददे,
असा᳘वि᳘ति ना᳘म गृब्णाति
स᳘वा᳘एष᳘निरिन्द्रियो᳘विसुकृदस्मा᳘ल् लोका᳘द्प्रै᳘ति,
य᳘मेवंवि᳘द्ब्राह्मण᳘ः श᳘पति॥
त᳘स्मादेवंवित्श्रो᳘त्रियस्य जाया᳘योपहास᳘ं ने᳘च्छेद्;
उत᳘ह्य् ए᳘वंवि᳘त्प᳘रो भवति॥

pk12

m11 aliteH vide supra
अथ यस्य जायायै जारः स्यात्
तं चेद्द्विष्याद्
आमपात्रेऽग्निमुपसमाधाय,
प्रतिलोमँ शरबर्हिः स्तीर्त्वा,
तस्मिन्नेताः शरभृष्टीः प्रतिलोमाः सर्पिषाक्ता जुहुयान्
मम समिद्धेऽहौषीः,
प्राणापानौ त आददे,
असाविति॥
मम समिद्धेऽहौषीः,
पुत्रपशूँस् त आददे,
असाविति॥
मम समिद्धेऽहौषीः
अशापराकाशौ त आददे
असाविति॥
मम समिद्धेऽहौषीः
इष्टासुकृते त आददे,
असाविति॥
स वा एष निरिन्द्रियो᳘विसुकृतोऽस्माल् लोकाद्प्रैति,
यमेवंविद्ब्राह्मणः शपति॥
तस्मादेवंवित्श्रो᳘त्रियस्य दारेण नोपहासमिच्छेद्;
उत ह्य् एवंवित्परो भवति॥

pM12/k13
अ᳘थ य᳘स्य जाया᳘मार्तव᳘ं विन्दे᳘त्
त्र्यह᳘ं कँसे᳘न᳘पिबेद᳘हतवासा;
नै᳘नां वृषलो,
न᳘वृषल्य् उ᳘पहन्यात्

K apahanyAt
त्रिरात्रान्त᳘आप्लू᳘य

K Aplutya
व्रीही᳘न᳘वघातयेत्॥

pM13/k14
स᳘य᳘इच्छे᳘त्
पुत्रो᳘मे गौरो᳘

K shuklo
जायेत,
वे᳘दम᳘नुब्रुवीत,
स᳘र्वमा᳘युरियादि᳘ति,
क्षीरौ᳘दनं पाचयित्वा᳘स᳘र्पिष्मन्तमश्नीया᳘ताम्;
ईश्वरौ᳘ज᳘नयितवै᳘॥

pM14/k15
अ᳘थ य᳘इच्छे᳘त्
पुत्रो᳘मे कपिल᳘ः पिङ्गलो᳘जायेत,
द्वौ᳘वे᳘दाव᳘नुब्रुवीत,
स᳘र्वमा᳘युरियादि᳘ति,
दध्यो᳘दनं पाचयित्वा᳘स᳘र्पिष्मन्तमश्नीया᳘ताम्;
ईश्वरौ᳘ज᳘नयितवै᳘॥

pM15/k16
अ᳘थ य᳘इच्छे᳘त्
पुत्रो᳘मे श्यामो᳘लोहिताक्षो᳘जायेत,
त्री᳘न्वे᳘दान᳘नुब्रुवीत,
स᳘र्वमा᳘युरियादि᳘ति
उदौ᳘दनं पाचयित्वा᳘स᳘र्पिष्मन्तमश्नीया᳘ताम्;
ईश्वरौ᳘ज᳘नयितवै᳘॥

pM16/k17
अ᳘थ य᳘इच्छे᳘द्
दुहिता᳘मे पण्डिता᳘जायेत,
स᳘र्वमा᳘युरियादि᳘ति,
तिलौ᳘दनं पाचयित्वा᳘स᳘र्पिष्मन्तमश्नीया᳘ताम्;
ईश्वरौ᳘ज᳘नयितवै᳘॥

pM17/k18
अ᳘थ य᳘इच्छे᳘त्
पुत्रो᳘मे पण्डितो᳘विजिगीथ᳘ः

K vigItaH
समिति᳘ंगमः शुश्रू᳘षितां वा᳘चं भा᳘षिता जायेत,
स᳘र्वान्वे᳘दान᳘नुब्रुवीत,
स᳘र्वमा᳘युरियादि᳘ति,
माँसौ᳘दनं पाचयित्वा᳘स᳘र्पिष्मन्तमश्नीया᳘ताम्;
ईश्वरौ᳘ज᳘नयितवाइ॥
अ᳘उक्ष्णे᳘ण

K auksheNa
वा᳘र्षभेण वा॥

pM18/k19
अ᳘थाभिप्रात᳘रेव᳘स्थालीपाकावृता᳘ज्यँ चेष्टित्वा᳘,
स्थालीपाक᳘स्योपघा᳘तं जुहोति
आग्न᳘ये स्वा᳘हा᳘-
-नुमतये स्वा᳘हा
देवा᳘य षवित्रे᳘सत्य᳘प्रसवाय स्वा᳘हे᳘ति,
हुत्वो᳘द्धृत्य प्रा᳘श्नाति॥
प्रा᳘श्ये᳘तरस्याः प्र᳘यच्छति॥
प्रक्षा᳘ल्य पाणी᳘,
उदपात्र᳘ं पूरयित्वा᳘,
ते᳘नैनां त्रि᳘रभ्यु᳘क्षति
उ᳘त्तिष्ठा᳘तो,
विश्वावसौ
अन्या᳘मिच्छ प्रफर्व्य᳘म्

K prapUrvyAm
स᳘ं जाया᳘ं प᳘त्या सहे᳘ति॥

pM19/k20
अ᳘थैनामभि᳘पद्यते᳘ः
अमोऽह᳘मस्मि,
सा᳘त्व᳘ँ;
सा᳘त्व᳘मसि
अमो᳘ऽह᳘ँ;
सा᳘माह᳘मस्मि
ऋक्त्व᳘ं;
द्यौ᳘रह᳘ं,
पृथिवी᳘त्व᳘ं॥
ता᳘वे᳘हि सँरभा᳘वहै,
सह᳘रे᳘तो दधा᳘वहै
पुँसे᳘पुत्रा᳘य वित्त᳘य इ᳘ति॥

pM20/k21
अ᳘थास्या ऊरू᳘वि᳘हापयतिः
वि᳘जिहीथां द्यावापृथिवी᳘इ᳘ति॥
त᳘स्याम᳘र्थं निष्ठा᳘प्य

K nishhThAya
मु᳘खेन मु᳘खँ संधा᳘य,
त्रि᳘रेनाम᳘नुलोमाम᳘नुमार्ष्टिः
वि᳘ष्णुर्यो᳘निं कल्पयतु,
ट्व᳘ष्टा रूपा᳘णि पिंशतु
आ᳘सिन्चतु प्रजा᳘पतिः
धा᳘ता ग᳘र्भं दधातु ते॥
ग᳘र्भं धेहि,
षिनीवालि;
ग᳘र्भं धेहि,
पृथुष्टुके॥
ग᳘र्भं ते आश्वि᳘नौ देवा᳘व्
आ᳘धत्तां पुष्करस्र᳘जौ॥

pM21/k22
हिरण्य᳘नी

K hiraNmayI
अ᳘रणी
या᳘भ्यां निर्म᳘न्थतामाश्वि᳘नौ देवौ᳘

K om.
त᳘ं ते ग᳘र्भँ हवामहे,
दशमे᳘मासि᳘सू᳘तवे

K sUtaye
य᳘थाग्नि᳘गर्भा पृथिवी᳘,
य᳘था द्यौ᳘र्९न्द्रेण गर्भि᳘णी,
वायुर्दिशा᳘ं य᳘था ग᳘र्भ,
एव᳘ं ग᳘र्भं दधामि ते,
असा᳘वि᳘ति ना᳘म गृह्णाति

K om. nA\`ma॥.

pM22/k23
सोष्य᳘न्तीम᳘द्भिरभ्यु᳘क्षतिः
य᳘था वा᳘तः

K vAyuH
पुष्करि᳘णीँ
समिङ्ग᳘यति सर्व᳘त
एवा᳘ते ग᳘र्भ ए᳘जतु,
सहा᳘वैतु जरा᳘युणे᳘-
-न्द्रस्याय᳘ं व्रज᳘ः कृत᳘ः
सा᳘र्गलः स᳘परिश्रयस्;
त᳘म्
ईन्द्र,
नि᳘र्जहि
ग᳘र्भेण सा᳘वराँ सहे᳘ति॥

pM23/k24
जाते᳘ऽग्नि᳘मुपसमाधा᳘याङ्क᳘आधा᳘य,
कँसे᳘पृषदाज्य᳘ँ संनी᳘य,
पृषदाज्य᳘स्योपघा᳘तं जुहोति
अस्मि᳘न्त्सह᳘स्रं पुष्यासम्
ए᳘धमानः स्व᳘गृहे

K sve gR\^ihe
अस्यो᳘पसद्यां

krishna.asyo\`pasandyAM
मा᳘छैत्सीत्
प्रज᳘या च पशु᳘भिश्च,
स्वा᳘हा॥
म᳘यि प्राणा᳘ँस् त्व᳘यि म᳘नसा जुहोमि,
स्वा᳘हा॥

pMk24
य᳘त्क᳘र्मणात्य᳘रीरिचं,
य᳘द्वा न्यू᳘नमिहा᳘करम्
आग्नि᳘स् त᳘त्स्विष्टकृद्विद्वा᳘न्त्
स्वि᳘ष्टँ सु᳘हुतं करोतु नः,
स्वा᳘हे᳘ति॥

pM25

pro m25 schribitkrishna 25-26; vide infra
अ᳘थास्यायुष्य᳘ं करोति द᳘क्षिणं क᳘र्णमभिनिधा᳘यः
वा᳘ग्वा᳘गि᳘ति त्रि᳘ः॥
अ᳘थास्य नामधे᳘यं करोतिः
वे᳘दोऽसी᳘ति,
त᳘दस्यैत᳘द्गु᳘ह्यमेव᳘ना᳘म स्याद्॥
अ᳘थ द᳘धि म᳘धु घृत᳘ँ सँसृज्या᳘नन्तर्हितेन जातरूपे᳘ण प्रा᳘शयतिः
भू᳘स् त्व᳘यि दधामि,
भु᳘वस् त्व᳘यि दधामि,
स्व᳘स् त्व᳘यि दधामि;
भू᳘र्भु᳘वः स्व᳘ः स᳘र्वं त्व᳘यि दधामी᳘ति॥

pk25

maliteH vide supra
अथास्य दक्षिणं कर्णमभिनिधायः
वाग्वागिति त्रिः॥
अथ,
दधि मधु घृतँ संनीयानन्तर्हितेन जातरूपेण प्राशयतिः
भूस् ते दधामि,
भुवस् ते दधामि,
स्वस् ते दधामि;
भूर्भुवः स्वः सर्वं त्वयि दधामीति॥

pk26

k; maliteH vide supra
अथास्य नाम करोतिः
वेदोऽसीति॥
तदस्यैतद्गुह्यमेव नाम भवति॥

pM26

K om.
अ᳘थैनमभि᳘मृषति
अ᳘श्मा भव परशु᳘र्भव हि᳘रण्यमस्रुत᳘ं भव;
आत्मा᳘वै᳘पुत्रना᳘मासि॥
स᳘जी᳘व शर᳘दः शत᳘मि᳘ति॥

pM27/k28
अ᳘थास्य मात᳘रमभि᳘मन्त्रयतः
९डासि मैत्रावरुणी᳘;
वीरे᳘वीर᳘मजीजनथाः

K ajIjanat
सा᳘त्व᳘ं वीर᳘वती भव,
या᳘स्मा᳘न्वीर᳘वतोऽकरदि᳘ति॥

pM28/k27
अ᳘थैनं मात्रे᳘प्रदा᳘य स्त᳘नं प्र᳘यच्छतिः
य᳘स् ते स्त᳘नः शशयो᳘यो᳘मयोभू᳘र्
यो᳘रत्नधा᳘वसुवि᳘द्य᳘ः सुद᳘त्रो,
ये᳘न वि᳘श्वा पु᳘ष्यसि वा᳘र्याणि,
ष᳘रस्वति,
त᳘मिह᳘धा᳘तवे क᳘रि᳘ति॥

pM29/k28
त᳘ं वा᳘एत᳘माहुः
अ᳘तिपिता बता᳘भूः
अ᳘तिपितामहो बता᳘भूः॥
परमा᳘ं बत का᳘ष्ठां प्रा᳘प श्रिया᳘य᳘शसा ब्रह्मवर्चसे᳘न,
य᳘एवंवि᳘दो ब्राह्मण᳘स्य पुत्रो᳘जा᳘यत इ᳘ति॥
[पनुस्तुब्]

pM30

pro m4,30-33, K schribit5; vide infra
अ᳘थ वँश᳘स्;
त᳘दिद᳘ं वय᳘ं
भा᳘रद्वाजीपु᳘त्राद्
भा᳘रद्वाजीपु᳘त्रो वा᳘त्सीमाण्डवीपु᳘त्राद्
वा᳘त्सीमाण्डवीपु᳘त्रः पा᳘राशरीपु᳘त्राद्
पा᳘राशरीपु᳘त्रो गा᳘र्गीपु᳘त्राद्
गा᳘र्गीपु᳘त्रः पा᳘रशरीकौण्डिनीपु᳘त्रात्
पा᳘रशरीकौण्डिनीपु᳘त्रो गा᳘र्गीपु᳘त्राड्,
गा᳘र्गीपु᳘त्रो गा᳘र्गीपु᳘त्राड्,
गा᳘र्गीपु᳘त्रो बा᳘डेयीपु᳘त्राद्
बा᳘डेयीपु᳘त्रो मौ᳘षिकीपु᳘त्रान्
मौ᳘षीकिपु᳘त्रो हा᳘रिकर्णीपु᳘त्राद्
ढा᳘रिकर्णीपु᳘त्रो भा᳘रद्वाजीपु᳘त्राद्
भा᳘रद्वाजीपु᳘त्रः पै᳘ङ्गीपु᳘त्रात्
पै᳘ङ्गीपु᳘त्रः

pM31

pro m4,30-33, K schribit5; vide infra
का᳘श्यपीबालाक्यामाठरीपु᳘त्रात्
का᳘श्यपीबालाक्यामाठरीपु᳘त्रो कौ᳘त्सीपु᳘त्रात्
कौ᳘त्सीपु᳘त्रो भौ᳘धीपु᳘त्राद्
भौ᳘धीपु᳘त्रः हा᳘लङ्कायनीपु᳘त्राच्,
हा᳘लङ्कायनीपु᳘त्रो वा᳘र्षमणीपु᳘त्राद्
वा᳘र्षमणीपु᳘त्रो गौ᳘तमीपु᳘त्राद्
गौ᳘तमीपु᳘त्रऽत्रेयीपु᳘त्राद्
अत्रेयीपु᳘त्रो गौ᳘तमीपु᳘त्राद्
गौ᳘तमीपु᳘त्रो वा᳘त्सीपु᳘त्राद्
वा᳘त्सीपु᳘त्रो भा᳘रद्वाजीपु᳘त्राद्
भा᳘रद्वाजीपु᳘त्रः पा᳘राशरीपु᳘त्रात्
पा᳘राशरीपु᳘त्रो वा᳘र्कारुणीपु᳘त्रात्
वा᳘र्कारुणीपु᳘त्रोऽर्तभागीपु᳘त्रात्
अर्तभागीपु᳘त्रः हौ᳘ङ्गीपु᳘त्राच्,
छौ᳘ङ्गीपु᳘त्रः षा᳘ंकृतिपु᳘त्रात्
षा᳘ंकृतिपु᳘त्र

pM32

pro m4,30-33, K schribit5; vide infra
अलम्बीपु᳘त्रात्
अलम्बीपु᳘त्रऽलम्बायनीपुत्रात्
अलम्बायनीपु᳘त्रो जा᳘यन्तीपु᳘त्रात्
जा᳘यन्तीपु᳘त्रो मा᳘ण्डूकायनीपु᳘त्रान्
मा᳘ण्डूकायनीपु᳘त्रो मा᳘ण्डूकीपु᳘त्रान्
मा᳘ण्डूकीपु᳘त्रः हा᳘ण्डिलीपु᳘त्रात्
हा᳘ण्डिलीपु᳘त्रो ऱा᳘थीतरीपु᳘त्राद्
ऱा᳘थीतरीपु᳘त्रो क्रौ᳘ङ्चिकीपु᳘त्राभ्यां,
क्रौ᳘ङ्चिकीपु᳘त्रौ वै᳘दभृतीपु᳘त्राद्
वै᳘दभृतीपु᳘त्रो भा᳘लुकीपु᳘त्राद्
भा᳘लुकीपु᳘त्रः प्रा᳘चीनयोगीपु᳘त्रात्
प्रा᳘चीनयोगीपु᳘त्रः षा᳘ंजीवीपु᳘त्रात्
षा᳘ंजीवीपु᳘त्रः का᳘र्शकेयीपु᳘त्रात्
का᳘र्शकेयीपु᳘त्रः

pM33

pro m4,30-33, K schribit5; vide infra
प्रा᳘श्नीपु᳘त्राद्
असुरिवा᳘सिनः प्रा᳘श्नीपु᳘त्र असुरायना᳘द्
असुरायण᳘असुरे᳘ः
असुरि᳘ः या᳘ज्ञवल्क्याद्
या᳘ज्ञवल्क्य ऊद्दा᳘लकाद्
ऊद्दा᳘लको᳘ऽरुणाद्
अरुण ओपवेशेः
ओपवेशिः कु᳘श्रेः,
कु᳘श्रिर्वाजश्रवसो,
वाजश्रवा जीह्वा᳘वतो बा᳘ध्योगात्
जीह्वा᳘वान्बा᳘ध्योगो᳘ऽसिताद्वा᳘र्षगणाद्
असितो वा᳘र्षगणो ह᳘रितात्क᳘श्यपाद्
ढ᳘रितः क᳘श्यपः हि᳘ल्पात्क᳘श्यपाच्,
छि᳘ल्पः क᳘श्यपः क᳘श्यपान्णै᳘ध्रुवेः,
क᳘श्यपो णै᳘ध्रुविर्वा᳘चो,
वा᳘गाम्भि᳘ण्या,
आम्भि᳘ण्य् अदित्या᳘द्
आदित्या᳘नीमा᳘नि शुक्ला᳘नि य᳘जूँषि वाजसनेयेन या᳘ज्ञवल्क्येनाख्ययन्ते॥

chk5

schribitkrishna pro m4,30-33

pk1
अथ वँशः
पौतिमाषीपुत्रः कात्यायनीपुत्रात्
कात्यायनीपुत्रो गौतमीपुत्राद्
गौतमीपुत्रो भारद्वाजीपुत्राद्
भारद्वाजीपुत्रः पाराशरीपुत्रात्
पाराशरीपुत्र औपस्वस्तीपुत्राद्
औपस्वस्तीपुत्रः पाराशरीपुत्रात्
पाराशरीपुत्रः कात्यायनीपुत्रात्
कात्यायनीपुत्रः कौशिकीपुत्रात्
कौशिकीपुत्र अलम्बीपुत्राच्च वैयाघ्रपदीपुत्राच्च,
वैयाघ्रपदीपुत्रह् काण्वीपुत्राच्च कापीपुत्राच्च,
कापीपुत्रः

pk2
अत्रेयीपुत्राद्
अत्रेयीपुत्रो गौतमीपुत्राद्
गौतमीपुत्रो भारद्वाजीपुत्राद्
भारद्वाजीपुत्रः पाराशरीपुत्रात्
पाराशरीपुत्रो वात्सीपुत्राद्
वात्सीपुत्रः पाराशरीपुत्रात्
पाराशरीपुत्रो वार्कारुनीपुत्राद्
वार्कारुणीपुत्रो वार्कारुणीपुत्राद्
वार्कारुणीपुत्र अर्तभागीपुत्राद्
अर्तभागीपुत्रः हौङ्गीपुत्राच्,
छौङ्गीपुत्रः षान्कृतीपुत्रात्
षाङृतीपुत्र अलम्बायनीपुत्राद्
अलम्बायनीपुत्र अलम्बीपुत्राद्
अलम्बीपुत्रो जायन्तीपुत्रात्
जायन्तीपुत्रो माण्डूकायनीपुत्रान्
माण्डूकायनीपुत्रो माण्डूकीपुत्रान्
माण्डूकीपुत्रः हाण्डिलीपुत्राच्,
छाण्डिलीपुत्रो ऱाथीतरीपुत्राद्
ऱाथीतरीपुत्रो भालुकीपुत्राद्
भालुकीपुत्रः क्रौङ्चिकीपुत्राभ्यां,
क्रौङ्चिकीपुत्रौ वैदभृतीपुत्राद्
वैदभृतीपुत्रः कार्शकेयीपुत्रात्
कार्शकेयीपुत्रः प्राचीनयोगीपुत्रात्
प्राचीनयोगीपुत्रः षाङ्जीवीपुत्रात्
षाङ्जीवीपुत्रः प्राश्नीपुत्रादसुरिवासिनः,
प्राश्नीपुत्र असुरायणाद्
असुरायण असुरेः
असुरिः

pk3
याज्ञवल्क्याद्
याज्ञवल्क्य ऊद्दालकाद्
ऊद्दालकोऽरुणाद्
आरुण ऊपवेशेः
ऊपवेशिः कुश्रेः,
कुश्रिर्वाजश्रवसो,
वाजश्रवा जीह्वावतो बाध्योगात्
जीह्वावान्बाध्योगोऽसिताद्वार्षगणाद्
आसितो वार्षगणो हरितात्कश्यपाद्
ढरितः कश्यपः हिल्पात्कश्यपात्
हिल्पः कश्यपः कश्यपान्णैध्रुवेः,
कश्यपो णैध्रुविर्वाचो,
वागाम्भिण्या,
आम्भिण्य् अदित्याद्;
आदित्यानीमानि शुक्लानि यजूँषि वाजसनेयेन याज्ञवल्क्येनाख्ययन्ते॥

pk4
षमानमा षाङ्जीवीपुत्रात्
षङ्जिवीपुत्रो माण्डूकायनेः
माण्डूकायनिर्माण्डव्याद्
माण्डव्यः कौत्सात्
कौत्सो माहित्थेः
माहित्थिर्वामकक्षायणाद्
वामकक्षायणः हाण्डिल्याच्,
छाण्डिल्यो वात्स्याद्
वात्स्यः कुश्रेः,
कुश्रिर्यज्ञवचसः ऱाजस्तम्बायनाद्
यज्ञवचा ऱाजस्तम्बायनः टुरात्कावषेयात्
टुरः कावषेयः प्रजापतेः,
प्रजापतिर्ब्रह्मणो;
ब्रह्म स्वयंभु॥
ब्रह्मणे नमः॥

संबंधित कड़ियाँ[सम्पाद्यताम्]

  1. उपनिषद्
    1. बृहदारण्यक उपनिषद्
      1. बृहदारण्यक उपनिषद् 1
      2. बृहदारण्यक उपनिषद् 2
      3. बृहदारण्यक उपनिषद् 3
      4. बृहदारण्यक उपनिषद् 4
      5. बृहदारण्यक उपनिषद् 5

बाहरी कडियाँ[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=बृहदारण्यक_उपनिषद्_5&oldid=214624" इत्यस्माद् प्रतिप्राप्तम्