बृहत्संहिता/अध्यायः ७३

विकिस्रोतः तः
← अध्यायः ७२ बृहत्संहिता
अध्यायः ७३
वराहमिहिरः
अध्यायः ७४ →

७३ स्त्रीप्रशम्साध्यायः ।।

जये धरित्र्याः पुरं एव सारं
पुरे गृहं सद्मनि चएकदेशः ।
तत्रापि शय्या शयने वरा स्त्री
रत्नोज्ज्वला राज्यसुखस्य सारः ।। ७३.०१ ।।

 रत्नानि विभूषयन्ति योषा भूष्यन्ते वनिता न रत्नकान्त्या ।
 चेतो विनता हरन्त्यरत्ना नो रत्नानि विनाङ्गनाअङ्गसङ्गम्[क्.सङ्गात्] ।। ७३.०२ ।।

आकारं विनिगूहतां रिपुबलं जेतुं समुत्तिष्ठतां
तन्त्रं चिन्तयतां कृताकृतशतव्यापारशाखाआकुलम् ।
मन्त्रिप्रोक्तनिषेविणां[क्.निसेविणाम्, क्ऽस्त्र्. निषेविनाम्] क्षितिभुजां आशङ्किनां सर्वतो
दुःखाम्भोनिधिवर्तिनां सुखलवः कान्तासमालिङ्गनम् ।। ७३.०३ ।।

श्रुतं दृष्टं स्पृष्टं स्मृतं अपि नृणां ह्लादजननं
न रत्नं स्त्रीभ्यो +अन्यत्क्व चिदपि कृतं लोकपतिना ।
तदर्थं धर्मार्थौ सुतविषयसौख्यानि च ततो
गृहे लक्ष्म्यो मान्याः सततं अबला मानविभवैः ।। ७३.०४ ।।

ये +अप्यङ्गनानां प्रवदन्ति दोषान्
वैराग्यमार्गेण गुणान्विहाय ।
ते दुर्जना मे मनसो वितर्कः
सद्भाववाक्यानि न तानि तेषाम् ।। ७३.०५ ।।

प्रब्रूत सत्यं करतो +अङ्गनानां
दोषो +अस्ति यो नाचरितो मनुष्यैः ।
धार्ष्ट्येन पुम्भिः प्रमदा निरस्ता
गुणाधिकास्ता मनुनाअत्र चौक्तम् ।। ७३.०६ ।।

 सोमस्तासां अदात्शौचं गन्धर्वः[क्.गन्धर्वाः] शिक्षितां गिरम् ।
 अग्निश्च सर्वभक्षित्वं तस्मान्निष्कसमाः स्त्रियः ।। ७३.०७ ।।

 ब्राह्मणाः पादतो मेध्या गावो मेध्याश्च पृष्ठतः ।
 अजाश्वा मुखतो मेध्याः स्त्रियो मेध्यास्तु सर्वतः ।। ७३.०८ ।।

 स्त्रियः पवित्रं अतुलं नैता दुष्यन्ति कर्हि चित् ।
 मासि मासि रजो ह्यासां दुष्कृतान्यपकर्षति ।। ७३.०९ ।।

 जामयो यानि गेहानि शपन्त्यप्रतिपूजिताः ।
 तानि कृत्याहतानिइव विनश्यन्ति समन्ततः ।। ७३.१० ।।

 जाया वा स्याज्जनित्री वा सम्भवः स्त्रीकृतो नृणाम् ।
 हे कृतघ्नाश्तयोर्निन्दां कुर्वतां वः कुतः शुभम् ।। ७३.११ ।।

 दम्पत्योर्व्युत्क्रमे दोषः समः शास्त्रे प्रतिष्ठितः ।
 नरा न समवेक्षन्ते तेनात्र वरमङ्गनाः ।। ७३.१२ ।।

 बहिर्लोम्ना तु षण्मासान्वेष्टितः खरचर्मणा ।
 दारातिक्रमणे भिक्षां देहिइत्युक्त्वा विशुध्यति ।। ७३.१३ ।।

 न शतेनापि वर्षाणां अपैति मदनऽशयः ।
 तत्र अशक्त्या निर्वर्तन्ते नरा धैर्येण योषितः ।। ७३.१४ ।।

 अहो धार्ष्ट्यं असाधूनां निन्दतां अनघाः स्त्रियः ।
 मुष्णतां इव चौराणां तिष्ठ चौरेति जल्पताम् ।। ७३.१५ ।।

पुरुषश्चटुलानि[क्.चातुलानि, क्ऽस्त्र्. चटुलानि] कामिनीनां
कुरुते यानि रहो न तानि पश्चात् ।
सुकृतज्ञतयाअङ्गना गतासून्
अवगूह्य प्रविशन्ति सप्तजिह्वम् ।। ७३.१६ ।।

स्त्रीरत्नभोगो +अस्ति नरस्य यस्य
निस्वो +अपि *साम्प्रत्यवनीस्वरो[क्.स्वं प्रत्यवनीस्वरो, क्ऽस्त्र्. मां प्रत्यव] +असौ ।
राज्यस्य सारो +अशनं अङ्गनाश्च
तृष्णानलौद्दीपनदारु शेषम् ।। ७३.१७ ।।

कामिनीं प्रथमयौवनान्वितां
मन्दवल्गुमृदुपीडितस्वनाम् ।
उत्स्तनीं समवलम्ब्य या रतिः
सा न धातृभवने +अस्ति मे मतिः ।। ७३.१८ ।।

तत्र देवमुनिसिद्धचारणैर्
मान्यमानपितृसेव्यसेवनात् ।
ब्रूत धातृभवने +अस्ति किं सुखं
यद्रहः समवलम्ब्य न स्त्रियम् ।। ७३.१९ ।।

आब्रह्मकीटान्तं इदं निबद्धं
पुंस्त्रीप्रयोगेण जगत्समस्तम् ।
व्रीडाअत्र का यत्र चतुर्मुखत्वम्
ईशो +अपि लोभाद्गमितो युवत्याः ।। ७३.२० ।।