प्रश्नोत्तररत्नमाला (विमलप्रणीता)

विकिस्रोतः तः
प्रश्नोत्तररत्नमाला
विमलः
१९२६

श्रीविमलप्रणीता प्रश्नोत्तररत्नमाला। प्रणिपत्य वर्धमानं प्रश्नोत्तरलमालिकां वक्ष्ये । नागनरामरवन्द्यं देवं देवाधिपं वीरम् ॥ १॥ कः खलु नालंक्रियते दृष्टादृष्टार्थसाधनफ्टीयान् । कण्ठस्थितया विमलप्रश्नोत्तररत्नमालिकया ॥ २ ॥ भगवन्किमुपादेयं गुरुवचनं हेयमपि च किमकार्यम् । को गुरुरधिगततत्त्वः सत्त्वहिताभ्युद्यतः सततम् ॥ ३ ॥ खरितं किं कर्तव्यं विदुषा संसारसंततिच्छेदः । किं मोक्षतरोर्बीजं सम्यग्ज्ञानं क्रियासहितम् ॥ ४ ॥ किं पथ्यदनं धर्मः कः शुचिरिह यस्य मानसं शुद्धम् । कः पण्डितो विवेकी किं विषमवधीरिता गुरवः ॥ ५ ॥ किं संसारे सारं बहुशोऽपि विचिन्त्यमानमिदमेव । मनुजेषु दृष्टतत्त्वं स्वपरहितायोद्यतं जन्म ॥ ६ ॥ १. प्रश्नोत्तररत्नमालायाः पुस्तकद्वयमस्मामिरासादितम्. तत्र प्रथममेकपत्रात्मकं शुद्धं संवेगिसाधुश्रीशान्तिविजयमुनिभिर्दतं क-संज्ञकम्. द्वितीय पत्रद्वयात्मकं शुद्ध भगवानदासश्रेष्ठिना केवलदासात्मजेन सुरतनगरात्प्रहितं ख-संज्ञक ज्ञेयम्. २. 'जिनव- ३. 'पद्धति' ख. ४. 'सल' क. ११का.स.गु. १२२ काव्यमाला। मदिरेव मोहजनकः कः स्नेहः के च दस्यवो विषयाः। का भववल्ली तृष्णा को वैरी नन्वनुद्योगः ॥ ७ ॥ कस्माद्भयमिह मरणादन्धादपि को विशिष्यते रागी। कः शूरो यो ललनालोचनबाणेन च व्यथितः ।। ८ ।। पातुं कर्णाञ्जलिभिः किममृतमिव बुध्यते सदुपदेशः । किं गुरुताया मूलं यदेतदप्रार्थनं नाम ॥ ९ ॥ किं गहनं स्त्रीचरितं कश्चतुरो यो न खण्डिनम्तेन । कि दारिद्र्यमसंतोष एव किं लाघवं याच्ञा ॥ १० ॥ कि जीवितमनवयं किं जाड्यं पाटवेऽप्यनभ्यासः । को जागर्ति विवेकी का निद्रा मूढता जन्तोः ।। ११ ॥ नलिनीदलगतजललबतरलं कि यौवनं धनमथायुः । के शशधरकरनिकरानुकारिणः सज्जना एव ।। १२ ।। को नरकः परवशता किं सौख्यं सर्वसङ्गविरतिर्या । किं सत्यं भूतहितं किं प्रेयः प्राणिनामसवः ।। १३ ।। किं दानमनाकाङ्क्षं किं मित्रं यन्निवर्तयति पापात् । कोऽलंकारः शीलं किं वाचां मण्डनं सत्यम् ॥ १४ ॥ किमनर्थफलं मानसमसंगतं का सुखावहा मैत्री । सर्वव्यसनविनाशे को दक्षः सर्वथा त्यागः ॥ १५ ॥ कोऽन्धो योऽकार्यरतः को बधिरो यः शृणोति न हितानि । को मूको यः काले प्रियाणि वक्तुं न जानाति ॥ १६ ॥ किं मरणं मूर्खत्वं किं चानयं यदवसरे दत्तम् । आ मरणात्किं शल्यं प्रच्छन्नं यत्कृतमकार्यम् ॥ १७ ॥ कुत्र विधेयो यलो विद्याभ्यासे सदौषधे दाने । अवधीरणा के कार्या खलपरयोषित्परधनेषु ॥ १८॥ काहर्निशमनुचिन्त्या संसारासारता न च प्रमदा। का प्रेयसी विधेया करुणा दाक्षिण्यमपि मैत्री ॥ १९ ॥ प्रश्नोत्तररत्नमाला। १२३ कण्ठगतैरप्यमुभिः कस्यात्मा नो समर्प्यते जातु । मूर्खस्य विषादस्य च गर्वस्य तथा कृतघ्नस्य ॥ २० ।। कः पूज्यः सद्वृत्तः कमधनमाचक्षते चलितवृत्तम् । केन जितं जगदेतत्सत्यतितिक्षावता पुंसा ॥ २१ ॥ कस्मै नमः सुरैरपि सुतरां क्रियते दयाप्रधानाय । कस्मादुद्विजितव्यं संसारारण्यतः सुधिया ॥ २२ ॥ कस्य वशे प्राणिगणः सत्यप्रियभाषिणो विनीतस्य । क्व स्थातव्यं न्याय्ये पथि दृष्टादृष्टलाभाय ॥ २३ ॥ विद्युद्विलसितचपलं किं दुर्जनसंगतं युवतयश्च । कुलशैलनिष्पकम्पाः के कलिकालेऽपि सत्पुरुषाः ॥ २४ ॥ किं शोच्यं कार्पण्यं सति विभवे किं प्रशस्यमौदार्यम् । तनुतरवित्तस्य तथा प्रभविष्णोर्यत्सहिष्णुत्वम् ॥ २५ ॥ चिन्तामणिरिव दुर्लभमिह किं कथयामि ननु चतुर्भद्रम् । किं तद्वदन्ति भूयो विधूततमसो विशेषेण ॥ २६ ॥ दानं प्रियवाक्सहितं ज्ञानमगर्वं क्षमान्वितं शौर्यम् । त्यागसहितं च वित्तं दुर्लभमेतच्चतुर्भद्रम् ॥ २७ ॥ इति कण्ठगता विगला प्रश्नोत्तररत्नमालिका येषाम् । ते मुक्ताभरणा अपि विभान्ति विद्वत्समाजेषु ॥ २८ ॥ चिता सितपटगुरुणा विमला विमलेन रत्नमालेव । प्रश्नोत्तरमालेय कण्ठगता कं न भूषयति ॥ २९ ॥ इति श्रीविमलविरचिता प्रश्नोत्तररत्नमाला । १. 'संसारावासतः'क. २. 'दृष्ट्यदृष्टार्थलाभाय' ख. ३. हितोपदेशेऽपीयमार्या समुद्धृतास्ति. ४. ख-पुस्तकेऽस्या आर्यायाः स्थाने "विवेकात्त्यज्ञराज्येन राज्ञेयं रन. मालिका । रचितामोघवर्षेण सुधियां सदलंकृतिः । एतत्पद्यं वर्तते.