प्रपन्नपारिजातः

विकिस्रोतः तः
प्रपन्नपारिजातः
वरदाचार्यः
१९५४

SRI WAISH.A.WA SAMPRADAYA GoiâMALA-Me. 5 Editor:–Prof. P. V. RAMANUJASWAMI, M.A. • PRAPANNAPARIJATAM OF • ്യ് SRI vAT:YA VARADACHARYA AliāS f NADADURAMMAL EDITED wптн мтворucтом, моткs, кто. ву . SAH ITYA NYAYA VEDANTA 20xx VIDVAN T. K. v. N. SUDARSANACHARYA Assistant Editor - ', 「2つ Sri Vaishnava Sampradaya Granthamala Sri Venkategvara oriental Institute published UNDER THE AUThority of SRI C. ANNA, RAO, B.A. кхясотivков виска on behalf of the Board of Trustees, T. T. Devasthanams, Tirupati

  • RINTED AT - таUMALA-TIRUPAri osvasтнлNAM8 PRESS; श्रीवैष्णवसम्प्रदायग्रन्थमाला सं. ४.

संपादक: - श्रीपरवस्तु वेङ्कटरामानुजस्वामी, एम्. ए. श्रीवेङ्कटेश्वरप्राच्यपरिशोधनालयाध्यक्ष: श्रीभट्टरदाचार्यमहागुरुभिरनुगृहीतः प्रपन्नपारिजात: उपोद्धात -टुप्टीकादिद्भिस्सहितः श्रीवैष्णवसम्प्रदायप्रन्थमालासहायसम्पादकेन साहित्य-न्याय-वेदान्तशिरोमणिना उभयवेदान्तविदुषा ति. कु. वें. न. सुदर्शनाचार्येण संपादित: श्री तिरुमल - तिरुपति देवस्थानमुद्रणालये मुद्रितः । १९५४ All Rights Reserved by Tirumala-Tirupati Devasthanamns Tirupati TFIRSt Edition امرار |S=TVENx ATEsw ARA cENTRAL uiter A RY & RESE ARCH CENTRE, 58分鲇。 Acc. No... •سم ممی . • • • • . . ه . . . . . . . . . . . . . . . . . . . D840ا "rĮRUPATI. PRINTED AT Ti RUMALA I-TI RUPATI DEVASTHANAMS PRRSS TIRUPATI �

श्रीरस्तुं
श्री श्रीनिवासपरब्रह्मणे नमः
श्रीमते रामानुजाय नमः
श्रीमते वरदार्यमहागुरवे नमः

॥ प्रस्तावना ॥

ओम् नमो वेङ्कटेशाय जगन्मङ्गलभूमये ।
कृपया दिशते स्वाङ्घ्री प्रपत्तव्यौ स्वपाणिना ॥

नमः श्रीभाष्यकाराय प्रपत्त्यमृतवर्षिणे ।
कृपाप्रसन्नगुरवे वेदान्ताम्बुधिसेतवे ॥

नमोऽस्तु वरदार्याय प्रपन्नाब्जवेिवस्वते ।
वरदाय पयोदाय श्रीभाप्यामृतवर्षिणे ॥

 अखिलप्रपन्नजनविमलमङ्गलमनोरथपरिपूरणपारिजातोsसौ प्रपन्नपारिजात:, प्रपन्नपारिजातस्य परमकारुणिकस्य भगवतः श्रीनिकेतनस्य अमलमङ्गलकरुणाकटाक्षवीक्षणप्रसरणमहिम्ना संगुम्भितायामस्यां अस्मदीयश्रीवैष्णवसम्प्रदायग्रन्थमालायां, वरीवर्ति सर्वाङ्गीणरमणीयं परमवरणीयं गुणपञ्चकपरिमिलितं प्रसन्नमधुरपरिमलपरिमेदुरं पञ्चमं प्रसूनम् ।

ग्रन्थप्रशास्तिः

 जयति सर्वस्वमिवेदं श्रीमत्, श्रीभगवद्रामानुजमुनिपुङ्गवसंप्रतिष्ठापिनस्य सकलप्राणिहितङ्करस्य नित्यनिरवद्यनिगमनिगमान्तादिप्रमाणप्रदीपसमुल्लासितस्य श्रीमतोऽस्य सर्वदर्शनशिरोमणिभूतस्य औपनिषदशुद्धान्तसिद्धान्तस्य श्रीमद्विशिष्टाद्वैतदर्शनकल्पमहीरुहस्य ।

 परमविलक्षणस्य उपादेयतमस्य अस्य प्रबन्धरलस्य सम्पादनेन कृतार्थम्मन्या वयं मोमुद्यामहे । विलक्षणदेशविशिष्टविशिष्ट-ब्रह्मानन्दानुभवरूपस्य मोक्षसाम्राज्यस्य

4

संप्राप्तौ परमोपायभूतस्य परमपुरुषप्रसादस्य प्रसाधने अत्यन्तं अन्तरङ्गभूतस्य प्रपत्त्युपायस्य प्रमाणलक्षणस्वरूपफलविशेषादिकं निखिलनिगमनिगमान्तरहस्यं सर्वमपि विषयज्ञातं ललितोचितसन्निवेशरम्येण मृदुमधुरसंस्कृतमयपदबन्धसन्दर्भेण सर्वेषामपि करतलामलकयतः प्रबन्धतल्लजस्यास्य प्रकाशनं, मन्यामहे, सर्वेषामपि सहृदयमहोदयानां महते प्रमोदाय प्रभवतीति ।

ग्रन्थकारप्रशास्तिः

प्रबन्धतल्लजस्यास्य प्रणेतार: - परमविलक्षणप्रतिभाप्रभावसमुदञ्चित-सर्वतन्त्रस्वातन्त्र्या:, नित्यानवद्यहृद्यदिव्यकल्याणगुणगणचारित्रादि-विभूषिताः, विशिष्टानुष्ठाननिष्ठागरिष्ठा:, श्रीमद्विशिष्टाद्वैतसिद्धान्तविजयध्वजायमानाः, श्रीवत्सवंशकलशोदधिपूर्णचन्द्राः, ‘नडादूर् अम्माळू ’ इति द्राविडभाषायां प्रसिद्धतमपवित्रदिव्यनामधेयाः श्रीमद्वरदाचार्यमहागुरवः ।

एते च आचार्यवर्याः, श्रुत्यन्तद्वयपीठदेशिकमणीनां श्रीदेवराजभगवदत्यन्तप्रियतमे ' नल्लान्' इति द्राविडभाषायां प्रसिद्धतमे श्रीमति श्रीवत्समहर्षिदिव्यवंशे कृतावतरणानां सन्ततसन्तन्यमानश्रीमद्देवराजभगवद्दिव्यकैङ्कर्यधुरंधराणां श्रीमद्यतिवृन्दारकसार्वभौमप्रियभागिनेयानां श्रीमच्छ्रीभाष्यसिंहासनमधितस्थुषां “नडादृर् आल्वान् ” इति द्राविडभाषायां सुप्रसिद्धानां अभ्यर्हिततमानां ‘कुलपति’ बिरुदभाजां श्रीमद्वरदविप्ण्वाचार्यवर्याणां पैौत्राः, मतप्रतिवादिवारणप्रकटारोपविमर्दनक्षमाणां वादाहवविजितप्रत्यर्थिदार्शनिकसंघप्रदत्तनैकविधबिरुदावलीविराजमानानां श्रीमदुभयवेदान्तकुलान्वयन्तदीपानां श्रीमद्देवराजगुरुचरणानां पुत्राश्च ।

यथाहुरभियुक्तI: -

श्रुत्यन्तद्वयपीठदेशिकमणिः श्रीवत्सवंशाग्रणीः
श्रीरामानुजभागिनेय इति यः ख्यातः क्षमामण्डले ।
स श्रीहस्तिगिरीशसेवनपरः प्रत्यस्तबाह्यागमे।
माहाकारुणिकिर्गुणैर्वरदविष्ण्वाख्योचितैरेधते ॥

5

तस्यासीत्तनयस्त्रिविष्टपतटिन्युद्दामदोराहवै:
वादैर्भग्नमतान्तरक्षितिरुहैस्संदंशेनं दर्शयन् ।
उद्वृत्तप्रतिवादिदत्तबिरुदस्तोमस्समानाधिक
त्यक्तग्रन्थसह्स्रकृत् गुणनिधिः श्रीदेवराजो गुरुः ॥

पुत्रस्तस्य करीन्द्रदिव्यकरुणापात्रस्य विद्वन्मणेः
योगीन्द्रप्रियभागिनेयसुधियः पैौत्रः पवित्रात्मनः ।
श्रीभाष्यप्रमुखपदीपसततारोपैरपास्यं स्तमः
सामस्त्यां वरदाहृयो विजयते वत्सान्वयो देशिक । इति ।

ग्रन्थकर्तॄणां अभिजनविद्यासम्पातिः

 श्रिय: पत्युरत्यन्तप्रियतमे मुक्तिफलदे श्रीमति सत्यव्रतक्षेत्रे श्रीमद्देवाधिनाथभगवन्नित्यकैङ्कर्यनिर्वहणैकतानसकलविधकरणप्रवृत्तय:, परमात्मनि रक्त:, अन्यत्रात्यन्तं विरक्ताः, भगवदत्यन्तप्रीतिपात्रभूता: “नल्लान् (साधुः) इति भगवदनुगृहीत अनितरसाधारणबिरुदभूषणाः श्रीवत्सकुलतिलकायमाना: ’महाकारुणिकः’ इति प्रथिता आचार्यवर्याः प्रशस्तां परमपावनां काञ्चीपुरीमध्यवात्सुः ।

 ते च तुल्यशीलवयोवृत्तां तुल्याभिजनलक्षणां मनोहरां महितमङ्गलगुणालयां श्रीमद्रामानुजार्यप्रियभगिनीं कमलानाम्नीं कन्यकामुपयेमिरे ।

 सहधर्मचारिण्या तया सह गार्हस्थ्यमादर्शभूतमनुभवत्सु तेष्वाचार्यवर्येषु, गच्छति च कस्मिंश्चित् काले, प्रपन्नजनभागधेयपरिपाकवैभवेन, भगवतः श्रीमतो वरदराजस्य निर्हेतुकनिरवधिककृपाप्रभावबलेन च सद्गुणनिधयः श्रीमन्तो ’वरदविष्ण्वाचार्या’ इतिं विश्वविख्यातकीर्तयः श्रीसुदर्शनाचार्यापरनामधेयाः तेषां पुत्नरत्नतया समवातरन् ।

 ते च बाल्यात्प्रभृति सुस्निग्धाः भगवद्दिव्यकैङ्कर्यानुष्ठानैकनिरताः अधीतसाङ्गसशिरस्कसकलशाखाश्रुतयः सर्वशास्त्रकलापारंगतः अनन्यसुलभसुतीक्ष्णशेमुषी

6

वैभवेन श्रीभगवद्रामानुजाचार्याणां तन्मातुलचरणानां निरुपाधिकनिरवधिकप्रीतेिमापन्नाः प्रत्यर्थिवावदूकविततिविजयेन सन्तुष्टान्तरङ्गैस्तै: ’प्रियभागिनेय’ इति प्रदत्तदिव्यबिरुदा: अनितरसुलभं श्रीभाष्यसिंहासनं तदीयनिखिलचिह्नैस्साकमवापुः । यथोक्तमभियुक्तैः -

सत्कुर्वता संसदि शिष्यवर्गान्
अनन्यलभ्यैरखिलैः स्वचिह्नैः ।
श्रीभाष्यसिंहासनमात्मनीनं
यस्मै च दत्तं यतिशेखरेण ॥ इति,
श्रीरामानुज सद्वीक्षाफलमेतन्महात्मनः ।
प्रियस्वस्रीयताराज्यमासीत् प्राज्यं कुलेशितुः ॥ इति च ।

एतेर्षा विषये अनुसन्धीयमानौ ’तनियन्’ श्लोकौ; यथा -

यस्मिन् पदं यतिवरस्य मुखात्प्रणेतुं
निष्क्रामदेव निदधे निगमान्तभाष्यम् ।
तस्यैव तं भगवतः प्रियभागिनेयं
वन्दे गुरुं वरदविष्णुपदाभिधेयम् ॥
ज्ञानोत्तमोद्धतिनिराकरणप्रतुष्यत्-
रामानुजार्यकरुणापरिणामपात्रम् ।
वत्सान्ववायतिलकं वसतिं गुणानां
वन्दामहे वरदविष्णुगुरुं वरेण्यम् ॥ इति ॥

 तेषां च अनन्यसामान्यवैदुष्यभूषिताः विजितप्रतिवादेिदत्तबिरुदस्तोमाः विजितप्रतिवादेिदत्तबिरुदस्तोमाः

निस्समाभ्यधिकग्रन्थसहस्रप्रणेतारः सद्गुणनिधयः श्रीदेवराजगुरवः पुत्ररत्नमभवन् । तद्विषयोऽयं श्लोक: –

7

नमो वेदान्तवाक्यार्थविवादेऽभेदवादिभि: (नाम्) ।
वितीर्णजयपत्राय देवराजविपश्चिते ॥ इति ।

 तेषां च श्रीमद्देवराजगुरूणां अनपत्यतयां दूयमानानां श्रीदेवराजभगवन्निरवग्रहानुग्रह्प्रभावेन ‘सुभद्र' नामधेयो नित्यसूरिः, अज्ञानान्धतमसावृतसंसारिचेतनसमुद्धरणाय, श्रीमद्वेदान्तयुगलीचिकुरबन्धसमीकरणाय च अवततार श्रीमत्कुमाररत्नतया सर्वमङ्गलमाङ्गलिके पुण्ये पुष्पितकानने परमपावने चैत्त्रे मासे चित्रानक्षत्रे ।

अत्र श्लोका एवमनुसन्धीयन्ते;

यथा:-

चैत्रं गच्छति पद्मिनीसहचरे चन्द्रे च चित्रां गते
लमे चोक्षणि देवराजतनय: श्रीदेवराजाज्ञया ।
काञ्चीनामनि मुक्तिधामनि पुरे सूरिः सहस्राह्वयः
श्रीवत्सान्वयदेशिकस्समजनि त्त्रैलोक्यरक्षाकृते ॥
चैत्रे चित्रोद्भवं काञ्च्यां देवराजगुरोः सुतम् ।
सुभद्रांशे गुरूत्तंसं वात्स्यं वरदमाश्रये ।। इति ।।
देयाच्छ्रेयांसि भूयांस्यतुलगुणलसद्वत्सवंशोत्सवार्थम्
चित्रायां चैत्रमासे भुवि रचितसुभद्रांशभद्रावतारः ।
श्रीमद्रामानुजार्यस्फुरदुरुमधुरोदारगीःपूरकेलेि
स्फायद्रेीमेीद्गमश्रीचैरदगुरुवरः स्वीन्वयस्थाय मह्यम्॥ इति ॥
 श्रीमतो भगवतो दिव्यचरणारविन्दयुगलैकान्तिकात्यन्तिकपरभक्ति-परज्ञानपरमभक्तिभरिता एते च महानुभावा: - श्रीमद्देवराजदिव्यकैङ्कर्यनिर्वहणैकनिरताः, श्रीमद्विष्णुचित्तदिव्यसूरय इव भगवत्यतिमात्रप्रेमविह्वलाः, कदाचित् भगवत्कैङ्कर्यपरेण केनचित्, अनासत्त्या, सुकथिते अत्युष्णेऽप्रशस्ते पयसि भगवते प्रदीयमाने,

8

तमत्यन्तमपचारमसहमाना:, भृशं दुःखिता:, सरभसं तद्बलादाकृष्य, तदन्यत्र निक्षिप्य, अन्यत् सुखोष्णं सुप्रशस्तं सुमधुरं सुभगपरिमलपरिमिलेितं स्वादिष्टं गोक्षीरं समानीय भक्तिविनमितोत्तमाङ्गा: सादरं भगवते समर्पयामासुः।

 तदा तु सपदि एतद्दर्शनसुसन्तुष्टेन भगवता तदीयनिस्सीमप्रेममहिमानुगुणं अनन्यसाघारणं ’अम्माळ्’ (अम्बा) इति बिरुदनाम समनुजगृहे । तदारभ्यैव च एतेषां ’नडादूर् अम्माळ्’ इति व्यपदेशः समजनि ।

अत्र इमौ श्लोकौ प्राचीनैरनुसंधीयेते ---
क्षीरं येन समर्पितं मधुरिमस्फारं निपीयाऽऽदरात्
धीरं ‘मज्जननी' त्यगर्जि करुणाऽऽसारं मुहुर्वर्षता।
श्रीरन्त्रा करिशैलश्रृङ्गमयतोदारं महाम्भोमुचा
नीरन्ध्रं सुखमातनोतु वचसां दृरं स वात्स्यो गुरुः॥
पुत्रिणे चिदचित्पित्र पौत्रिणे परमेष्टिना ।
स्नुषावते जगन्मात्रा वात्स्याय गुरवे नमः ।। इति ।।

 आचार्यवर्याश्चैते-स्वावतारमहिम्ना, भक्तिप्रकर्षेण च आजानपावनदिव्यशेमुषीयश:प्रभावपरिकलिताः स्वपितृचरणानां सविध एव नातिचिरेण कालेन सर्वाण्यपि तन्त्राण्यध्यगीषुः ; तदनु स्वपितृदेवानां नियमनेन श्रीमद्यतिराजाब्धिचन्द्रमसां श्रीमत्कुरुकाधीश्वरगुरुवर्याणां सच्छिप्यरत्नानां चुळुकीकृतसाङ्गोपाङ्गसशिरस्कमकलश्रुतिविततिसिन्धूनां निरन्तरमुपन्यस्यमान-प्रौढगम्भीरश्रीमद्यतिशेखरभारती-दिव्यगभीरभावानां श्रीविष्णुचित्तार्यंतल्लाजानां पादसरोजसंसेवनेन समधिगतश्रीभाष्यादिनिखिलवेदान्तदिव्यनिबन्धाः समभवन् । तदुक्तम् –-

आम्नायान्यध्यगीष्ट स्वपितृचरणतस्साकमङ्गोत्तमाङ्गैः
स्वातन्त्र्यं प्राप तन्त्रे तदनु कणभुजः पश्यदङ्घ्रेश्व शास्त्रे ।
सांख्ये योगे पुराणेष्वपि विपुलधियामग्रगण्यप्रसिद्धिम्
स श्रीमद्वत्सवंशे जयति ‘वरद' इत्याख्यया देशिकेन्द्रः ॥ इति ॥

9

श्रीविष्णुचित्तपदपङ्कजसङ्गमाय (संश्रयाय)
चेतो मम स्पृहयते किमतः परेण ।
नो चेन्ममापि यतिशेखरभारतीनां
भावः कथं भवितुमर्हति वाग्विधेयः॥

 इति एतदारचितग्रन्थमङ्गलश्लोकत एव निष्पद्यते, श्रीविष्णुचित्तार्याणां सविध एव श्रीभाष्यादिवेदान्तसम्प्रदायग्रन्था एभिरधीतl:-इतेि ।

विष्णुचित्तदयापात्रं वत्सवंशशिरोमणिम्।
देवराजगुरोस्सूनुं वन्दे वरददेशिकम् ॥

इति कैश्चिदाचार्यैः एतेषां ‘तनियन्' श्लोक: अनुसन्धीयते ।

 श्रीविष्णुचितार्याणां च द्रविडभाषायां ’एङ्गळाळ्वान्’ इति व्यवहारः । ते च श्रीमद्यतिराजाब्धिचन्द्रमसां श्रीमत्कुरुकेश्वरदेशिकानां प्रियशिष्या इति,

विख्यातो यतिसार्वभौमजलधेश्वन्द्रोपमन्वेन यः
श्रीभाष्ये च(ण)यदन्वयास्सुविदिताः श्रीविष्णुचित्तादयः ।
व्याख्यां भाष्यकृदाज्ञयोपनिषदां यो द्रामिडीनां व्यधात्
पूर्व(र्णं) तं कुरुकेश्वरं गुरुवरं कारुण्यपूर्णं भजे ॥

इति श्लोकतो विज्ञायते ।

एतेषां शिष्यप्रशिष्याः

 मृदुमधुरगम्भीरोपन्यासप्रकारैः श्रीमद्यतिसार्वभामानुगृहीत-दिव्यश्रीभाष्य- दुग्धामृताभिवर्षणेन सर्वमपि विश्वमाप्याययतां एतेषां महानुभावानां महागुरूणां-श्रीमद्धारीतकुलतिलकवाग्विजयसूनवः श्रीवत्सांकमिश्रवंश्याः श्रीरङ्गराज-दिव्याज्ञालब्धवेदव्यासापरनामधेयाः ’श्रीमच्छूतप्रकाशिकाचार्याः’ इति सर्वत्र सर्वतोमुखं विसृत्वरविकस्वरदिव्ययशोवैभवाः श्रीमत्सुदर्शनभट्टारका:, तथा ’श्रीवादिहंसाम्बुवाह’

(i)

10

इति प्रतिकथकविततिजेगीयमानविमलयशोभूषिताः न्यायकुलिशादि-प्रौढप्रबन्धप्रणेतारः श्रीमद्यतिराजदिव्यमाहानसिकानां श्रीमद्वेदान्तोदयनबिरुदभाजां श्रीमद्यतिशेखरगुरुतल्लजेभ्यः पवित्रतमदिव्याम्बुपरिपूर्णघटादिसमर्पणेन 'घटाम्बु 'इति तन्निरूपकसुप्रसिद्धदिव्याभिजननामधेयानां ’किडाम्बि आच्चान्’ इति द्राविडभाषायां व्यवह्रियमाणानां श्रीमत्प्रणतार्तिहराचार्याणां नप्तार:, श्रीमदुभयवेदान्तदुग्धाम्बुधिमध्योद्धृतसत्तत्त्ववचस्सुधानां श्रीरङ्गराजापरनामधेयानां श्रीमदात्रेयपद्मनाभार्याणां पुत्राः, सर्वतन्त्रस्वतन्त्रस्य कविकथककण्ठीरवस्य श्रीमद्वेदान्ताचार्यस्य मातुलपादः, तथा तदाचार्यचरणाश्च श्रीमदात्रेयरामानुजाचार्याश्व प्रधानशिष्याः ।

वन्देऽहं वरदार्य तं वत्साभिजनभूषणम् ।
भाष्यामृतप्रदानाद्यः सञ्जीवयति मामपि॥

इति श्रीमच्छृतप्रकाशिकारम्भे श्रीमत्सुदर्शनसूरिभिरनुसंहितो मङ्गललोक एव एतेषामाचार्यवर्याणां 'तनियन्' श्र्लोकतया प्रसिद्धिमवाप ।

 अथ कदाचिदेभिराचार्यैः स्वान्तरङ्गशिष्येभ्यः श्रीभाष्याध्यापने क्रियमाणे, पञ्चवर्षदेशीयः पुञ्जीभूततेजोराशिः स्फुरन्मूर्तिः श्रीमान् वॆंकटनाथार्यः स्वमातुलपादैः आत्रेयरामानुजाचार्यैः साकं तदाचार्यचरणचरणनलिनसंसेवनकुतूहलेन तत्राजगाम । तस्य अतिविलक्षणाकृतेर्बालकस्य दर्शनेन पर्युत्सिकितान्तरङ्ग आचार्यपादा:, समयाचारकुशलप्रश्नाद्यनन्तरं ’कोऽयं बालकः ?’ इति आत्रेयरामानुजाचार्यान् स्वपार्श्र्चस्थितान् पर्यपृच्छन् । तैश्च सविनयमुपपादिते सर्वोदन्ते, विज्ञाततदभिजनादिवृत्तान्ताः, स्वपरित्यक्तपाठस्थलसूचनेन च संपरिज्ञाततदीयविम्फूर्जत्सुनिशित मेधावैभवा:, संप्रहृष्टस्वान्तरङ्गा: -

’प्रतिष्ठापितवेदान्तः प्रतिक्षिप्तबर्हिर्मतः ।
भूयास्त्रैलोक्यमान्यस्त्वं भूरिकल्याणभाजनम् ॥’

इति अवितथं मङ्गलाशासनमकार्षुः; नियोजयामासुश्च स्वप्रियशिष्यान् तानात्रेयरामानुजाचार्यानेव तदाचार्यकत्वे ।

11

विंशत्यब्दे विश्रुतनानाविधविद्यः त्रिंशद्वारं श्रावितशारीरकभाष्यः श्रीमद्धयवदनभगवद्दिव्यलालाजलनिषेवणसम्प्राप्तनिरर्गलनिरवधिक-पौढगम्भीरवाग्झारीसंप्लावितदशदिगन्तः अक्षोभ्यानवद्यहृद्य-शताधिकदिव्यनिबन्धनिर्माता श्रीमद्वेदान्तदेशिक: -

’श्रीमद्भ्यां स्यादसावित्यनुपधि वरदाचार्यरामानुजाभ्याम्
सम्यग् दृष्टेन सर्व सह निशितधिया वेङ्कटेशेन क्लृप्तः ।’

इति अधिकरणसारावलीश्लोकेन; तथा –

“श्रुत्वा रामानुजार्यात् सदसदपि ततस्तत्त्वमुक्ताकलापं
व्यातानीद्वेङ्कटेशो वरदगुरुकृपालम्भितोद्दामभूमा । '

 इति तत्त्वमुक्ताकलापलोकेन, मीमांसपादुकागतमङ्गलश्लोकादिना च विषयममुं स्वहस्तयति ।

एतेषां देशकालचरित्रादिकम्

 एतेषामाचार्यवर्याणां वैभवादिकं सर्वमपि चारित्रं तत्कुलीनै: श्रीहेममालिदेशिकार्यवर्यैः चर्यादीपनामके ग्रन्थे, श्रीमीमांसावल्लभवरदाचार्यैश्व वरददेशिकवैभवप्रकाशिकायां, वरददेशिकाभ्युदये च अभ्यवर्णि सुविशदनिपुणम् । विस्तरस्तत्र द्रष्टव्यः तद्विविदुषुभिः ।

 यत एते, (१०१७-.१३७ A. D. कालिकस्य) श्रीमद्रामानुजमुनिपुङ्गवस्य प्रियभागिनेयानां श्रीमद्वरदविष्ण्वाचार्याणां पौत्नाः, श्रीमत्सुदर्शनभट्ट श्रीमदात्रेयरामानुजार्यादीनां आचार्याश्व, ततः, क्रीस्तुशकत्रयोदशशताब्दारम्भे (13 th Century A. D.) आसन्निति निर्णयः अतीव सुकरः । सकलपुरीनिकषायमाणा आजानपावनप्रशस्तिः काञ्चीपुरी च एतेषां जन्मावासभूमिरिति करतलकलेित एवायं विषय: । अतोऽत्र विस्तरणे नापेक्ष्यते ।

एतैरारचिताः प्रबन्धाः

 श्रीमन्नाथमुनिदिव्याद्रिमारभ्य प्रवृत्तायाः श्रीमन्नारायणानुगृहीतायाः श्रीमदुभयवेदान्तसम्प्रदायदिव्यस्त्रोतस्विन्याः संतरणे तरणिभूताः, परमकारुणिकाः, एते

12

सदाचार्यमहोदयाः-तमिमं श्रीमद्विशिष्टाद्वैतसिद्धान्तं, न केवलं पठनपाठनक्रमेण, नैवाऽऽचरणप्रचारणसरण्या, नापि गम्भीरोपन्यासामृताभिवर्षणप्रणाल्या, न चापि युक्तिप्रयुक्तिप्रयोगकोटिक्रमप्रवृत्तवादगोष्ठीप्रवर्तनप्रक्रियया, अपि तु, नैकविधानां सहृदयमर्मस्पर्शिनां मृदुमधुरगम्भीरसन्दर्भाणां श्रीमदुभयवेदान्तसम्प्रदायग्रन्थानां अवतरणेन सर्वत्र सर्वतोमुखं व्यवस्थापयामासुः ।

 एभिरारचितादिव्यप्रबन्धाः –
 (१) तत्त्वसार: (२) प्रपन्नपारिजातः (३) प्रमेयमाला (४) आह्निकचूडामणिः (५) आराधनक्रम: (६) प्रमेयसारः (७) मङ्गलाशासनम् (८) ज्ञानसारः (९) जयन्तीदर्पणम् ( ०) हेतिराजसप्तकम् (११) रह्स्यसंग्रह्: (१२) चतुर्लक्षणसंप्रहृ: (१३) द्रमिडोपनिषत्संग्रहः (१४) श्रीभाष्यसंग्रहः (१५) परतत्त्वनिर्णयः (१६) परत्वादिपञ्चकम् (१७) प्रातःस्मरणीय-अर्चिरादिश्लोकद्वयम् --- इत्यादिका अनेके विराजन्ते ।

 एषु ग्रन्थेषु सर्वेषु अद्यन्तनिबद्धैः श्लोकैः एतेषां चारित्रकांशा अनेके स्फुटं विज्ञायन्ते ।

 किं च एतत्कुलीनै: “ धटिकाशतं अम्माळ् " इति प्रसिद्धैः, एतत्पुत्रसन्ततौ पञ्चमैर्वरदाचार्यैः, एतद्विषये सुप्रभातस्तोत्रे विरचितं किञ्चिद्विलसति ; तेन च बहुविधा एतच्चरित्नांशा विज्ञायन्ते । यथा –

त्वत्सन्निधेर्धुरि यतीश्वरभाष्यटीका-
मादायतिष्ठति सुदर्शनभट्टसूरिः ।
रामानुजोऽपि च तदर्थविवेचनाय
भक्त्यैव ते वरददेशिक ! सुप्रभातम् ॥
क्षीरप्रदानसमये जननी कथं मे
प्रीतीयुतो वरदराडुदगूहयद्यम् ।
यस्य क्षितौ भवति विश्रुतमाह्वयं तत् ।
’अम्मे'ति ते वरददेशिक ! सुप्रभातम् ॥ इत्यादिभिः श्लोकै: ।

13

एतत्प्रबन्धरचनामधिकृत्याप्येवमभ्यवर्णि -
श्रीमत्प्रपन्नजनवाञ्छितपारिजात-
नामप्रबन्धमनघं प्रबबन्ध वाचा ।
यो वै परत्वमुखपञ्चकमर्चिरादि-
मार्गं च ते वरददेशिक ! सुप्रभातम् ॥ इति ।

 अदसीयेषु प्रबन्धेषु प्रपन्नपारेिजातोऽसौ सर्वप्राणिसमुत्तरणचणप्रपत्तिमार्ग-विशदीकरणचुञ्चुः सर्वथा पारिजातायत इति, एतद्ग्रन्थमुद्रणे प्रथमं वयं प्रवृत्ताः । सति समये क्रमश एतेषां सर्वे ग्रन्था मुद्रापयिष्यन्ते ।

 प्रपत्तिमार्गविशदीकरणप्रबन्धाः प्रायशो द्राविडभाषायामेव परश्शता उपलभ्यन्ते । अयं तु, सर्वदेशविद्वदनुभावयोग्यसंस्कृतभाषायां, तत्रापि सुललेितपदबन्ध-परिमेिलितश्लोकप्रसूनसंग्रथितकाव्यरूपतया च समुल्लसतीति, पुनरयं हेम्नः परमामोदः ।

 अन्यूनानतिरिक्तविषयप्रतिपादके सारतमेऽस्मिन् प्रबन्धे, सारतमा दश अंशाः, दशसु पद्धतिषु सुललितसुभगं सकलश्रुतिस्मृतीतिहासपुराणपाञ्चरात्रादि-प्रमाणवचनोपन्यासपुरस्सरं क्रमशो निरूप्यन्ते । ते च —

 (१) प्रपत्तिबोधकप्रमाणानि (२) प्रपतिस्वरूपम् (३) प्रपत्तेरधिकारी (४) प्रपन्नानां गुरौ वृत्ति: (५) प्रपन्नानां भगवत्परिचर्याक्रमः (६) भगवत्परिजनोपासनाक्रम: (७) भागवतपरिचर्याक्रम: (८) विहितव्यवस्थापनक्रम: (९) वजैनीयविवेक: (१०) फलेोदयक्रम: - इति ।

 वेद - वेदान्त - आगम - सूत्र – स्मृति – इतिह्रास –पुराणादिषु शास्त्रेषु, ये वा विषयाः, अत्यन्तं सारतमा:, ह्निततमाश्च अतिनिगूढं समुपवणैिताः, ते सर्वेऽप्यत्र आदर्शप्राये प्रबन्धे सर्वप्राणिहृदयङ्गमं सङ्गृह्य विनिवेदिताः । अतोऽयं निरुपम: प्रबन्धपारिजातः सर्वेषामत्यन्तमुपादेय इत्यत्र नास्ति संशयलेशोऽपि ।

14

कृतज्ञताविष्करणम्

 एवमतिविलक्षणस्य प्रबन्धास्यास्य सम्पादने अनुमतिप्रदानादिना अतिमहान्तमुपकारं सम्पादितवद्भयः महोदारेभ्यः श्रीतिरुमलतिरुपति-देवस्थानधर्मकर्तृसंघसभ्यमहोदयेभ्यः, तथा, तत्सकलकार्यधुरंधराय महितकल्याणगुणाय श्री चेलिकानि - अन्नारावुमहाशयाय च परश्शतान् धन्यवादानर्पयामि ।

 एवं विमलकल्याणगुणगणपूर्णेभ्यः मन्दस्मितसमुदञ्चितसारसूक्तिभ्यः सदैकरूपरूपेभ्यः सदापि वात्सल्यामृतमभिवर्षद्भ्यः एतद्ग्रन्थमुद्रणे अत्यन्तमुपकृतवद्भयः श्रीमद्भ्यः अस्मदध्यक्षमहाभागेभ्यः श्रीमत्परवस्तु-वेङ्कटरामानुजस्वामिमहोदयेभ्य:, सदाऽहमधमर्णः, कृतज्ञः, क्रियमाणज्ञः, करिष्यमाणज्ञश्च भवन्, नतिततीरर्पयामि ।

 पाठभेदादिनिवेशने, तथा आकरनिर्देश – अनुबन्धादिसम्पादने सर्वत्र कर्मणि सहायभूते, विदुषि श्री-ईयुण्णि-गोपालकृष्णमाचार्ये शिरोमणौ मङ्गलशासनपुरस्सरी कृतज्ञता प्रकाशनीया भवति ।

विज्ञापनम्

 भ्रान्तेः पुरुषधर्मत्वात् अत्र ज्ञाताज्ञाता अनेके दोषा भवेयुः, तान् सर्वान् , सहृदयशिरोमणय: हुंसक्षीरन्यायेन परिपाल्य, गुणग्रहपारीणा:, समीकृत्य वात्सल्येन, पुनः संस्करणे कृपया मां प्रतिबोधयेयुरिति विज्ञाप्यते ।

  प्रसीदतु भगवान् पद्मासहाय: पद्मया सह; प्रसीदन्तु परमकारुणिका आचार्यवर्याः ; प्रसीदन्तु च वत्सलाः सहृदयशिरोमणयः ।

जय-मिथुन-शुक्दंशमी इति श्रीपदपुरी विज्ञापयिता ति. कु. वे, न, सुदर्शनदासः .

१०-१-१९५८.

ओम्
श्रीमते श्रीनिवासाय नम:

ऊर्ध्वौ हस्तौ यदीयैौ प्रतिभटदलने बिभ्रतः शङ्खचक्रे
सेव्यावङ्घ्री स्वकीयावभिदधदधरो दक्षिणेी यस्य पाणिः ।
तावन्मात्रं भवाब्धिं गमयति भजतामूरुगो वामपाणिः
श्रीवत्साङ्कश्च लक्ष्मीर्यदुरसि लसतो वेङ्कटेशस्स जीयात् ।।
चक्रं शास्ति सुकर्मयोगकलनं, ज्ञानं च शङ्खस्तथा
पाणिश्चारुकटिप्रसञ्चिततल: श्रीभक्तियोगं तथा ।
श्रीमत्पादसरोजदर्शककरो योगं प्रपत्तिं परं
यस्यान्वर्थचतुर्भुजस्स भगवान् जेजेतु लक्ष्मीसखः ।।
श्रीवेङ्कटाद्रिनिलयः कमलाकामुक: पुमान् ।
अभङ्गुरविभूतिर्नः तरङ्गयतु मङ्गलम् ॥ �श्री: श्रीमते रामानुजाय नमः

विषयानुक्रमणिका -میمصلى الله عليه وسلم ہم astجم۔ विषय: पत्रसंख्या १. प्रपत्तै प्रमाणनिरूपणम् .... ?ー / २. प्रपत्तिस्वरूपनिरूपणम् ..., ?ー R ३. अधिकारिनिरूपणम् .... १३-१ ४ ४. गुरूपासनप्रकारनिरूपणम् .... R'ャーRc ५. भगवत्परिचर्याक्रमनिरूपणम् .... R8ーRA ६. भगवत्परिजनोपसनक्रमनिरूपणम् .... Raー38 ७. %भागवतपरिचर्याक्रमनिरूपणम् (सदुपासनाक्रमनिरूपणम्) .... ३२-२५ ८. विहितव्यवस्थापननिरूपणम् .... २६-४० ९. वर्जनीयनिरूपणम् .... ?8ー?と १०. फलोदयक्रमनिरूपणम् .... 3 هاسيع R -بھ2ھ تجربہ۔

  • गमनिक - प्रन्थेऽस्मिन् सप्तम्याः पद्धतेर्नाम & भगवदुपासनपद्धतिः 'इनि प्रमदान्नि

पतितम्।

श्रीरस्तु
श्री श्रीनिवासपरब्रह्मणे नमः
श्रीमते रामानुजाय नमः
श्रीमते वरदार्यमहृागुरवे नमः
(अ)वन्देऽहं वरदार्यं तं वत्साभिजनभूषणम् ।
भाप्यामृतप्रदानाद्यः सञ्जीवयति मामपि ॥

श्रीवत्सकुलतिलकै: श्रीमद्वरदाचार्यमहृागुरुभिः अनुगृहीतः
प्रपन्नपारिजात:

प्रमाणपद्धतिः
(अवतरणिका)

(आ)आचार्यार्यमपादेभ्यो 1नमस्यासन्ततिं दधे ।
2यदाऽऽसङ्गवशात् पुंसां मनःपद्मं प्रबुध्यते ॥ १ ।।

(अ)श्लोकोऽयं – श्रीमद्वरदाचार्याणां वैभवप्रकाशनेन तद्विषये कृतज्ञतानिवेदनपुरस्सर्र वन्दनसमर्पणैकतान:, 'तनियन्' इति द्राविडभाषायां व्यवह्रियमाणः, तदन्तरङ्गशेिष्यावतंसैः श्रीमद्भिः श्रुतप्रकाशिकाचार्यैः श्रीसुदर्शनभट्टारकैः अनुगृहीतः, तदुपकारस्मृत्यै ग्रन्थादावत्र पूर्वाचार्यैरुपनिबद्धः ॥

(आ)श्रीमन्त:, तत्रभवन्त:, श्रीभगवद्भागवताचार्याणां निरवधिक - निरुपाधिकदिव्यकृपाकटाक्षसन्धुक्षणेन समुपलब्धदिव्यविशदतमविलक्षण-विज्ञानसर्वस्वाः, विशुद्धविमलदिव्यचारित्राः, नित्यानवद्यहृद्यविलक्षण-विशिष्टानुष्ठाननिष्ठागरिष्ठा:, प्रपन्नजनजीवराजीवजीवातवः, परमकारुणिकाः कृपा-


1. नमस्यां विदधाम्यहम् - पा० ग. 2. यत्संसर्ग - पा० ग.


क - आन्ध्रलेिपिंतालपत्रमन्थः ॥
ख -- आन्ध्रलिपिलिखितपुस्तकम् ।

ग - प्रन्थलिपितालपत्रप्रन्थः ॥

प्रपन्नपारिजातः

(अ)अभङ्गुरकलादानस्थूललक्ष्यत्वमीयुषे ।
तुङ्गाय 1महते तस्मै तुरङ्गाय मुखे नमः ॥ २ ॥
(आ)लक्ष्मीचक्षुग्नुध्यानात् तत्सारूप्यमुपेयुषे ।
नमोऽस्तु मीनवपुषे वेदवेदिविपन्मुषे ॥ ३ ॥
(इ)रजो रजःप्रशमनं प्रपद्ये पदयोः सताम् ।
प्रपन्नपारिजाताख्यप्रबन्धाय यतामहे ॥ ४ ॥
(ई)(१) प्रपत्तेर्मानसौभाग्यं (२) स्वरूप (३) मधिकार्यपि ।
(४) प्रपन्नानां गुरौ वृत्तिः (५) श्रीशे (६) सूरिषु (७) सत्सु च ॥ ५ ॥


मात्रप्रसन्नाचार्य - श्रीभगवद्रामानुजमुनिपुङ्गवानुगृहीत - श्रीमद्विशिष्टाद्वैत - सिद्धान्तविजयध्वज - श्रीभाष्यंदेिव्यप्रबन्धप्रवचनसाम्राज्यसिंहृासन-मधितस्थिवांसः ‘नडादूर् अम्माळू' इति द्राविडभाषायां प्रसिद्धतम-पवित्नदिव्यनामधेयाः, श्रीमदुभयवेदान्तसम्प्रदायघण्टापथप्रतिष्ठापनाचार्याः, श्रीमद्वरदाचार्यमहोदया:- भगवत्प्राप्तिस्वरूपमोक्षसाम्राज्यानुभूतिप्राप्ती भगवत्प्रपत्तिमन्तरा नान्यमुपायमाकलयन्तः, कलयन्तश्व तामेव परमोपायं, तत्स्वरूपलक्षणप्रमाणादिनिरूपणे प्रवृत्ता:, सुललितं सुभगमधुरं संस्कृतपद्यप्रसूनपरिमिलितं, कञ्चन दिव्यं प्रबन्धं प्रणिणीषवः, स्वप्रणीतप्रबन्धस्य निर्विघ्नपरिसमाप्त्यर्थं, प्रचयगमनाय च समुचित - इष्टदेवतानमस्कारात्मकं मङ्गलं प्रणयिष्यन्त:, प्रथमत:, तत्पुरुषकारभूत-अ[चार्यचरणचरणनलेिनवन्दनरूपं मङ्गलं तद्विहितमहोपकार-संस्मरणपुरस्सरं शिष्यशिक्षायै ग्रन्थतो निबध्रन्ति ।

(अ)तत: समुचित-इष्टदेवतास्वरूपश्रीमद्धयवदनपरब्रह्मनमस्काररूप-मङ्गलमाबध्नन्ति ।

(आ)वेदोद्धरणादिना महदुपकृतवृतः परम्पुरुषप्रथमावतारस्य लक्ष्मीसविभ्रमालोकसुभ्रूविभ्रमचक्षषो मीनवपुषो भगवतो वन्दनमातन्वन्ति।

(इ)स्वप्रबन्धप्रमेयस्य सुतरामनुगुणं सतां मद्दतां पादरजः प्रपद्य, स्वप्रबन्धप्रणयनं प्रतिजानन्ति ।

(ई)स्वप्रबन्धप्रमेयं पाठकजनमन:प्रबोधनाय विभज्य प्रदर्शयन्ति ।


1. महसे - पा。ग.

प्रमाणपद्धतिः

(८) विहितेषु व्यवस्थानं (९) वर्जनीयं (१०) फलं तथा ।
एते दशार्थाः 1कथ्यन्ते त्रय्यन्ताद्यर्थसंग्रहात् ।। ६ ।।
(अ)2[श्रुतार्थमननस्थेम्ने मम नेतरथा श्रम: ।
सोढव्यमत्न स्खलेितं सद्भिर्विषयगौरवात्] ॥ ७ ॥
ग्रन्थारम्भः
(आ)प्रपत्तिः - तैत्तिरीयाणां वेदे तावत् विधीयते ।
(इ)3न्यासाभ्यासप्रयोगो 4हि “वसुरण्ये” ति मन्त्रतः ॥ ८ ॥
तत्रोपास्यं यथा ब्रह्म सर्वकारणमुच्यते ।
प्रपत्तव्यं तदैवेति ‘‘5विभु विश्वसृ" गित्यपि ॥ ९ ॥
सूर्यादीनां यथापूर्वं तेजः कल्पयिताऽसि6 च ।
वसुवत् रमणीयोऽसीत्येवं ब्रह्म गुणैः स्तुतम् ॥ १० ॥
जीवात्मानं हवि: कृत्वा तच्छरीरं महीयसि ।
“ब्रह्माग्नौ 7जुहुयादो" मित्यनेनाम्नायरूपिणम् ॥ ११ ॥


(अ)त्वाहङ्कारनिरसन - नैष्ठ्यानुसन्धानपूर्वकं सतां सहृदयानां क्षमां प्रार्थयन्ते ।
(आ)प्रपत्तिसाधकानि प्रमाणानि विविच्य प्रदर्शयन्त:, प्रथमत:, सर्वप्रमाणमूलभूतत्वात्, वेदवाक्यानि नित्यनिर्दुष्टत्वतः प्रमाणानि प्रदर्शयन्ति ।
(इ)वसुरण्यो विभूरसि प्राणे त्वमसि सन्धाता ब्रह्मन् त्वमसि विश्वसूक्तेजोदास्त्वमसि । अग्रेर्वर्चोदास्त्वमसि । सूर्यस्य ह्युम्रोदास्त्वमसेि । चन्द्रमस उपयाम गृहीतोऽसि । “ ब्रह्मणे त्वा महस ओ " मित्यात्मानं युञ्जीत । एतद्वै महॊपनिषदं देवानां गुह्यं य एवं वेद । ब्रह्मणो महिमानमाप्नोति । तस्माद्ब्रह्मणो महिमानमित्युपनिषत्। इति । (तैत्तिरीयोपनिषत् ४-७७)


1. कीर्त्यन्ते-पा० ग. 2. कुण्डलितः श्लोकः “ग" पुस्तके नास्ति । 3. न्यासाख्यान-पा० क, 4. असौ-पा० ग. 5. विभुर्विश्वदृड्-पा० क. 6. अपि च-पा० क. 7. जुहुयाभीत्थमित्यनेन द्वयरूपिणा-पा० ग.

प्रपन्नपारिजातः

इति प्रपत्तेराम्नातः प्रयोगः प्रणवात्मना ।
(अ)तस्यैवं विदुषो यज्ञशरीरे 1तत्र कल्पितः ॥ १२ ॥

(आ)प्रपत्तिं तपसामेषां न्यासाख्यामाहुरुतमाः'2
(इ)आम्नातं कठवल्लीषु प्रपत्तेर्वाचकं द्वयम् ॥ १३ ॥

प्रमाणं सुभगं प्राह् श्वेताश्वतरसंह्रिता ।
प्राह चोपनिषन्न्यासे यथाऽनुष्ठानदर्शिनी ।। १४ ।।


(अ)तस्यैवं वेिदुषो यज्ञस्यात्मा यजमान:, श्रद्धा पत्नी, शरीरमिध्मम , उरो वेदिः, लोमानि बर्हि:, वेदश्शिखा, हृदयं यूप:, काम अज्यम् , मन्युः पशुः, तपोऽग्नि:, शमयेिता दक्षिणा, वग्घोता, प्राण उद्गाता, चक्षुरध्वर्यु:, मनो ब्रह्मा, श्रोत्रमग्नी, यावद्ध्रियते सा दीक्षा, यदश्नाति यत्पिबति तदस्य सोमपानम्, यद्रमते तदुपसदो, यत्संचरत्युपविशत्युत्तिष्ठते च स प्रवर्ग्यो, यन्मुखं तदाहवनीयो, यदस्य विज्ञानं तज्जुहोति, यत्सायं प्रातरत्ति तत्समिधो, यत्सायं प्रातर्मध्यंदिनं च तानि सवनानि, ये अहोरात्रं ते दर्शपूर्णमासौ, येऽर्धमासाश्च मासाश्च ते चातुर्मास्यानि, य ऋतवस्तं पशुबन्धाः, ये संवत्सराश्च परिवत्सराश्च तेऽहर्गणा:, सर्ववेदसं वा एतत्सत्त्रम् , यन्मरणं तदवबृथः, एतद्वै जरामर्यमग्निहोत्रम् , य एवं विद्वान उदगयने प्रमीयते देवानामेव महिमानं गत्वा आदित्यस्य सायुज्यं गच्छति, अथ यो दक्षिणे प्रमीयते पितॄणामेव महिमानं गत्वा चन्द्रमसस्सायुज्यं गच्छत्येतौ वै सूर्याचन्द्रमसोर्महिमानौ ब्राह्मणो विद्वानभिजयति, तस्माद्ब्राह्मणो महिमानमाप्रोति, तस्माद्ब्राह्मणो महिमानमित्युपनिषत्- इति । (तैत्तिरीयोपनिषत् ४-७८)

(आ)’तस्मान्न्यासमेषां तपसामतिरिक्तमाहुः' (तै. उ. ४-७७) इति वाक्यं कटाक्षयन्त: प्रतिपादयन्ति ।

(इ)तदेषाऽभ्युक्ता । तदेव भूतं तदुपासितव्यं सत्यं तद्द्वयम् । ’श्रीमन्नारायणचरणौ शरणं प्रपद्ये’ (पूर्ववाक्यम्) । इदं पूर्णमदःपूर्णं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते । सर्वं पूर्णगूं स होम । “श्रीमते नारायणाय नमः” ( उत्तरवाक्यम्) । वेदे या ब्रह्मा विदुः । वेदेनानेन वेदितव्यम् । य एवं वेद । इत्युपनिषत्- इति । (कठवल्लीखण्डम्)


1. यत्र-पा. क. 4. उत्तमाम्- पा० क्र, ग,

(अ)“ ब्रह्मणे विदधात्यग्रे " “ यस्तस्मै दिशति " 'श्रुतिः ।
आत्मज्ञान'प्रसादार्थं मुमुक्षुः शरणं त्रजेत् ।। १५ ।।

(आ)“ अपि वध्यं प्रपन्ने न प्रयच्छ " न्त्येवमादिकाः ।
बहवः श्रुतयो मासॆ, ! श्रीशास्रे भगवानपि ॥ १६ ॥

“ श्रीमन्नारायणाये” " ति ब्रह्मणे 'द्वयमुक्तवान् ।

  • लक्ष्मीतन्त्रे कमलया 'शक्रायैव' प्रपञ्चितम् ॥ १७ ॥


° तथा सनत्कुमारस्य पंहिता वक्ति सदरम् ।
“ प्रपतिं सर्वफलदां 'सर्वोपायानपेक्षणीम् ॥ १८ ॥

प्रपतेः कचिदप्येवं परापेक्षा न विद्यते ।
सा हि सर्वत्र सर्वेषां सर्वकामफलप्रदा ॥ १९ ॥

स्कृदुच्चारित * येव तस्य संसारनाशिनी " ।
राक्षसानामविस्रम्भात आञ्जनेयस्य बन्धने ।। २० ।।


  • येो ब्रह्मार्णं विदधाति पूर्वे, ये वै वॆश्चि प्रह्रिणीति तस्मै ।

तं ह् देवमात्मबुद्धिप्रकां, मुमुक्षुर्वॆ ३ारणमहं प्रपद्ये । (श्वेताश्वतरोपनिषत् ६-१८) ां देवा वै यज्ञाद्रुद्रमन्तरायन् स आदित्यानन्वक्रामत, -- ते द्विदैवल्यान् प्रापद्यन्त, तन्न प्रतिप्रायच्छन्, तस्मादपि वध्ये प्रपन्ने न प्रतिप्रयच्छन्ति । तुस्माद्विदैवतेभ्य अदेियो निर्गृह्यते ~~ इति (कृष्णयजुर्वेद्. ६-५-६) ; देवा वै त्वष्टारमजिघांसन् । स पत्नीः प्रापद्यत । तै न प्रतिप्रयच्छन् । तस्मादपि। वध्यं प्रपन्नं न प्रतिप्रयच्छन्ति इति च । (कृष्णयजुर्वेद: ६-५-९)

  1. श्रीभगवच्छास्त्रे प्रविशैयन्ति । * लक्ष्मींतन्त्रं निर्दिशन्ति । ५ सनत्कुमारसंहेितां प्रद्र्शयन्ति ।

1. प्रभुः – पा० क 2. प्रसादं तम् - पा० क. 8. नारयणेत्यादि-पा० क, ग. 4. खयम्---पा० क. 5. शकायेयं प्रपञ्चिता-पी० क 6. एवम्-पा० ग. 7. सवैपायैरपेक्षिताम्-प० क. S. येन-पा० क, ग. 9. संसारतारिणी-पा० क. � ६ प्रपन्नपारिजातः यथा विगलेिता सद्यो 'ह्ममोघाऽप्यन्नबन्धना । तथा पुंसामविश्वासात प्रपतिः प्रच्युता भवेत् ॥ २१ ॥ तस्माद्विस्रम्भयुक्तानां मुक्ति दास्यति साऽचिरात् । साधनान्तरयुक्तानां” प्रपतिः स्वयमेव वा ॥ २२ ॥ साधयेत् मुक्तिकामानां विमुक्तिं प्रणवो यथा ।। " * ‘यथाऽऽह भगवान् व्यक्तं विष्वक्सेनाय श्रृण्वते ॥ २३ ॥ “ इतरोपायदौष्कर्यादधिकारादिहानत:” । उपायमिह वक्ष्यामि "प्रपतिं सार्वलैौकिकम् ॥ २४ ॥ कालदोषन्मनुष्याण मनश्वाञ्चल्ययोगत: । विषयेन्द्रियसंयोगात् निषिद्धकरणादपि ॥ २५ ।। विहिताऽकरणान्नापि जेतुं शक्या गणाधिप ! इन्द्रियाणीन्द्रियार्थेभ्यः' नृणां कालस्वभावतः ।। २६ ।। तस्मातुं कर्मयोगेऽस्मिन् 'नाधिकारे हि विद्यते । विहितेषु च'" सर्वेषु तदभावान्मह्ामुने ! ॥ २७ ॥ ज्ञानयोगेष्वभिरति:' कस्यचिद्विद्यते न च'* । तदभावान्मयि प्रीति: न च भक्तिश्च जायते ॥ २८ ॥ "[तस्मान्न कर्मयोगेऽस्मिन् नाधिकारो न चान्यथा ।। ] तस्मान्मत्पादयुगलम् ऐकान्त्याच्छरणे त्रजेत् ॥ २९ ॥

  • विष्वक्सेनसंहृितां प्रदर्शयन्ति ।

1. ह्यमोधे ह्यस्त्रबन्धनर्म-प'० क. 2. अविश्रम्भात-पा० क. 3 संयुक्तापा० ग. 4. यथा च भगवान् वर्कि-पI० क, ग. 9. हानितः-पा० क. 0, साम्प्रतम्-पा० क, ग. 7. इन्द्रियार्थाश्व-पा क. 8. तस्मान्न---पा० क. 9. अधिकारो हि युज्यते-पा० क. 10. अपि-पा० क, ग. 11. महामते-पा० क. 12. अधिकृति: पा० क. i 8. कस्यचिन्न च विद्यते--पा० क. 14. वर्धते-पा० क, ग. 15. अधैश्छोकोऽयं “ क”, “ ग” पुस्तकयोर्न दृश्यते । � ममाणपद्धतिः । . . ها आात्मनो दुर्दशापतिं विमृश्य च गुणान्मम' ।। मदेकोपायसंवेिति:* मां प्रपन्नो विमुच्यते ॥ ३० ॥ ¥आनुकूल्यस्य संकल्पः प्रतिकूल्यस्य वजैनम् । रक्षिष्यतीति विश्वासो गोप्तृत्ववरणं तथा ॥ ३१ ॥ आत्मनिक्षेपकार्पण्ये षड्धिा शरणागतिः । *अनया च प्रपत्त्या माम् आकिञ्चन्यैकपूर्वकम् ॥ ३२ ॥ मां माधव' इति ज्ञात्वा मां गच्छेच्छरणे नरः । एवं मां * शरणे गच्छन् क्रुतक्त्यो भविष्यति ?’ ।। ३३ ।। f रामायणे च भगवान् भारते च यदुक्तवान् । “ सकृदेव प्रपन्नाय तबास्मीति च याचते ॥ अभयं सर्वभूतेभ्यो ददाम्येतद्भूतं मम " ॥ ३४ ॥ “ सर्वधर्मान् परित्यज्य मामेकं शरणे व्रज । अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुच: " ।। ३५ ।।

  1. वरदानात् वसिष्ठस्य देवतापारमाथ्यैवित् ।

पराशरः प्रणिजगौ पुराणे वैष्णवे तथा' ।। ३६ ।। “ तावदार्तिस्तदा वाञ्छा तावन्मोह्ः तदाऽसुखम् । यावन्न याति शरणे त्वमशेषाघनाशनम् ॥ ३७ ॥

  • प्रपते: षडङ्गानि निर्दिशन्ति । f श्रीमद्रामायणभारतचरमश्लोकौ प्रदर्शयन्ति । * श्रीपरा३ारस्यIRतमत्वं व्यवस्थापयन्त: , तद्नुगृहीतं श्रीमद्वैष्णर्वे पुराणं प्रमाणयन्ति ।

1. हरेर्गुणान्-पा० क. ४ संपतिः-प० क, ग. 8. अनयैव प्रपत्त्यैवम्-पा० ग. 4. माधवमिति -पा० क. B. हि - पॉ० क, ग. 6. यथोक्तवान् - पा० क, ग. T. यथा--पा० क, ग. 8. तथ-पl० ख, ग. � कमलनयन वासुदेव विष्णो धरणिधरांच्चुत शङ्खचक्रपाणे । भव शरणमितीरयन्ति ये वै त्यज भट दूरतरेण तानपापान् ' ॥३८॥ * मनुरप्याह भगवान् गूढं सन्यासवैभवम् । अर्चा नारायणस्येति ब्रुवन् वर्णाश्रमक्रियाः ॥ ३९ ॥ ** यमो वैवस्वतो राजा यस्तवैष हृदि स्थितः । तेन चेदविवादस्ते मा गङ्गाम् मा कुरून् गम: ॥ ४० ।। दक्षिणाशापतेरत्र न मुख्या हृदयस्थितिः । अन्तः प्रविष्टः शास्ता यो जनानां यमयत्यपि ।। ४१ ।। आत्मानमन्तरस्तस्य' मृत्युर्मृत्योः हृदि स्थितः । तेन सर्वाधिराजेन वेिवस्वद्दिम्बवर्तिना ॥ ४२ ॥ अविवादस्तु तस्यैव *पादयोरात्मनोऽर्पणम् । *योन्यथा सन्तमात्मानं अन्यथा प्रतिपद्यते । किं तेन न कृतं पापं चरेणात्मापह्ारिणा ॥ ४३ ॥ तस्मात्सर्व्रनेियन्तारं सर्वेषां च हृदि स्थितम् । भगवन्तं प्रपन्न। ये तीर्थादेिस्तैर्विशुद्धयति' ' ॥ ४४ ॥ ीं अर्थोऽयं’ बहुशः प्रोक्तो शौनकाद्यैर्महर्षिभिः" । “तावद्गच्छेतु तीर्थानि सरितश्व सरांसि च । यावन्नाभूच भूपाल ! विष्णुभक्तिपरं मनः ॥ ४५ ॥

  • “ यत्किञ्चिन्मनुरवदत् तद्भेषज्ञम् ” इति श्रुतिप्रकीर्तितवैभवस्य मनो: स्मृतिं प्रमाणयन्ति ।

विष्णुधर्मव्यवस्थापकाचायैसार्वभौमानां श्रीशौनकादिमहर्षीणां धर्म - शास्त्राणेि उदाहरन्ति । 1. अन्तरा तस्य-पा० क. 4. पदयोः--पा० ग. 8. अन्यथा-पा० क. 4, तैर्हि शुध्यति-पा० क, 5. अथायम् --पl० क, 6. मनीषिभिः-पा० क. � भवद्विधा भगवता: तीर्थभूताः स्वयं प्रभो ! । तीर्थीकुर्वन्ति तीर्थानि स्वान्तःस्थेन गदाभृता '; ॥ ४६ ॥ * प्रमाणमियदेवालं प्रपतेः व्यासशौनकौ । मोक्तवन्तैौ यथा श्रीमद्विष्णुधर्मे च भारते ॥ ४७ ॥ “ वृथैव भवती याता भूयसी जन्मसन्ततिः । तस्यामन्यतमं जन्म संचिन्त्य शरणे त्रज ॥ ४८ ॥ “ अथ पातकभीतस्त्वं सर्वभावेन भारत ! विमुक्तान्यसमारम्भो नारायणपरो भव ' ।। ४९ ।। इति श्रीवात्स्यवरदाचार्यमहागुरुभिरनुगृहीते प्रपन्नपारिजाते प्रमाणपद्धतिः प्रथमा श्रीमद्वरदमहागुरुदिव्यचरणनलिने एवं शरणम् TLSSSLLLLLSDD0 AMTSHCS AAAAAS શ્રી: श्रीमते रामानुजाय नमः श्रीमते वरदायैमह्वागुरवे नमः २. अथ खरूपपद्धति: द्वितीया 'प्रपत्तिस्वरूपं चाह्; – बुद्धिरध्यवसायात्मा यान्नापर्यवसायिनी । प्राप्येच्छोरनुपायस्य प्रपते रूपमुच्यते ॥ १ ॥ f “ अनन्यसाध्ये स्वाभीष्टे महाविश्वासपूर्वकम् । तदेकेोपायतायान्ना प्रपत्ति: शरणागतिः ?' ॥ २ ॥ • किं बहुना, विशिष्टधर्मशास्रप्रवर्तकाभ्यां अभ्यर्हिततमाभ्यां श्रीमद्व्यासशौनकाभ्यां श्रीमति महाभारते, श्रीमति विष्णुधर्म च मुक्तकण्ठमभ्यभाषि - इति परमप्रमाणत्वेन तयोः श्लोकौ प्रमाणयन्ति । पपतिग्वरूपवैशद्यबोधिनीं श्रीमद्विष्वक्सेनसंहितां समुल्लिखन्ति । 1, वाक्यमिदं न दृश्यते ** क् ि’’ ‘’ ग पुस्तक्योः । 2 &o प्रपन्नपारिजातः शरणागतिशब्देन प्रपतिस्तु विशेषित । प्रवर्तिं संश्रयेद्भत्तया शरणागतिलक्षणाम् " ।। ३ ।। इति ढुतं भगवता विष्वक्सेनाय सादरम् । आर्तवपत्तिरित्युक्ता सैषा पञ्चाङ्गसंयुता ॥ ४ ॥ * ** अह्मस्म्यपराधानामालयेोऽकेिचनोऽगतिः । त्वमेवेोपायभूतो मे भवेति प्रार्थनामतिः ।। ५ ।। शरणागतिरित्युक्ता सा देवेऽस्मिन् प्रयुज्यताम् । आत्मनो दुदेशापतिं विमृश्य च ह्ररेर्गुणान् ॥ ६ ॥ तदेकोपायसंविति:" तं प्रपन्नो विमुच्यते ” । वाक्येष्वेतेषु पञ्चाङ्गा प्रपत्तिलैक्ष्यते यथा ।। ७ ।। f निक्षेपापरपर्यायो न्यासः पञ्चाङ्गलक्षणः' । सन्यासस्त्याग इत्युक्तः शरणागतिरित्यपि ॥ ८ ॥ 'आनुकूल्यस्य संकल्पत् प्रतिकूल्यस्य वर्जनात् । अङ्गानां लक्ष्यते रूपं लक्ष्मीतन्त्रमकारतः ।। ९ ।। 'तेषा'मङ्गफल्वं च 'तदू च विभागशः । ! “ आनुकूल्यमिदं" प्रोक्तं" सवैभूतानुकूलता ॥ १० ॥ अन्तःस्थिताऽहं' सर्वेषां भावानामिति निश्चयात् " । एतेन ब्याप्तिविज्ञानात् प्रपत्तव्यस्य सर्वशः'* ॥ ११ ॥ • पञ्चाङ्गसंयुताया आर्तप्रपत्ते स्वरूपबोधकान् श्रीमदहिर्बुध्न्यसंहिताश्रृंोकान् उपपादयन्ति ।

  1. प्रपते: पर्यायनामृानि कीर्तयन्ति । : प्रपतेः पञ्चाङ्गानां स्वरूपफळबेधिकलक्ष्मीतन्त्रश्लोकान् समुत्क्षिपन्ति । 1. शृण्वते-T० क. 2, गुणान् हरेः-पा० ग. 8. संपतिः-पा० क. 4. संयुतः-पा० क,ग. 5. अधैश्लोकोऽयं ‘' क '* ग ” पुस्तक्योः न दृश्यते ।। 6, येषाम –पा. क्, T. अङ्गि

फलत्वम्-पा० ग. S. तदूपत्वम्-पा० क. तदूपेणैव चोच्यते-पा० ग. 9. इतिपा० क, ग. 10. ज्ञातम् - पा० क. 1 ] • अयम्-पा० क. 12, सर्वतः-पा० क. � स्वरूपपद्धतेिः ११ अनुकूल्यस्य संकल्पः प्रतिकूल्यस्य वजैनम् । हिंसाद्यपायविरतिः उक्ता सर्वेषु जन्तुषु ।। १२ ।। '[“अङ्गसामग्रयसम्पतेः अशक्तेश्वापि कर्मणागू । अधिकारस्य चाऽसिद्धेः देशकालगुणक्षयात् ॥ १३ ॥ *उपाया नैव सिद्धयन्ति *ह्यपायबहुलस्तथा । इति या गवैहानिस्तु' दैन्यं कपेिण्यमुच्यते " ॥ १४ ॥ उपायान्तरदौष्कर्यात् तन्निवृत्तिर्हि' सूचिता । अकिंचनाधिकारत्वं प्रपतेरपि सूचितम् ॥ १५ ॥

  • “*शक्तेस्सूपसदत्वाच्च' कृपायोगाच्च शाश्वतात् ।

ईशेशितव्यसम्बन्धात् अनिदंप्रथमादपि ॥ १६ ॥ रक्षिष्यत्यनुकूलान्नः इति या सुदृढा मतिः । स विश्वासो भवेच्छक सवैदुष्कृतनाशनः ॥ १७ ॥ स्वरक्षायोग्यतां ज्ञात्वा प्रपत्तव्यस्य युक्तितः । रक्षिष्यतीति विश्वासात् अभीष्टोपायकल्पनम् ॥ १८ ॥ करुणावानपि व्यक्त शक्तस्वाम्यपि देहिनाम् । अप्रार्थितो न गोपायेत् इति तत्प्रार्थनामतिः ।। १९ ॥] गोपायिता भवेत्येवं गोप्तृत्ववरणं स्मृतम् " । यान्नापयैवसायेित्वं प्रपतेरथ उच्यते ॥ २० ॥ प्रपतेस्तु प्रपतव्यप्रसादद्वारता तथा । “तेन संरक्ष्यमाणस्य फले स्वाम्यवियुक्तता ॥ २१ ॥

  • पञ्चाङ्गसंयुताया: प्रप्ते: लक्ष्णनिरूपणैकतानॆ लक्ष्मीतन्त्रे प्रशैियन्ति ।

1. कुण्डलितो भागः ** ग ” पुरूतके १२ श्लोकानन्तरं दृश्यते ।। ४. उपायेनैव-- पा० ग. 8, ह्यपाया-पा० क. 4. तत्--पा० क. ü. तु--पा० क. 0. भक्ते:पe गी. ? • खुपपदत्वाच-कफो० ख. - 8. ছয়মূ=rধte স্ক, १२ प्रपन्नपारिजातः केशवार्पणपर्यन्त ह्यात्मनिक्षेप उच्यते ' । उपाये च फले चैव 'स्वप्रयत्ननिवर्तनम् ॥ २२ ॥ स्वाम्यायत्तमिति व्यक्त निक्षेपस्याङ्गिता तथा । आर्तप्रपत्तावेित्येषां अङ्गानां सन्निधिः तथा ॥ २३ ॥ दृप्तप्रपत्तावेतनि भविष्यन्त्युत्तरोत्तरम् । अार्तदृप्तविभागस्तु श्रीमद्रामायणेोदितः ॥ २४ ॥

  • “ आर्तो वा यदि वा दृप्तः परेषां शरणागतः ।

अरिः प्राणान् परित्यज्य रक्षितव्यः क्रुतात्मना" " ।। २५ ।। f यस्य देहान्तरकृते शोको दृप्तस्स उच्यते।

  • यश्च प्रारब्धदेहेऽपि शोचत्यार्तस्स उच्यते ॥ २६ ॥

आर्तदृप्तविभागेन प्रपत्तिरियमुच्यते । साधनं भगवत्प्राप्तौ स एवेति स्थिरा दृढा' ॥ २७ ॥ साध्यभक्ति: "स्मृता सैव प्रपत्तिरिति गीयते । इमं चार्थमभिप्रेत्य वची "भागवते यथा ॥ २८ ॥ # “ प्रपन्नश्चातको यद्वत् प्रपत्तव्यः कपोतवत् । । रक्ष्यरक्षकयेोरेतत् लक्षणे' लक्ष्यमेतयोः " ॥ २९ ॥ प्रपत्तिरपि सामान्यशास्त्रऽन्यत्र प्रपञ्चिता । ० “ यद्येन कामकामेन न साध्यं साधनान्तरैः ॥ ३० ॥

  • आार्तदृमप्रपतिविभागबोधकं श्रीमद्रामायणश्लेोकमुद्ाद्दरन्ति ।

दृप्त--आर्तप्रपती विवेचयन्ति । # श्रीमद्भागवतवच: संवादयन्ति । ० प्रपतिप्रभावबोधकं शास्रान्तरं समुल्लिखन्ति । 1. खप्रयत्नात--पा० क. 2. कृतात्मभि:--पा० ख. 8, यस्तु--पा० क. 4. स्थितिर्यथा-पा० क. ü. तु यः-पा० ग. 6, भगवतो-पा० ग. 7. लक्ष्यं लक्षणम्-पा० � अधिकारिपद्धतिः १३ मुमुक्षुणा 'न सांख्येन *योगेन न च भक्तितः । प्राप्यते परमं धाम यतो नावर्तते पुनः ।। ३१ ।। तेन तेनाप्यते तत्तन्न्यासेनैव महामुने ! ! *(परमात्मा च तेनैव साध्यते पुरुषोत्तम:) ।। ३२ ।। साधनान्तरदुस्सार्धे' प्राप्यं यल्लोकवेदयोः । सुखेन प्राप्यते" येन सा प्रपत्तिरिति स्थितिः ?' ॥ ३३ ॥ इति श्रीवात्स्यवरदाचार्यमहागुरुभिरनुगृहीते प्रपन्नपारिजाते स्वरूपपद्धति: द्वितीया श्रीमद्वरदार्यमहागुरुदिव्यचरणावेव शरणमू श्रौः श्रीमते रामानुजाय नमः श्रीमतें वरदायैमहागुरवे नमः ३. अथ अधिकारिपद्धतिः तृतीया 'अधिकारिस्वरूपमह : ¥ अनन्योपायशक्तस्य प्राप्येच्छोरधिकारित । प्रपत्तौ सवेवणैस्य सात्त्विकत्वादियोगतः' ॥ १ ॥ “स हि सबैत्र सर्वेर्षा सर्वकामफलप्रदा' । С. 象 इति सर्वफलप्राप्तौ सर्वेषां विहिता यतः ॥ २ ॥ प्रपतेर्वाचक्ो मन्न: कठवल्यादिषु स्मृतः । अयं पुराणे पाझे च' पराशर - वसिष्ठयोः ॥ ३ ॥ संवादे प्रणवैकार्थः पञ्चर्विशतिवर्णकः । ऋष्यादिसह्रित: साङ्गः भूयोभूयः प्रपञ्च्यते ।। ४ ।। • प्रपते: सर्वाधिकारतां प्रपञ्चयन्ति । 1. च-पा• खं. यत्-पा. ग. 2. कर्मणा-पा. ग. *. अर्धश्छोकोऽयं “ग” पुस्तके न । 4, दुस्साध्यम्-पा० वॆ5. 5. साध्यते-पा० क. 6. विाक्यमेतत् दृश्यते * { क' $g ग 馨》 । पुस्तकयोः ! .. 7. योगिन.-पा० 甲,町· 8. সুন-লাe ቫ. 9. Յազiօ क, ग. १४ प्रफ्लपाजित: तत्र सर्वाधिकारत्वं सकृदुच्यार्यता' तथा । विघीयते तथाऽन्यन्न* *शास्रे भगक्ताऽपि च ॥ ५ ॥ तैवर्णिकेतरस्यापि द्वये तस्मादधिक्रिया । *धर्मिग्राह्कमानेन "यत्सिद्धे लोकवेदयोः ॥ ६ ॥ यथा हि* रथकारादेः 'अम्न्याधानादिवैदिके । यथाऽऽज्यावेक्षणादौ तु मन्त्रे पल्याः प्रमाणतः ॥ ७ ॥ यद्वाऽऽधीतक्रमापायात् स्वरादेर्वा विलोपतः । द्वयस्य सर्वाधिक्तः सर्वेषां तान्त्रिकं तु वा ॥ ८ ॥ * अज्ञ-सर्वज्ञ-भक्तानां प्रपत्तावधिकारिता । उपायान्तरविज्ञानाशतेरज्ञस्य युज्यते ॥ ९ ॥ सदृशोपायवैधुर्यं साक्षाद्भगवती विदन् । सर्वज्ञः शरणे याति योगमागैपराङ्मुखः ॥ १० ॥ सर्वकालॆ प्रेमवशात् भजन् भक्तोऽप्यनन्यधीः । उपायं वाऽप्युपेयं वा क्षमोऽन्यं नावलम्बितुम्" ॥ ११ ॥ जितन्तामन्त्रविवृतौ शौनकेन यदीरितम् । f “ अज्ञसर्वज्ञभक्तानां गतिगैम्यो भवेद्धरिः " ॥ १२ ॥ # “ इदं शरणमज्ञानां इदमेव विजानताम् । इदं तितीर्षतां पारं इदमानन्त्यमिच्छताम् " ॥ १३ ॥ 鬱 জৱ-ৱন্ধৱ-সন্তান प्रपत्तावधिकारित ठयवस्थापयन्ति । † शौनकवचो दर्शयन्ति । लक्ष्मीतन्त्रमुदाहरन्ति । l . उचारिता-पा० कि. 2. ह्यत्र-पा० क. 8. श्रीशास्ने भैगवानपि--पा० ग. 4. धर्मिश्राहिप्रमाणेन-पा० क, ग. छे. सिद्धे लोकवेदयोः-पा० क, ग. 6. तु-पा० क. 7. अग्थ्याधले तु पा• क, ग, 8 दोहर्वात-प- क. 9. नान्यावलम्बनए-पा. ग. � আন্তসাধনাগুলি: اما ؟ इति लक्ष्म्या च' तन्त्रेऽपि प्रपत्तावनुवर्णितम् । आास्तिक्यादिगुणोपेतं शास्त्रं वक्त्यधिकारिणम् ॥ १४ ॥ *यथाऽऽह भगृवान् शास्रे विष्वक्सेनाय श्रृण्वते । “ *य एवं शरणे गच्छेत् कृतकृत्यो भविष्यति ॥ १५ ॥ एतद्वद्दस्यं वेदानां पुराणानां च सम्मतम् । गुह्या'द्रुद्यतमं मोक्तं निगमान्तेषु कीर्तितम् ॥ १६ ॥ नादीक्षिताय वक्तव्यं नाभक्ताय कदाचन । न चाशुश्रूषवे वाच्यं नास्तिकाय कदाचन । गुरुभक्तिनै यस्यास्ति बीजपिण्डपदादिषु' ॥ १७ ॥ नेोपदेशस्तु 'यस्यास्ति न वक्तव्ये हितार्थिना । इत्युक्तवान् जगन्नाथो द्विरदानन मां प्रति । मयाऽपि तव भक्तस्य' कथितं यच्छूतं पुरा " ॥ १८ ॥ గిల్క్స్ इति श्रीवात्स्यवरदाचार्यमहागुरुभिरनुगृहीते प्रपन्नपारिजाते अधिकारिपद्धति: तृतीया श्रीमद्वरदार्यमहागुरुदिव्यचरणवेव शरणम श्रीः श्रीमते रामानुजाय नमः श्रीमते वरदार्थमह्नागुरवे नमः ४. अथ गुरूपासनपद्धतिः चतुर्थी संसारोद्विममनस। तापत्रितयभीरुणा । विरतेनेह् चाऽमुत्र फले गम्यो गुरुर्मह्ान् ॥ १ ॥

  • प्रपतेर्माहात्म्यबोधके विष्वक्सेनसंद्दितावचनमुपक्षिपन्ति ।

1. खतन्त्रेऽपि--पा० क, ग. 2. प्रपत्युक्तौ तु वर्णितम्--पा० क, ग. · एवं हिं शरणे गच्छन्--पा० क, ग. 4. गुह्यं मया--पा० ग. 5. लोके--पा० क.. 6. मन्त्रज्ञानप्रदादिषु---पा० क. बीजपिण्डवरादिषु--पा० ग. 7. तस्य--पा० ग 8, तुभ्यं भक्ताय--पा० क. � गुरूपासनपद्धतिः १७ गृह्णीयान् मन्त्रराजानं' निधिकांक्षीव निधैनः । परंपरामुपदिशेत् गुरूणां प्रथमं गुरुः ॥ १० ॥ वाचयित्वा द्वयं साङ्गं प्रपतिं मानसीं दिशेत् । अनुकांक्षन् सदा शिष्ये गुरुरौरसपुत्रवत् ॥ ११ ॥ *विद्वान् समाहितो भूत्वा ग्राहयेदुपधिं विना । "तदौपनिषदीं विद्यां विश्वासज्ञानवर्धिनीम् ॥ १२ ॥ अन्यामाध्यात्मिकीं ‘विद्यां शिष्यावस्थानुरूप्यतः" । । "तस्मै प्रशान्तचित्ताय कृपया निस्पृहो वदेत् ॥ १३ ॥ दत्त्वा तु दक्षिणां तस्मै यथाशक्ति यथाविधि । तमचैयेद्यथाकालॆ' हृितं चास्य "समाचरेत् ' ॥ १४ ॥ गुरोर्वैभवमाख्याति "जयाख्याऽपि च संहिता । * “ गुरुरेव परं ब्रह्म गुरुरेव परं धनम् ॥ १५ ॥ गुरुरेव परा विद्या गुरुरेव परायणम् । गुरुरेव परः कामो गुरुरेव परा गतिः ॥ १६ ॥ "यस्मात्तदुपपेष्टाऽसौ तस्माद्बुरुतरे गुरुः । अचैनीयश्च वन्द्यश्च कीर्तनीयश्च सर्वदा ॥ १७ ।। ध्यायेजपेन्नमेद्भक्तया भजेदभ्यर्चयेन्मुदा । उपायोपेयभावेन तमेव शरणे व्रजेत् " ॥ १८ ॥ इति संवैषु वेदेपु सर्वशस्त्रषु सम्मतम् । एवं द्वयोपदेष्टारं भावयेद् बुद्धिमान् धिया" ॥ १९ ॥ •. जयाख्यसंहितावचनानि दशैंयन्ति । -------- 1. रार्ज तम-पा० क, 2. विद्याम्-पा० क. B. आदावुपनिषद्विद्याम्-पा० ग. 4, यद्वा-पा० क. b. अनुरूपतः पा०-क, ग. 6. लोकाधोंऽयं न दृश्यते **क " ** ग” पुस्तकयोः न ॥ 7. जगन्नाथम्-पा० क. 8. प्राप्यं चास्-पा० क, ग. 9. भरद्वाजाख्यानसंहिता-प० क, 10, अर्धश्लोकोऽयं “ग ' पुस्तके न ॥ 11. मुदा-पा० क. 3 � १८ प्रपन्नपारिजात:

  • “ शरीरं वसु विज्ञानं वासः कर्म गुणानसून् ।

गुर्वथै धारयेद्यस्तु स शिष्यो नेतरस्स्मृतः ?' ॥ २० ॥ “ नारायणोऽपि 'विकृतिं याति गुरॊः प्रच्युतस्य दुर्बुद्धेः । कमलं जलादपेतं शोषयति रविनै तोषयति ॥ २१ ॥ यो विष्णोः प्रतिमाकरे लोहभावं करोति च । येो गुरौ मानुषं भावं उभैौ नरकपातिनैौ ॥ २२ ॥ सामान्यतो विशेषाञ्च 'यस्माद्धर्मान् सनातनन् । *आचिनोति स आचायैः तस्मै दुष्येन्न किंचन ।। २३ ।। 'गु' शब्दस्त्वन्धकाराख्यो' 'रु' शब्दस्तन्निरोधक: । अन्धकारनिरोधित्वात् “ गुरु " रित्यभिधीयते " ॥ २४ ॥ f मनुरप्याद्द भगवान् “ वन्द्यो बालेोऽपि मन्त्रदः । 'ज्यैष्ठये वेदान्त'विज्ञानात् विप्राणामिति चेोदितम् ॥ २५ ॥ अध्यापयामास पितृन् शिशुराङ्गीरसः कविः । पुन्नका इति होवाच ज्ञानेन परिगृह्य तान् ।। २६ ।। ते तमर्थमपृच्छन्त देवानागतमन्यव:" । देवाश्चैतान् समेत्योचुः न्याय्यं वशिशुरुत्वान् ॥ २७ ॥ बालेोऽपि विप्रो वृद्धः स्यात् पिता भवति मन्नदः ।। अज्ञे 'हि बालमित्याह् पितेत्येव च मन्त्रदम् ॥ २८ ॥ ¥ जयसंहितवचनानि उदाहरन्ति | f मनुवचर्ने प्रमाणयन्ति । 1. विमुखम्-पा० क. 2. पोषयति-पा० ग. 8. यस्तु धर्मानशेषतः-पा० क. 4. अशेषत:-पा० ग. 5. आचारयेद्यः-पा० ग, (), अन्धकारस्स्यात्-- प्रा० ग. 7. ज्येछो-पा० ग. 8. वेदार्थ--- पा० क. 9- विज्ञाने प्रमाणमिति चाहतम्-- पा० ग. 10, आहितमन्यवः-पा० ग. l l. मन्त्रतः-पा० ग. 12, तु-- पा. क. � गुरूपासनपद्धतिः १९ न हायनैर्न पलितै: 'न च वितैनै बन्धुभिः' । ऋषयश्चक्रिरे धर्मान्' योऽनूचानः स नो मह्ान् ॥ २९ ॥ विप्राणां ज्ञानतो ज्यैष्टयं क्षत्रियाणां तु वीयैत: । वैश्यानां धनतो ज्यैष्ष्टयं शूद्भाणा'मेव जन्मतः ॥ ३० ॥ गुरोश्च गुरवस्सर्वे पूजनीया विशेषतः । गुरुदारसुतादौ तु गुरुववृतिमाचरेत् ॥ ३१ ॥ 'धर्मव्यतिक्रमस्याञ्चत् गुरुबोध्यो रहस्यपि । "पतनीयं गुरोः कर्म यद्यशक्यमपोहितुम् ॥ ३२ ॥ बोधनाद्दैवभजनात् सत्संगपरिवेषणात् । 'सद्गुरूनुपसेवेत हित्वा तदनुवर्तनम् ॥ ३३ ॥ तस्यापि "हृितमाकांक्षन् मुच्यते नाऽत्र संशयः । यदि शिष्यः पतेन्मार्गात् तं प्रयत्नेन वारयेत् ।। ३४ ।। श्रियः पत्युः पदाम्भोजे गुरुर्याचेत तद्धितम् । प्रसादयेद्भगवता "आात्मनाऽपि तमुद्धरेत् ॥ ३५ ॥ तेन सम्भाषणादीनि वर्जयेदनिवर्तने । "न निश्वासमभिव्यक्तं विसृजेद्बुरुसन्निधौ ॥ ३६ ॥ गुरेीयैत्र परीवादो निन्दा वाऽपि प्रवर्तते । कर्णौ तन्न पिधातव्यौ गन्तव्यं वा ततोऽन्यतः " ॥ ३७ ॥ आचायैस्य प्रसादेन मम सर्वमभीप्सितम् । प्रामुयामिति विश्वासो "यस्यास्ते स सुखी भवेत् ॥ ३८ ॥ 1. न वितैर्नच-पा० ग. 2. बान्धवैः-- पा० क. 8. धर्मम्-पा० क, ग. 4. धनधान्यतः-पा० क. धान्यधनत:-पा० ग. 5. नियमातिक्रमः-पा० क, ग. 6. प्रयत्नेन- पा० ग. T. तद्गुरून्--पा० क, ग. 8. प्रियम्--पा० क. °. नात्म. नोऽपि-पा० ग. आत्मनोऽपि-पा० ख. 10. निश्वासमपि सुव्यक्त-पा० क, 11. प्रदानेन--पा० क, प्रभावैन-पा० ग. 12. यस्यास्ति--पा० ग. २० प्रपन्नपारिजातः येनैव गुरुणा यस्य 'न्यासविद्या प्रदीयते । तस्य वैकुण्ठदुग्धाब्धिद्वारकाः सर्व एव स:' ॥ ३९ ॥ ऐहिकामुष्मिकं सर्वे "गुरुरष्टाक्षरप्रदः । इत्येवं ये न मन्यन्ते त्यक्तव्यास्ते मनीषिभिः ॥ ४० ॥ एकाक्षरप्रदातारमाचायै योऽवमन्यते । इयानयोनि'शतं प्राप्य चण्डालेष्वभिजायते ।। ४१ ॥ % महावराहो भगवानह जन्माब्धितारणे । “ नावं नृतनुमात्मानं अनुकूलाऽनिलॆ गुरुम् ।। ४२ ॥ कर्णघारमतो देही गुरुणा संस्कृतिं तरेत् । नृदेहमाद्ये प्रतिलभ्य दुर्लभं छुवं सुकल्यं गुरुकर्णधारम् । f मयाऽनुकूलेन' नभस्वतेरितम् पुतान् भवाबिंध न तरेत्स हात्महा ॥ इति श्रीवात्स्यवरदाचार्यमहागुरुभिरनुगृहीते प्रपन्नपारिजाते गुरूपासनपद्धति: चतुर्थी श्रीमटरदमहागुरुदिव्यचरणनलिने एव शरणम् 一、 ° वाराहपुराणवचनमुपदशैंयन्ति । # महता पुण्यपापेन क्रीतेयं कायनौस्त्वया । तत् त्वं दु:खोदधे: पारं स्वर यावन्नभिद्यते । लब्ध्वा सुदुर्लभमिदं बहुसम्भवान्ते मानुष्यमर्थ सुखनित्यमपीह धीरः । तूर्ण यतेतनपतेदनुमृत्युयावत् निर्भेद्साधैविषेय:खलु सर्वत स्यात् । –¶o ቫ. 1. सम्यग्विधा-पा० 丐。 4. 储一q。 丽。 3. ममाष्टाक्षरदो ፶፯፡÷ofile ቘ. ቫ. 4, सहलेधु-पा० क. 5• आनुकूल्येन-पा. ग. � भगवत्परिचर्यापद्धतिः २१ श्रीः श्रीमते रामानुजाय नमः श्रीमते वरदायेमहृागुरवे नमः ५. अथ भगवत्परिचर्यापद्धतिः पञ्चमी एवं गुरुप्रसादेन 'शेषित्वज्ञानपूर्वकम् । देवतान्तरवन्नित्ये *शब्दादीनपि कुत्सयन्' ॥ १ ॥ ‘विष्णुप्राप्तेि'फलाकांक्षी विष्णुपायो हेि वैष्णवः । एकान्ती तु विनिश्चित्य देवताविषयान्तरैः ॥ २ ॥ "भक्त्युपायं समं कृष्णमाप्तौ कृष्णैकसाधनः' । देवतान्तरशब्दादिभक्तिकृष्णाख्यहेतुषु ॥ ३ ॥ साम्यकृत् परमैकान्ती हरौ स्वामीति बुद्धिमान्। * "किं कुर्वाणः सदाकालॆ "भगवत्पादपद्मयोः ॥ ४ ॥ शेषत्वमात्मनो "जानन् सार्थयन् कालमाक्षिपेत्। विज्ञाय भूलमन्त्रार्थं 'द्वयैकार्थतया गुरोः ॥ ५ ॥ तदेकशरणो भूत्वा हरेिं तेन समर्चयेत् । त्रैकाल्यमचैनं कुर्यात् मूलमन्त्रेण शक्तितः'* ॥ ६ \त्। “ सर्ववेदान्तसारार्थेः संसारार्णेक्तारणः" । मन्त्राणां परमो मन्त्रो गुह्यानां गुह्यमुत्तमम् ॥ ७ ॥ पवित्राणां पवित्रं च मूलमन्त्रः सनातनः ।। . . ... .. मुमुक्षूणां सदा जप्यं भुक्तिमुक्तिफलप्रदम् ॥ ८ ॥

  • भगवन्तं प्रपन्नोऽसौ इरौ स्वामीति भक्तिमान् । -पा० ग. l. शेषत्व-पा० क. 2. शब्दादीः-पा० ग. 8. कुत्सयेत्-पा० क, 4. कृष्णप्राप्ति-पा० ग. 5. फलैकथौं भक्तयुपायो हि-पा० क, ग. 6. भक्त्युपायसमम-पा० ग. 7. साधकः-पा० ग. 8. किंकुर्वाणस्सदाकालं-पा० क, ग. 9. मनस्तत्पादपद्मयोः--पा० क. 10. ज्ञात्वा--प० क, ग. 11• मन्त्रेण-पा० ग. 12. भक्तिনঃ-ধাe ঙ্ক, 18, নাবন্ধঃ—ণাe ক, • २२ प्रपन्नपारेिञ्जातः

वैष्णवानां सदा जप्यं भक्तिज्ञानबिवधैनम्' ।। मन्त्राणामाश्रये' दिव्यं सर्वपापप्रणाशनम् ।। ९ ।। समाहितमन भूत्वा जर्प कुर्यादत्तन्द्रितः ' ! इत्थं गजाननादीनां श्रीमत्सेनेशशासनात् ॥ १० ॥ [*अनेन वैष्णवः कुर्यात् हरेरर्चादिकं सदा । द्वयेन वाचैनं कुर्यात् गुरुवन्दनपूर्वकम् ॥ ११ ॥ कृतलक्षण एवायं अचैयेद्वैष्णवो हृरिम् ।। ] * व्यासस्तु भगवानाह् “ वर्णैस्तु कृतलक्षणैः ॥ १२ ॥ अचैनीयश्च सेव्यश्च पूजनीयश्च माधवः ।। " लक्षणं द्विविधं प्रोक्तं बाह्यमाभ्यन्तरं तथा ।। १३ ।। शङ्खचक्रादिकं बाह्ये अन्यद्रागाद्यपेतता । तथाच सर्वोपनिषत्सिद्वे *चकादिधारणम् ॥ १४ ॥ f अथर्वोपनिषद्यक्तं वेिदधाति विपश्चिताम् । । “ दक्षिणे तु भुजे विपो बिभृयाद्वै सुदर्शनम् ।। १५ ।। । ं, सन्ये तु शङ्कं बिभृयात् इति ‘ब्रह्मविदो विदुः ।। " । ं । तत्र श्रुतित्वसन्देहे 'खिलमन्त्रोऽपि तत्समः ॥ १६ ॥ महत्परिग्रहान्नति सन्देहरूतत्न चेह्नमः' । # "पाद्मे पुराणमामेयं क्रोश “ स्युह्राहुरप्युत' ॥ १७ ॥

  • तमचक्राङ्कनधरैरेव भगवदर्चने कायैमित्यत्र व्यासवचनमुपक्षिप्यते । - ी अथवाँपनिषदं प्रमाणयन्ति । * पञ्चायुधानां धारणे पाद्ममाग्नेयं च पुराणं संवायिन्ति ।

1. प्रवर्धनम्--पा० क. ग. 2. आश्रयेतू-पा० ग. 8. कुण्डलितो भागः “ ग " पुस्तके न ॥ 4, तप्तादि-पा० ग. 5. वेदविदो-पा० ग. 6. खिलमन्त्रेऽपि तत्समम्-पा० क, ग. T. समम्-पा० क. ; मतः-पा. ग. 8. तथा पुराणम्-पा० क, ग. 9, चाल्यतः--पा० क. ; अप्यतः--पा० ग. � भगवत्परिचर्यापद्धतिः २३ पश्चायुधानि धार्याणि भक्तिश्रद्धीपवृंहितः । ललाटे 'मूर्ध्नि हृद्दाह्योः एकत्रैकं पृथक् पृथक् ।। १८ ।। ललाटे तु गदा धार्या मूझैिं चार्प' तथा परम् । नन्दकं चैव हृन्मध्ये शङ्खचक्रे भुजद्वये ॥ १९ ॥ लेोहैरनलसन्ततैः तत्तन्मन्त्राधिवासितैः । अझयेत् , ” * वृद्धमनुरप्येतदाहाऽऽदराद्यथा ॥ २० ॥ “ ऊर्ध्वपुण्डूं तथा चक्रं नित्यं धारयते नरः । शुभानि तस्य वर्धन्ते *त्वशुभन्तु प्रणश्यति ' ॥ २१ ॥ f काल उक्तो भगवता शास्त्र चक्रादेिधारणे । “ ‘उत्तमः षोडशादर्वाक् आपञ्चाशस्तु” मध्यमः ॥ २९ ॥ अतः परं वै ह्यधम" इति कालव्यवस्थितिः । विना तु वार्षिकान् मासान् सर्वे मासाश्शुभावहाः' ।। २३ ।। स्थानं प्रमाणे द्रव्यं च पाञ्चरात्रे विशेषतः । विहृितं तत्मकरेिण धारयेदूर्ध्वपुण्डूकम् ॥ २४ ॥ प्रशस्ते पर्वताग्रादौ जातया श्वेतमृत्स्रया । ऊर्ध्वपुण्डूं 'ततः कायै वैष्णवैस्तु विशेषतः ॥ २५ ॥ 'विमलान्यूघ्र्वपुण्ड्रणि सान्तरालानि यो नर । करोति विमलं तेन मन्दिरं 'मे करोति सः ॥ २६ ॥ ° वृद्धमनुवचनमुदाहरन्ति । # चक्रादिधारणे कालॆ सप्रमाणे निरूपन्ति । 1. मूर्ध्निवत्-पा० ग. 2. शाङ्ग ततः-पा० ग. 8. हि-पl० क, ग. 4, उत्तमम्-पा० ख, ग. 5. पचविंशातु मध्यमम्-पा० ग. 6. अधमम्-पा० ग. 1. मताः-पा० क. 8. तु--पा० ग. 9. द्विजः कुर्यात्-पा० ग. 10. निर्मलानि-पा० क. 1 l. तेषु-पा० ग. 12. शेषशायिनः-पा० क. � २४ प्रपन्नपारिजात:

  • 'रागाद्यपेतॆ हृदयं वागदुष्टाऽनृतादिना ।
  • हिंसादिरहित: कवयः केशवाराधनं त्रयम् ।। २७ ।।

f अहिंसा प्रथमं पुष्पं पुष्पमिन्द्रियनिग्रहः । सर्वभूतदया पुष्पं क्षमापुष्पं विशेषतः ॥ २८ ॥ ज्ञानपुष्पं तपःपुष्पं ध्यानपुष्पं "तु सप्तमम् । सत्यमष्टविधं पुष्पं विष्णोः प्रीतिकरं भवेत् " ॥ २९ ॥

  1. एवमाभ्यन्तरैर्बाह्यै: चिहैर्भूषितविग्रहः ।

स्नातस्तीर्थेषु विधिवत्’ क्रुतदेवादितर्पणः ॥ ३० ॥ अष्टोत्तरशतं जप्त्वा मूलमन्त्रमतन्द्रित:” । सांस्पर्शिकं द्रव्यजातं तथैवाऽऽभ्यवह्ारिकम् ॥ ३१ ॥

  • अप्यौपचारिकं कृत्वा यागभूमेरलंकृतिम् । यतीन्द्रोदितनित्योक्तक्रमेणैव यजेद्धरिम् ॥ ३२ ॥

प्रदक्षिणनमस्कारैः स्तोत्रैरेकान्तिसम्मतैः । यथा भृत्यो महाराजे मीणयेत् प्रेमविह्वलः ।। ३३ ॥ तथाऽऽत्मस्वामिनं देवं 'प्रीणयेदुपधिं विना । मह्यवराही भगवान् अगस्त्याय यदुक्तवान् ।। ३४ ।। भक्त्यङ्गजातं तत्कुर्यात् यथाकालॆ समाहितः । * “ मद्भक्तजनवात्सल्यं पूजायां चानुमोदनम् । स्वयमभ्यचैने चैव मदर्थे दग्भवजैनम् ॥ ३५ ॥ " केशवाराधनस्रितयक्रममुपपादयन्ति । * विष्णोः प्रीतिकरं पुष्पाष्टकमुल्लिखन्ति । # भगवदाराधनक्रमें निरूपयन्ति । * महावराहवचने प्रमाणयन्ति । 1. रागाद्यदुष्ठम्-पा० क. 2 हिंसाद्यदुष्ट:-पा० क. हिंसाविरहितः-पा० गा. 8. तथैव च--पा० क, ग. 4. विधिना--पा० क, ग. 9. समाहितः--पा० क, ग. 6, तथा--पा० क, ; अर्थ--पा० ग. 7. तोषयेतू--पा० क. ग. भगवपरिचर्थापद्धति: く" मत्कथाश्रवणे भक्ति: स्वरनेलाङ्गविक्रेया' । ममानुस्मरणं नित्यं यञ्च मां नेोपजीवति ।। ३६ ।।

  • भक्तिरष्टविधा ह्येषा यस्मिन् म्लेच्छेऽपि वर्तते । स विप्रेन्द्रे मुनिः श्रीमान् स थतिः स च पण्डितः ।। ३७ ।।

तस्मै दियं ततो ग्राह्यं स च पूज्यो यथा ह्यहम् " । * एवमर्चावतारं तु' यजेच्छौनकवाक्यतः ॥ ३८ ॥ “सुरूपां प्रतिमां विष्णोः प्रसन्नवदनेक्षणाम् । कृत्वाऽऽत्मन: प्रियकरीं” सुवर्णरजतादिभिः ।। ३९ ।। "(तस्यां ब्रह्म समारोप्य मनसा तन्मयो भवेत् । तामचैयेत् तां प्रणमेत् तां भजेतां विचिन्तयेत् ॥ ४० ॥ विशल्यपास्तदोषस्तु तामेव ब्रह्मरूपिणीम् ।) 'यत्किचिदपि कुर्वाणो विष्णोरायतने वसेत् ॥ विष्ण्वालये वसेन्नित्यं कुर्यात्तत्कर्म भक्तितः " ॥ ४१ ॥ "यड्रलं मन्दिरं" विष्णो' 'यदलङ्कारकं प्रियम् । भोगेोपयुक्तं वा विचित् कुर्यान्नोपायबुद्धितः ॥ ४२ ॥ यन्मुहूर्ते क्षणे वाऽपि वासुदेवो न चिन्त्यते । सा ह्ानिः तन्भहृच्छिद्रं सा भ्रान्तिः सा च विक्रिया ॥ ४३ ।। ' अर्चावतारयजर्ने शौनकवचनेनोपपादयन्ति । l. विक्रिया: पा, ग. ५. एवमष्टविधा भनि:-पा० क, ग. 8. तु-पा० क. 4. तम्-पा० क, ग. 5. प्रीतिकरीम पा० क, ग, 0. कुण्डलितो भाग: “ ग' पुस्तके न ॥ 7. न किञ्चिदप; कुर्वाण.--पा० क. 8, शक्तितः -पा० क. 9. यत्कर्म -पा० क; ग. 10, मुदितम्-पा० क, 1 • यथाल £रणम्-पा० क यदलहरिकं प्रिये-पा० ग. 4 २६ प्रफलपारिजात: एकस्मिन्नप्यतिक्रान्ते मुहूर्ते ध्यानवर्जिते । दस्युभिर्मुषितेनेव युक्तमाक्रन्दितुं भृशम् ।। ४४ ।। आलेोड्य सर्वशान्त्राणि विचायै च पुनः पुनः । इदमेकं सुनिष्पन्ने ध्येयो नारायणस्सद। "' ॥ ४५ ॥ इति श्रीवात्स्यवरदाचायैमहागुरुभिरनुगृहीते प्रपझपारिजाते भगवत्परिचर्यापद्धति: पञ्चमी श्रीमद्वरदमहागुरुदिव्यचरणनलिने एव शरणम च्न- •च-क्लक क्ञ्च-श्रष•क्कल छ 麻: श्रीमते रामानुजाय नमः श्रीमते वरदार्थमह्वागुरवे नमः ६. अथ भगवत्परिजनोपासनापद्धतिः षष्ठी 'अथ लक्ष्मीं समभ्यच्यै *भूमिनीलादिभिस्सह् । सूत्रवत्यादिभिधैव प्रपन्नेन विशेषतः ॥ १ ॥ गुरूणां विश्रमस्थानं ईशानां जगतोऽस्य च । महिषीं देवदेवस्य *दिव्यां नित्यानपायिनीम् ॥ २ ॥ ‘यथाऽऽह भगवांच्छास्त्र 'विष्वक्सेनाय श्रृण्वते । [* “ लक्ष्म्यां मयि च युष्मासु भक्तो यो भुवि दुर्लभः " ॥ ३ ॥ अनन्तरं ह्ररेस्सर्वैः उपचारैस्समाहितः । तद्वत्समर्चयेद्देवीं देवदेवस्य वल्लभाम् ॥ ४ ॥ • • श्रीमहालक्ष्म्या आराधनस्यावश्यकताबोधकं विष्वक्सेनसंहितावचन मुपाददते । 1. अथ लक्ष्म्यास्समच स्यात्-पा० क, ग. 2. श्रीभूनीलादिमिस्सह-पा० क, 8. देवीम्-पा० ग. ४, यदाह-पा० ग. 6. विष्ववसेनस्य *श्धतः-पा० क. 6, सर्वदा--प० क. � भगवत्परिजनोपासनापद्धतिः ২৩ अस्या वैभवमाख्यातेि तत्त्वरले यथा हरि: । * “ परव्यूह्ादिकान् पञ्च प्रकारानात्मनो विदन्' ।। ५ ।। तथा लक्ष्म्याः 'स्वरूपं च वक्ष्ये शृणु समाहितः । गुणतश्च स्वरूपेण व्याप्तिस्साधारणी मता' ।। ६ ।। 'मया यथा जगद्याप्त स्वरूपेण स्वभावतः । तया व्याप्तमिदं सर्वै नियन्त्री च तथेश्वरी ॥ ७ ॥ मया व्याप्ता *तथा साsपि तथा व्याप्तोऽह्मीश्वरः । मम तस्याश्च सेनेश ! वैलक्षण्यमिदं श्रृणु ॥ ८ ॥ मच्छेषभूत संवैशमीश्वरी बल्लभ मम । तस्याश्च जगतश्चाद्दमीश्वरो वेदविश्रुतः ॥ ९ ॥ "अस्या मम च शेषं हेि' विभूतिरुभयात्मिका । 'इति श्रुतिशिरस्सिद्धे मच्छास्त्रेष्वपि मानदः" ॥ १० ॥ "यथा भूमिश्च नीला च शेषभूते मते मम । 'तथाऽऽत्मनाञ्च' ँ सर्वेषां ज्ञानतो व्याप्तिरिष्यते ।। ११ ।। स्वरूपतस्तु न तयेोः "व्याप्तिर्वेदान्तपारग ! " । f '*अस्मिन् शास्त्रे "यथाऽन्यत्र "तथा लक्ष्मीरपि स्वयम् ॥ १२ ॥ - -- - ---

  • श्रीमहालक्ष्म्या वैभवबोधकवचनानि उपाददते । f एवं लक्ष्या भगवदनपायित्वे भगवद्वचनमुपपाद्य, इदानीं श्रीमहालक्ष्म्या

वचनमुपाददते । 1. वदन्--पा० क, ग. 4. प्रभावं च--प० क. 8. मम--पा० ग. 4. यथामय--पा० ग. 5. यथा-पा० क. 6. तस्याः--पा० क, ग. 7. शेषैषा--पा० क. 8. इति हि श्रुतिमिस्सिद्धम्-ग• ग. 9. मानद--प1• ग. 10. तथा-पा० क. 11. यथा--पा० क. 14. तु -पा० क. J8. गुणतो व्याप्तिरिtयते--पt० क. 14, तस्मिन्-पा० क; यथा-पा० ग. 19. तथा--पा० ग. 16. यथा--पा०क, � マと प्रपन्नपारिजातः 'स्वस्य नाथस्य सम्बन्धं व्यातिमैश्वर्येमेव च । *अपृथग्भूतशेषित्वात् ब्रह्माद्वैतं तदुच्यते ॥ १३ ॥ तस्य या परम! भक्ति:' ज्योत्स्नेव ह्रिमदीधितेः । सर्वावस्थागता देवी स्वात्मभूताऽनपायिनी ॥ १४ ॥ ' अहन्त ब्रह्मणस्तस्य सहमस्मि सनतनी ! अीत्मास्मि” सर्वभूतानां" अहंभूतो हरिः स्मृतः ।। १५ ।। '(अहन्त सर्वभूतान सहममि सनातनी !) येन भावेन भवति वासुदेवः सनातनः ।। १६ ।। "(भवद्भावात्मकं ब्रह्म "ततस्तच्छाश्वते पदम् ।) भवान्नारायणो देवो "भावो लक्ष्मीरहं परा " ॥ १७ ॥ लक्ष्मीनारायणास्यं तत् ततेी ब्रह्म सनातनम् । अर्हृतया '*समायुक्तो ह्यह्मर्थः प्रसिद्धयति ।। १८ ।। अहमर्थ"समुत्था च साऽहन्ता परिकीर्तिता । "अन्योन्यस्याऽविनाभावात् अन्योन्येन समन्वयात् ।। १९ ।। "तादात्म्यं विद्धि संबन्धं मम नीथस्य चोभयोः ' ।। पराशरस्तु भगवानाहेनां ब्रह्मरूपिणीम् ॥ २० ॥ * “ निर्यैवैषा जगन्माता विष्णोः श्रीरनपायिनी । यथा सर्वगतो विष्णुः तथैवेयं द्विजोत्तम ! ॥ २१ ॥ • विष्णुपुराणवचनानि उदाहरन्ति । }. खस्याः--प० क. ?, आह--पा० ग. B. अर्थकभूTशक्तित्वात्--पा० क. अपृथग्भूतशक्तित्वात-पा० ग, d. शक्ति:--पा० क. 5, च--पा० क. C. सर्वलोक्यनाम्--पा० ग. T, S. कुण्डलितो भगः “ ग पुस्तकॆन । 9, तत्तस्माच्छश्वतं परम्--पा० क. 10. यथा--पा० ग. 11. अतः--पi० गा. 12. समक्रान्तो ह्ययमर्थः--पा• क ग. 1 }, समर्था--पा० क. 14. अन्योन्येन--पा० क, ग. - 10. ताद*पैम-म० श्रृक.भगवत्परिजनोपासनापद्धतिः २९ देवतिर्यङमनुष्येषु पुन्नामा भगवान् हरेि । 'स्त्रीनाम्नी लक्ष्मीर्मैत्रेय ! नोनयेोर्विद्यते परम् ॥ २२ ॥ अपराधैकसक्तानां अनहीणां *चिरं नृणाम् । भर्तुराश्रयणे पूर्वै स्वयं पुरुषकारताम् ॥ २३ ॥ 'वल्लभ्येनानुर्तिष्ठन्र्ती वत्सल्यायुपवृहिंणीन् । उपायसमये भर्तुः ज्ञानशक्त्यादिवर्धिनीम् ।। २४ ।। ' (मुक्तान भोगवृद्धद्यथै सौन्दर्यादिविवर्धिनीम् ।) आकारत्नयसम्पन्नां अरविन्दनिवासिनीम् ।। २५ ।। अशेषजगदीशित्रीं वन्दे बरदवल्लभाम् ” । "तथा भूमिं च नीलां च देवीश्चान्याः सहस्रशः ।। २६ ।। 'नित्यसूरिप्रधानांश्च तत्तन्मन्त्रैः समचैयेत् । यद्धस्तवेन्नवशगं जगचिदचिदात्मकम् ।। २७ ।। विप्णेरमात्यं सेनेशं परिवरैस्समर्चयेत् । ये नित्यसूरयेोऽनन्तगरुडाद्या: सह्स्रशः ।। २८ ।। परिवरैिः सहैतांश्च चक्रादीन्यायुधानि च' ।। 'देव्यश्च सूनवत्याद्याः या लक्ष्म्याः परिचारिकः ।। २९ ।। ताश्च तत्परिवारं च'* पूजयेत् तदनुक्रमात् । * भजन्ते ये *तथा विष्णो'*रागता मन्दिरे सुराः ॥ ३० ॥ • मुमुक्षुभिरुपस्यान् प्रकीर्य, इदानीमनुपास्यान् विवेचयन्ति । 1. स्रीनामल६भीः--पा० ग. 2. चिरात्--पा० क. 8. पुरुषकरिणी-पा० क. पुरुषकारितामू--पा० ग. 4. वात्सल्येन--पl० क. B. कुण्डलितो भागः **ग ” पुस्तके न ॥ 6. यथा भूमिं तु नीलां तु--पा० ग. . निलं रमां प्रधानां तु--पा० क. 8. तु--पा० ग. 9. अपि--पा० क, ग, 10. दीरयश्व --पा० क. 11. लक्ष्मीपरिचारिकः-पा० क. 12, परिवारत्वे--पा० क. 18. पूजयन्--प० क. 14, भजम्तोऽपि-–पा० क, ग. 16. ततो--पा० क. 16. अङ्गतां मन्दिरेषु तु--पा० क, आगतान्मन्त्रिणस्सुरानू-पा० ग. � ३० प्रपक्षपारिजातः वेिन विधानं नित्येषु नोयास्यन्तेि मुमुक्षुभिः । ब्रह्मरुद्रार्जुनब्याससहृस्रकिरभागैवाः ॥ ३१ ॥ ककुत्साऽत्रेयकपिलबुद्धाद्या ये सहस्रशः । शक्त्याऽऽवेशावतारास्ते विष्णोस्तत्कालविग्रह्ाः ॥ ३२ ॥ अनुपास्या मुमुक्षूणां यथेन्द्राग्न्यादिदेवताः । 'यथा भगवतैवोक्तं *विष्वक्सेनाय श्रृण्वते ॥ ३३ ॥ * “ "अनुकालं मुमुक्षूणामनुपास्या' विशेषतः । अनच्र्यानपि वक्ष्यामि प्रादुर्भावान् यथाक्रमम् ॥ ३४ ॥ चतुर्मुखस्तु भगवान् सृष्टिकायें नियोजितः । शङ्करारूयो महृन् रुद्रः संह्रे वेिनियोजितः ।। ३५ ॥ 'मीह्नार्थे तथा बुद्धः व्यासश्चैव मह्ानृषिः । वेदानां व्यसने तन्न देवेन' विनियोजितः ॥ ३६ ॥ अर्जुनो धन्विनां श्रेष्ठो जामदग्न्यो मह्ानृषि:" । वसूनां पावकश्चाऽपि वितेशश्च तथैव च ॥ ३७ ॥

  • (यद्यद्विभूतिमत्सर्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेजोंऽशसम्भवम् ॥ ३८ ॥ )

यद्यद्विभूतिमत्सर्वॆ "श्रिया जुष्टं विशेषतः । रागद्वेषविहीनं तु स्वतो बलवदुल्बणम् ॥ ३९ ॥ • उक्तार्थस्थेन्ने विष्वक्सेनसंहितावचनान्युपाददते । 1. यथा हि भवतैवोक्तम-पा० ग. 2. विष्वक्सेनस्य श्रृंवतः -पा० क, ग. 8. अधिकृत्य-पा० क. 4. उपास्यम् हि--पा० क, अनुपास्यन्-िपा० ग. 6, कमात्-पा० क. 6. मोहनाद्यन्तदो-पा० क. 7. दैवानाम्--प० क. 3. प्रतापइन्-पा. ब्.ि 9. श्लोकोऽयं “ ऋ” “ ग ’’ पुस्तक्योः न दृश्यते ।। 10. खश्रयम्-या• ह्रि, ग. � भगवत्परिजनेोपासनापद्धतिः ३१ ततदंशे विजानीयात् 'मम कार्यार्थमादरात् । एवमाद्यास्तु सेनेश ! प्रादुर्भावैरधिष्ठिताः ॥ ४० ।। जीवात्मानस्सर्व एते नोपास्या'स्ते मुमुक्षुभेिः । आविष्टमात्नास्ते सर्वे कार्यार्थममितद्युते ॥ ४१ ॥ अनच्याः सर्व एवैते विरुद्धत्वान्महामुने । ‘अहुंकृतियुताश्चैते' जीवमिश्रा ह्यधिष्ठिता:" ॥ ४२ ॥ प्रादुर्भावास्तु मुख्या ये मदंशत्वाद्विशेषतः । 'अजहृत्स्वस्वभावा हि दिव्याः प्राक्रुतविग्रह्ाः ॥ ४३ ॥ दीताद्दीप इवोत्पन्ना जगतो रक्षणाय ते । *अच्या एव हि सेनेश संसृत्युतरणाय वै ॥ ४४ ॥

  • "यथाह भगवान् व्यासः पुराणे च पराशरः ।। “ ब्रह्माणे शितिकण्ठं च याश्चान्या देवतास्तु ता:" ॥ ४५ ॥

प्रतिबुद्धा न सेवन्ते यस्मात् परिमितं फलम् " । “अन्ये तु' पुरुषव्याघ्र ! चेतसा'* ये व्यपाश्रयाः ॥ ४६ ॥ अशुद्धास्ते समस्तास्तु" देवाद्याः कर्मयोनयः " ॥ इति श्रीवात्स्यवरदाचार्येमहागुरुभिरनुगृहीते प्रपन्नपारिजाते भगवत्परिजनोपासनापद्धति: षष्ठी श्रीमद्वरदमहागुरुदिव्यचरणनलिने एव शरणमू معلمعهدهيمامهم' وميض *** همامه** ASA SAASAASAASAASAASAASAAAS -یی --------------تی-تی-تی SSAS SSAS SSAS SSAS SSAS 轉 एतदर्थप्रतिष्ठापनाय परमप्रमाणभूते महाभारत-विष्णुपुराणे उपाददते । 1. महावाक्यार्थम्-पा० क, महाकायार्थम्-पा० ग. ४. ६ष्णवैहिं ते-पा०क; ग. 8. महामते-पा० क. 4. अहङ्कतियुसश्वेमे--पा० ग, 5. ह्येते--पॉ० क. 6. मिश्राण्यधिष्ठिताः-पा० ग. 7. अजहत्खभावा ह्येते--पा० क• 8. अनच्यां--पा• ख. 9. यथा हि भारते व्यासः-पl० ग. 10. स्मृताः--पा० क. 11. ये--पा० क. 12, चेतसो-पा० ग. 18, स्युः--पा० ग. ३२ प्रपन्नपारिजात: શ્રી: श्रीमते रामानुज,य नमः श्रीमते वरदायैमहागुरवे नमः ७. अथ भगवदुपासनापद्धतिः समी श्रुतार्थसंशयेोच्छियै बोधनाय परस्परम् । साधवस्त्वभिगन्तव्याः सन्तस्सङ्गस्य भेषजम् ।। १ ।। "(यथाह' भगवान् व्यासो विषयत्यागभेषजम् । सङ्गः सर्वात्मना त्याज्यः स चेत्त्यक्तुं न शक्यते ॥ २ ॥ "(साधवस्त्वभिगन्तव्याः सन्तस्सङ्गस्य भेषजम् ।) विचिकित्सा यदा तु स्यादात्मनः कर्मवृत्तयोः ॥ ३ ॥

  • तत्र सम्मर्शिनी युक्ता ये *विप्राः सत्पथे स्थिताः ।

तेषां समीपं' विनयात उपेत्यार्थ तु शिक्षयेत् ॥ ४ ॥ यथा ते तत्र वर्तेरन् तथा 'वर्तेत सात्त्विकः । f “ अभिगन्तव्या: सन्तो यद्यपि कुवैति नैकमुपदेशम् । 'यास्तेषां स्वैरकथा: ता एव भवन्ति शास्त्राणि ' ।। ५ ॥ शौनकस्तु यथा प्राह साधूनां दर्शने तथा । * “ सुदृरमपि गन्तव्यं यत्र भागवताः स्थिता:" ।। ६ ।।

  • ये तत्र ब्राह्मणास्सम्मर्शिनः । युक्ता अयुक्ता: अळूक्षा धर्मकामा: स्यु: । यथा ते तत्न वर्तरन्, तथा तत्न वर्तथा: ... तथा तेषु वर्तथा: । तै. उ. शी. ४.

भगवच्छास्त्रम । विष्णुधर्मवचो दशैंयन्ति । 1. कुण्डलितग्रन्थ *' क' पुस्तके न दृश्यते । 2, यथा हि--पा० ग. “. कुण्ड. लितो भागः “ ग " पुस्तके न ॥ 4. युक्तः,--पाः, क. छ्. संभीपे--ta च, 6. अत्रैव तु--पा० क. 1. तेषां खरकथः यः--प० क. 6. फलम्--पा० क, दर्शनं सता. मू-पा० ग. 9. भगवतः स्थितः--पा० ग. � भगवदुपासनापद्धतिः ३३ ' प्रयत्नेनापि द्रष्टव्याः तत्र सन्निहितो हृरिः । * (इममेवार्थमाह स्म नारदश्शौनकाय वै । पापावसानमिच्छद्भिः नित्यं विष्णुपरायणै: ॥ सुदूरमपि गत्वा च द्रष्टव्या लोकपावनाः ।) साधूनां दशैने पुण्ये तीर्थभूता हि साधवः ॥ ७ ॥ कालेन फलते तीर्थ सद्यः साधुसमागमः ” । * शुक्रोऽपि भगवानाह “ सतां तु गुणकीर्तनम् ॥ ८ ॥ चिरकालजैितस्यैतत् श्रुतस्यव फलं यथा । श्वतस्य पुंसां "सुचिरश्रमस्य नन्वञ्जसा सूरिभिरीरितोऽर्थः । * तस्माद्गुणानुस्मरणे मुकुन्दपादारविन्दं हृदयेषु येषाम् ॥ ९ ॥ सद्भिर्गृहागताः सन्तः पूजानीया विशेषतः । प्रियवाक्यै:" तथाऽध्याद्यैः भोगैरिष्टैर्यथोचितैः n ॥ १० ॥ “ नाकांस्ये 'धावयेत्पादौ ” इति स्मृत्याऽन्यभाजने । मृण्मयादौ क्षालयीत यथाह् भगवान् शुकः ॥ ११ ॥ f “ व्यालालयदुमा खेते ह्यरिक्ताखिलसम्पदः । ये गृहास्तीर्थपादीयपादतीर्थविवर्जिताः ॥ १२ ॥

  • उक्तार्थस्थेम्ने श्रीशुष्कवचो दशैयन्ति । f पुनश्शुकवचनं प्रमाणयन्ति ।

l. द्रष्टव्या हि प्रयत्नेन-पा० क. 2. कुण्डलितो भागः '* ख ” “ ग' पुस्तकयोः न ॥ 8. रुचिर--पा० ग. 4. यत्तद्गुणा--पा० क. 5. पुंसाम्--पा० क, हृदये न येषाम्--पा० ग. 6. वाग्भिः--प० क. 7, क्षालयेतू--पl० क, ग. S. क्षालयित्वा तथैव--पा० ग. 5 � ३४ प्रपक्षपारिजात: ' (सर्वेषामेव पापानां प्रायश्चित्तं मनीषिभिः । वर्णिते भगवद्भक्तपादोदकनिषेवणम्) ॥ १३ ॥ ततीथै शिरसा धार्थै तथाङ्गैश्च क्षुरादिभिः । पेयमन्तयेथा सोमे तत्र नाचमनक्रिया ॥ १४ ॥ पीते पादोदके विप्णोः वैष्णवानां तथैव च । तत्र नाचमनं 'कार्ये यथा सोमे द्विजोत्तम ।। १५ ।। नारदस्यातिथेः पादौ सर्वासां मन्दिरे स्वयम् । कृष्णः प्रक्षाल्य पाणिभ्यां पपौ पादोकं मुनेः ॥ १६ ।। भोगैरिष्टैश्च शास्त्रीयैः तोषयेद्वैष्णवान् गृहे । त्रिविधत्यागपूर्व तु शेषत्वज्ञानवृद्धये' ॥ १७ ॥ भुक्तवत्सु तथा तेषु शेषं भुञ्जींत सात्त्विकः । * यदुच्छिष्टाशिनस्सन्तो मुच्यन्ते सर्वकिल्बिषैः ॥ १८ ॥ " (ते त्वघं भुञ्जते पापाः ये पचन्त्यात्मकारणात् । तैश्व सम्भाषणादीनि भगवान् शास्त्र उक्तवान् । ' (त्रिषु वर्णेषु सञ्जातो मामेव शरणं गतः ।) नित्यनैमितिकपरो .... .... II) “ वेदशास्ररथारूढाः ज्ञानखड्गधरा द्विजाः । क्रीडार्थमपि যদুস্তু स धर्मः परमो मतः ?' ॥ १९, ॥ 1. श्लोकोऽयं “ ग " पुस्तके न दृश्यते । -- अस्य श्ल:कस्य स्थाने श्लोकोऽयं ** किं ?' पुस्तके परिदृश्यते ॥ तेऽनन्तस्थानि तीर्थानि स गुरुः सा च देवता । प्रसिध्यति यदभ्यासे शरदीव जलं मनः । ४. विशेषतः-पा० क, ग. 3. कुर्यात--०क, ग. 4• सिद्धये-पा० क. 5. यझ. शिष्टाशिनः--पा• च, ग. 6, 1. कुण्डपलितो भागः “ क" “ ख " पुस्तयोः नदृश्यते । भगवदुपासनापद्धतिः ३५ वासुदेवं प्रपन्नानां 'यान्येव चरितान्यपि' । तान्येव धर्मशास्राणीत्येवं वेदविदो विदुः ॥ २० ॥ वीक्षणादेव' सिद्धयन्ति वैष्णवानां हि मानवाः । * तथा न तीर्थैश्शुध्यन्ति शौनकस्तु यथोक्तवान् ॥ २१ ॥ “* न शुध्यति यथा जन्तुः तीर्थवारिशतैरपि ।

  • लीलयैव यथा भूप' वैष्णवानां हि वीक्षणैः ॥ २२ ॥ * (वरं हुतवहृज्वालापञ्जरान्तव्यैवस्थितिः ।

न शौरिचिन्ताविमुखजनसंवासवैससम्) ॥ २३ ॥ ये तु भागवतानङ्गैः स्पृशन्युपविशन्ति च । "पश्यन्त्यपि च श्रुण्वन्ति दासस्तेषां महामुने ।। २४ ।। सद्भिरेव सह्यासीत सद्भिः कुर्वीत सङ्गमम् । सद्भिर्विवादं मैत्रीं च'* नासद्भिः किंचिदाचरेत्" ॥ २५ ॥ यथा पतित्वा' सन्मध्ये ययातिः पुनराप्तवान् । स्वपथे तत्तथा सत्सु पतितो न विमुह्यति" "' ।। २६ ।। इति श्रीवात्स्यवरदाचार्यमहागुरुभिरनुगृहीते प्रपन्नपारिजाते"भगवदुपासनपद्धति: सप्तमी श्रीमद्वरदार्यमहागुरुदिव्यचरणवेव शरणम् 1. तान्येव-पा० ग. 2. वै--पा० ग. 8. शुद्धयन्ति-पी० क, ग. 4. यथा-प०. ग. 5, न तथा शुद्धयते--पा० ग. 6. लीलया तु-पा० क. 7. भूमौ – पा० ग. 8. वीक्षितैः--पा. कि. 9. कुण्डलितश्लोकः ** ऋ। ** ग “ पुस्तकयोः न - दृश्यते ॥ 10. ददन्ति-पा० क. 11. महात्मनाम्-पा० ग. 12. वा-पा० ग, 18. उचरेतूपा० ग. 14, तन्मध्ये-पा० क. 15. विमुच्यते-पा० क, पतितोऽपि न मुह्यति-पा० ग, 16. भगषतपरिचर्यापद्धतिः-पा० क, -श्रौः श्रीमते रामानुजाय नमः श्रीमते वरदायेमहृागुरवे नमः ८, अथ विहितव्यवस्थानपद्धतिः अष्टमी । विहितेषु व्यवस्थानं प्रपन्नानां प्रपञ्च्यते । श्रुतिस्मृत्यादिविह्रितं अनुष्ठेयं तु नैत्यकम्' ॥ १ ॥ * “ श्रुतिस्मृतिर्ममैवाज्ञे " त्याह लक्ष्मीपतियैतः । प्रपन्नस्तु विशेषेण शास्रषु विहितान्यपि ॥ २ ॥ * कुर्यात् स्रग्बन्धनादीनि कर्माणि श्रीयतेस्सदा । यथा लक्ष्म्या स्वतन्त्रेऽपि शक्रायेोक्ता’ तु पृच्छते ॥ ३ ॥ * f न्यासविद्यैकनिष्ठस्य विहितेषु व्यवस्थितिः । उपायापायसन्यासी' मध्यमां वृत्तिमाश्रितः ॥ ४ ॥ रक्षिष्यतीति निश्चित्य "विक्षिप्य स्वस्वगोचरः । बुध्येत देवदेवं तं गोप्तारं पुरुषोत्तमम् ॥ ५ ॥ ' शक्रः । उपायापाययोर्मध्ये कीदृशी स्थितिरम्बिके । उपायापायतामेव क्रियाः सर्वावलम्बते ॥ ६ ॥ स्वीकरे व्यतिरेके वा निषेधविधिशास्त्रयेोः । दृश्यते कर्मणोऽव्यक्तं उपायापायरूपता ॥ ७ ॥ • गीता । लक्ष्मीतन्त्रश्वेकानुपपादयति । 1. च नैष्ठिकम्-पा० क. 2. कुवैन्-पा० ग. 8. चन्दनादीन--पा. क. 4. अनुपृच्छते--पा० क. 5. सन्त्यागी माध्यमीं स्थितिम्--पा० क, 6. नावबुद्धयेत बुद्धिमान्-पा० क. 7. शक उवाच-पl० ग. विहितव्यवस्थानपद्धतिः ইও

  1. श्री :

त्रिविधां पश्य देवेश कर्मणो गहनां गतिम् । * निषेधविधिशास्त्रभ्यः *तां विधां च निबोध मे ॥ ८ ॥ अनर्थसाधनं किंचित् किंचिच्चाप्यर्थसाधनम् । अनर्थपरिहाराय किंचित् कर्मोपदिश्यते ॥ ९ ॥ लैराश्यं कर्मणामेवं विज्ञेयं शास्रचक्षुषा । अपायोपायसंज्ञौ तु पूबैराशी परित्यजेत् ॥ १० ॥ तृतीयो द्विविधो राशिः अनर्थपरिहारक: । प्रायश्चित्तात्मक: कश्चित् उत्पन्नानर्थनाशनः ॥ ११ ॥ तमंशं नैव कुर्वीत मनीषी पूर्वराशिवत् । क्रियमाणे न कस्मैचित् यदर्थाय प्रकल्पते ॥ १२ ॥ अक्रियावदनर्थाय त्तु कर्म समाचरेत् । एषा सा वैदिकी निष्ठा दुपायापायमध्यमा' ॥ १३ ॥ अस्यां स्थितो जगन्नाथं प्रपद्येत’ जनादैनम् । एतदुक्तं भवत्यत्र हिंसास्तेयादिकं च यत् ॥ १४ ॥ अनर्थसाधकं कर्म काग्ये त्वर्थस्य साधकम्' ।। * चैत्यादिकं तथा" कर्म सांख्ययोगादिकं तथा" ॥ १५ ॥ प्रायश्चिर्त तथा द्वैध कृतपापप्रणाशनम् । चान्द्रायणादिकं" त्वेकं अन्यत् सन्ध्याचैनादिकम् ॥ १६ ॥ 1. श्रीरुवाच--पा० क, ग. 2. निषिद्ध-पा० क. B. त्रिविधाम् -पा० क. 4. अपायोपायमध्यम-पा० क. 5. प्रविद्येत--पॉ० ग. 6, 7. साधनम्--पा० क, ग. 8. चित्रादिकम्--पा० ग. 9. यथा--पा० क• 10. थोगोदितं यथा--पा० क. 11, चैव-पा• 夺。 � ३८ प्रपशपारॆजातः ' अत्र हिंसाद्यपायं च काम्यं 'चौत्यादिकं तथा । उपाये कर्मसांस्यादि प्रायश्चित्तादिकं तथा ॥ १७ ॥ चान्द्रायणादिकं कर्म न कुर्याच्च कदाचन । भाव्यनर्थस्य यत्कर्म परिह्वरेण कीर्तितम् ।। १८ ।। सन्ध्याच पञ्चयज्ञादि तन्मुमुक्षुभेिरादृतम् । नैमित्तिकं चाग्रयणे सीमन्तोन्नयनादिकम् ॥ १९ ॥ अग्न्याधानादिकं कार्यं अधिकारे सति द्विजैः । । निषेिद्धकाम्योपायाख्यकर्माण्यानि' नाचरेत् ॥ २० ॥ प्रायश्चितं 'प्रपन्नस्य विशेषेण यदुच्यते । लक्ष्मीतन्ले कमलया निमिते तु तदाचरेत् ॥ २१ ॥ शक्ौ प्रतिपदोक्तं स्यात् अशक्तौ शरणागति: । प्रायश्चित्तमिदं 'ह्येतत् निर्णीतं तु मनीषिभिः ॥ २२ ॥ अनन्यसाध्ये स्वाभीष्ट इति न्यासस्य लक्षणात् । शक्तौं प्रतिपदोक्तं स्यात् प्रायश्चित्तं *ह् िसिध्द्यति ॥ २३ ॥ अन्यथाऽतिप्रसङ्गस्स्यात्। अवैष्णवगृह्ाशने । शरणागतहृन्तुस्स्यात् प्रपत्त्यैव परिमह्ः ॥ २४ ॥

  • *(प्रायश्चित्तिरियं सात्र यः पुनश्शरणं व्रजेत्)

"硫:一 सकृदेव हेि शास्त्रार्थः क्रुतोऽये तारयेन्नरम् । उपायापायसंयोगे निष्ठया हीयतेऽनया ॥ २५ ॥ ” लक्ष्मीतन्त्रवचनान्युदाहरन्ति । 1. तत्र--पा० क, ग. 2. चित्रादिकम्-पा० ग. 8. परिहाराय-पा० क. 4, उक्ता नि-पा० क. 5, विशेषेण प्रपन्नस्य--पा० क; अशेषेण प्रपन्नस्य-पा० ग. C. तत्तदाचरेत--पा० ग. T. इति--पा० ग. 8. विशिष्यते-पा० ग. 9. कुण्डलितो भागः * श्, ” ‘* ग ” पुरूतयोः न दृश्यते ॥ 10. “ ख ’’ ‘' ग पुस्तयोः ब ॥विहितव्यवस्थानपद्धतिः ३९, अपायसम्प्लवे सद्यः प्रायश्वितं समाचरेत् । प्रायश्चित्तिरियं साऽन यत्पुनशरणे व्रजेत् ।। २६ ।। उपायानामुपायत्वस्वीकारे प्येतदेव हि । प्रायश्चितप्रसङ्गे तु सर्वपापसमुद्भवे ॥ २७ ॥ मामेकां देवदेवस्य महिषीं शरणे व्रजेत् ” । तस्मात् प्रमादात् भक्त्या' वा' यत्प्रपन्नस्य दुष्कृतम् ।। २८ ।। तत्सर्व 'शमयत्याशु शरणागतिरेव स । ज्ञात्वाऽप्यपाये पातित्वं’ यः करोति विमूढधीः । भोग एव ह्रि तत्र स्यात् निष्कृतिर्नाऽनयाऽपि हि ॥ २९ ॥ प्रपन्न इति गर्वेण न कुर्यात् पुरु दुष्कृतम् । ज्ञात्वा“प्यपायकर्माणि कुर्वन् मूढः पतत्यधः ॥ ३० ॥ ज्ञानिनी न च कुर्वन्ति यद्यज्ञानात् प्रमादतः । तञ्च ज्ञानाग्निना सर्वै दन्ति विमलाशयाः ॥ ३१ ॥

  • (अन्नाह भगवान् कृष्णः अर्जुनस्य तु श्वण्वतः । “ यथैधांसि समिद्धोऽग्निः भस्मसात् कुरुतेऽर्जुन ॥ ३२ ॥

ज्ञानाग्निस्सर्वकर्माणि भस्मसात् कुरुते तथा " ॥ ३३ ॥ भगवज्ञानविस्रम्भविशुद्धमनसां सताम् । शास्त्रोक्तं भगवज्ज्ञानं प्रायश्चित्ते क्तैनसाम् ।। ३४ ।) यस्य यावांश्च विश्वासः' तस्य सिद्धिश्च तावती । नैतावानिति विश्वासः प्रभावः परिमीयते ।। ३५ ।। 1. बुद्व या--पा० क. 2, च-पा० ग. 8. शमयित्व-पा० ग. 4. व्यपायहेतुत्वम्-पा० क. 5. ग्यपाय --पा• क. 6, 7. कुण्डलितग्रन्थः “क” पुरूतके नाति । - � 9 ο प्रपन्नपारिजातः वेदोदितं सदाचार'(माद्रियेत सदा“सुधीः । * अस्मिन् तन्त्रे यथोक्तं तु वैदेिकाचारलङ्घने ।। ३६ ।। “ अविप्लवाय धर्माणां पालनाय कुलस्य च । संग्रहाय च लोकानां* मर्यादास्थापनाय च ॥ ३७ ॥ प्रियाय मम विष्णोश्च देवदेवस्य शार्ङ्गिणः । मनीषी वैदिकचारं) मनसाऽपि न लङ्घयेत् ।। ३८ ।। यथाहिँ वल्लभो राज्ञी नर्दी राज्ञा प्रवर्तिताम् । * (लोकोपयोगिनीं रम्यां बहुसस्यविवर्धिनीम् ॥ ३९ ।) लङ्घयन् शृलमारोहेदनपेक्षोऽपि तां प्रति । एवं विलङ्घयन् मत्याँ* मर्यादां वेदनिर्भिताम् ॥ ४० ॥ प्रियोऽपि न प्रियो मेऽसैौ' मदाज्ञाप्यतिवर्तनात् । उपायत्वमहं तत्र वजैयेन्मनसा सुधीः ' ।। ४१ ।। स्ववर्णाश्रमयुक्तै' तु देशकालानुरूपतः । विशेषविहितं यच्च तत्कुर्याच्छ्रीपतेः प्रियम् ॥ ४२ ॥ इति श्रीवात्स्यवरदाचार्यमहागुरुभिरनुगृहीते प्रपन्नपारिजाते विहितव्य"वस्थानपद्धति: अष्टमी श्रीमद्वरदमहागुरुदिव्थचरणनलिने एवं शरणम् 1. कुण्डलितग्रन्थः “ क' पुस्तके नास्ति ॥ 2. तथा--पा० ग. 3. लक्ष्मीतन्त्रे--पा० ग. 4. लोकस्य-पा० ग. 6. अर्धश्लोकोऽयं “ ग '? पुस्तके न ॥ 6, विप्रः--पा० क. 7. असौ मे--पा० क. 8. तस्य--पा० क, 9. रूपम्-पा० ग. 10. व्यवस्थापना--पा० क. श्रीः श्रीमते रामानुजाय नमः । श्रीमते वरदार्यमहागुरवे नमः ९. अथ वजैनीयपद्धतिः नवमी वजैनीयं 'प्रपन्नानां वर्णयेते लेोकवेदयोः । स्वावस्थादेशकालानां विरुद्धं वर्जयेत् सदा' ॥ १ ॥ वर्णाश्रमविरुद्धे यत् मन्वाद्युक्तं विशेषतः । स्वाधिकारविरुद्धे च *शास्त्रोक्तं न समाचरेत् ॥ ९ ॥ सामान्यशास्त्रानुज्ञाते' विरुद्धे यद्विशेषतः । चतुष्पदवनस्पत्योः मङ्गलादेः’ प्रदक्षिणम् ।। ३ ।। प्रदोषे शङ्कराचदि पापहानिकरं "नृणाम् । न कुर्यात् परमैकान्ती काम्यं लोकद्वयमदम् ॥ ४ ॥ सामान्यशास्त्रविहितै' विरुद्धे चाङ्कनदिकम्' । गतिनृतादिकं यूतु विशेषागमचोदितम्” ॥ ५ ॥ तत्सर्वै वैष्णव: कुर्यात् यथोत्तौ यमशौनक्ौ" । %“हरिकीर्ति' विनैवान्यत्' ब्राह्मणेन नरोत्तम । भाषागानं न गातव्ये'* तस्मात्पापं त्वया कृतम् ॥ ६ ॥ " अत्र प्रमाणतया श्रीविष्णुधर्मवचनानि समुल्लिखन्ति । 1, प्रपन्नस्य वर्णितमू-पा० क. 2. सुधीः-पा०. क. 8. चेतू-पा० क; विरुद्धं तु शास्रोतं तु-पा० ग. 4. शस्र द्विज्ञातम्-पा० क. 6. मङ्गलार्थप्रदक्षिणम्--पी० क. 6. फलप्रदम्-पा० क, ग. 7. अभिहितम्-पा० क. 8. वा-पा० ग. 9. चोदनादिकम्-पा० क. 10. गोचरम्-Tा० ग. 11. वैदिकः-पा० क. 12. यथोतं व्यासशौनकौ-पा० क. 18. हरिगीतम्-पा० क. 14. विना नान्यम् – पा० ग. 16. क्तैब्यम्-पा• कि, ग. 6 r 畿 � ४२ प्रपन्नपारिजात: विष्णो'र्गानं व' गेयं च नटने व" विशेषतः । ब्रह्मन् ! ब्राह्मणजातीनां कर्तव्यं नित्यकर्मवत् ॥ ७ ॥ नृत्यतां श्रीपतेरये करसंस्फोटनादिभिः । उडुीयन्ते शरीरस्थाः मद्दापातकपक्षिण: ?' ॥ ८ ॥ एवं विशेषशास्त्रोक्तं विष्णुचक्रांकनादिकम् । विशेषशास्त्रप्राबल्यात् वैष्णवस्तु न वजैयेत्’ ॥ ९ ॥ लोकेऽनुष्ठानसंकोचात् लाघवात् फलगैौरवात् । विमुक्तिसाधनत्वं द्दि प्रपतेरवजागते ॥ १० ॥ *अन्यथा योजनात्वापि प्रमाणानां *कुतर्केतः । तेन दुष्कृतिनो मूढाः नराणामधमाः स्मृताः' ॥ ११ ॥ माययाऽपहृतज्ञंीनाः *आसुरीं योनिमाश्रिताः । यान्न पश्येज्जायमानान् पापिनो मधुसूदनः ।। १२ ।। ब्रह्मा रुद्रोऽथवा पश्येत् रजसा तमसा वृतान् । तैरालापं न कुर्वीत नासद्भिः किंचिदाचरेत् ॥ १३ ॥ कौतस्कुतानां शास्त्राणि' तामसान्यवदन् मनुः" । * वाङमालेणापि संसगै "तैस्साकं तु निषेधति ॥ १४ ॥ f “ या वेदबाह्या स्मृतयेो याश्च काश्च कुदृष्टयः । सर्वास्ता निष्पलाः प्रेत्य तमोनिष्ठा हि ताः स्मृताः ' ॥ १५ ॥

  • कुदृष्टिबाह्यशास्राणि तान्यप्यपवदन्मनुः-अर्धश्नोकोऽयं “ क” पुस्तके दृइयते ।

मनुवचनमुदाहरन्ति । 1. नृत्तम्--पा० क. 2, गीतं च नृत्तं च नर्तनं च तथैव तु-पा० ग. 8. सदनघ-पा० क. 4. परमैकान्तिनां हितम्-पा० क. B. अनन्ययोजनाच्चापि-पा० ग. 6. वितर्कतः-पा० क. 7. तथा-पा० क. 8. आसुरं भावम्-पा० क, ग. 9, तान्यप्यपवदन्-पा० क, ग. 10. मुनिः-पा० ग. 11. सताम्-पा० क, ग, � वर्जनीयपद्धति ፵፪ पषण्डिनो विकर्मस्थान् बिडालव्रतिकांञ्छठान् । हैतुकान् बकवृतींश्च वाङमात्रेणापि नार्चयेत् ॥ १६ ॥ प्रपतेः प्रतिबन्धस्तु जायते यैर्हिं कर्मभिः । प्रपन्नो न निषेवेत तादृशानि न किंचन ।। १७ ।। देवतान्तरसंभक्ति नित्यकर्मविधिं विना । उपायान्तरनिष्ठां' च द्रोहुं भागवतेष्वपि' ॥ १८ ॥ "विश्वासमान्द्यं विषयेष्वतिप्रावण्यमेव च । श्रीश्रीशयोः परिजने निन्दनादीनि सर्वशः ॥ १९ ॥ देहावध्यनुवृतानि 'नानुतापयुतानि च । प्रायश्चित्तविहींनानि” पातकानि मन्ति च ।। २० ।। 'बन्धकानि प्रपन्नस्तु' न कुर्यातादृशान्यपि । तेष्वन्वये सति सतामनुतापेो भवेद्यदि ।। २१ ।। प्रायश्चित्तं ततः कुर्याद्वह्स्यं च प्रकाशकम् । *(प्रपन्नस्यानुतप्तस्य रह्स्ये "्वधिकारिता ॥ २२ ॥ प्रायश्चित्ते यथेन्द्राय 'gच्छते कमलाऽऽह् च ।) "रहृस्यं तु प्रपन्नस्य दशैितं पूर्वपद्धतौ ॥ २३ ॥ एतदर्थमभिप्रेत्य '*पराशरवचो यथा ।। २४ ।। * “ कृते पापेऽनुतापो वै यस्य पुंसः प्रजायते । प्रायश्चित्ते तु तस्यैकं हृरिसंसरणे परम् ॥ २५ ॥ ASSASAS SSAS SSAS SSAS • विष्णुपुराणवचनान्याहुः । 1. निष्ठा च द्रोहः-पा० क, 2. च-पाँ० क, 8. विश्वासयोग्यविषयेष्वे:त्प्रावण्य-पा० ग. 4. नानास्मृत्युदितानि-प० क. छे. विधाने तु--पा० क, ग, 6. बन्धनानि-पा० क• T. प्रपन्न य-प० क. 8. प्र*शनभू-प० क. 9. कुण्डलितो भागः “ग ” पुस्तके न ॥ 10. हि-प० क. 1 :. प्रायश्चित्तम्-पा० क. 12. कमलोवाच पृच्छले-पts क. 13. प्रायश्चितभ-प० ग. 14. वचो भगवतः-पा• ग. � 낳당 मपजपारिजातः '(पापे गुरूणि गुरूणि स्वल्पान्यल्पे च तद्विदः । प्रायश्चित्तानि मैत्रेय जगुः स्वायम्भुवादयः ॥ २६ ॥ प्रायश्चितान्यशेषागि तपःकर्मात्मकानि वै । यानि तेषामशेषाणां कृष्णानुस्मरणे परम्” ॥ २७ ॥ प्रमादात् क्रियते कर्म प्रच्यवेताध्वरेषु यत् । स्मरणादेव तद्विष्णोः सम्पूर्णं स्यादिति श्रुतिः ॥ २८ ॥

  • “ भगवद्धयानयुक्तस्य तद्धयानावधिकाः क्रियाः ।

'(नास्तिकस्य तु मूखैस्य युक्तं द्वादशवार्षिकम्) ॥ २९ ॥ '(नास्तिकस्य तु कर्तव्यं यथोक्तं दशवार्षिकम्) । "एवं विषयभेदेन गुरुलघ्वोनॆ संकरः ॥ ३० ॥ क्षेत्रज्ञस्येश्वरज्ञानात् विशुद्धिः परमा मता " । इत्येवं याज्ञवल्क्येन ब्रुवताऽऽमेशयोरपि' ॥ ३१ ॥ शेषशेषित्वविज्ञानात् शुद्धिर्जीवस्य वर्णिता । f ** अतिपापप्रवृत्तो’ऽपि ध्यायन्निमिषमच्युतम् ॥ ३२ ॥ भूयस्तपस्वी भवति पङ्क्तिपावनपावनः । अपवित्रः पवित्रेो वा सर्वावस्थां गतोऽपि वा । यः स्मरेत् पुण्डरीकाक्षे स बाह्याभ्यन्तरश्शुचिः " ॥ ३३ ॥

  • याज्ञवल्क्यवचो निर्दिशन्ति ।

शौनकवचस्समुल्लिखन्ति । 1. कुण्डलितो भागः ** क’’ पुस्तके २९ श्लेोक्ानन्तरं दृश्यते ॥ 2. तद्ज्ञाना बधिकाः-पा० क. 8. नरस्य पापमूर्खस्य-पा० क; अर्धश्लोकोऽयं “ग ' पुस्तके न ॥ 4. कुण्डलितो भागः “ क" पुस्तके न ॥ 5. सोऽयम्-पा० ग. 6. तानि कुर्यादवैष्णवः-पा० क. 7. खपरात्मनोः-पा० क; वृंहिता खपरात्मनोः-पा० ग. 8. प्रसतोऽपि-पाe G. - - � वर्जनीयपद्धति 날 इत्यादिशौनकाद्युतेः भगवद्ज्ञानिनां नृणाम् । कृते पापेऽनुतप्तानां ' * तद्धयानावधिकाः क्रियाः ॥ ३४ ॥ देवतान्तरसंसतै:’ सङ्गं त्यकैव वैष्णवः । उपायान्तरसतैश्च' प्रपनैस्सह सेवसेत् ॥ ३५ ॥ ¥न मूखेमाश्रयेत्साधुः न मूर्खाय गुरुर्वदेत् । य आश्रयेदविद्वांसं तामसस्तु तमो विशेत् ॥ ३६ ॥ मूर्खदतं तु यज्ज्ञानं उप्त बीजमिवोषरे । अन्योन्यस्मै गुरुच्छात्रौ न दृह्येतां कदाचन ॥ ३७ ॥ यो दृह्यत्यनयोस्सोऽयं श्रश्यते मुक्तिमार्गेतः । अनादिष्टेन गुरुणा मन्त्रेण न हरिं श्रयेत् ॥ ३८ ॥ 'गुरुं न गर्ह्रयेच्छिष्याः धार्मिकं त्वर्थलोभतः । अनिवेद्य गुरेः' किंचित् नोपभुंजीत बुद्धिमान् ॥ ३९ ॥ गुरुविद्वेषिण"स्सर्वान् वजैयेद्वैष्णवोत्तमः । विष्ण्वालये न कुर्यातु निष्ठीवनमलादिकम् ॥ ४० ॥ पादौ “न क्षालयेतत्र नान्तरा देवपीठयोः । गच्छेत्पपन्नो नाऽद्वारात् संविशेद्धरिमन्दिरम् ।। ४१ ।। "(कृष्णकम्बलसंवीतो न विशे"ज्जातु वैष्णवः । विना "दीपादिकं कर्म तन्मालाबन्धनादिकम्) ॥ ४२ ॥

  • शिष्याचाथैव्यवस्थां निरूपयन्ति । f प्रपन्नस्य वर्जनीयानि कीर्तयन्ति ।

1. अनुतापे च -पा० क, ग. ५. तद्ज्ञाना-प० क. 8. संयुक्तै:-पा० क. #. युक्तेश्व-पा० क. 5. वदेद्गुरुम्-पा०. क. वदेद्गुरुः-पा०. ग. 6. गुरुर्नगर्हयेच्छिष्यम्-पा० क, ग. 7. गुरौ-पा० ग. 8. विद्वेषिणे विद्वान्-पा० ग. 9. प्रक्षालयेतू--पा० ग. 10. कुण्डलितः श्लोकः “ क' पुस्तके न दृश्यते ॥ 11. हरिमन्दिरम-पा० ग. 42. जपादिकं कर्म यन्माला-पा० ग. 8ጳ प्रपन्नपारेिजातः अन्यत्कार्यै' न कुर्वीत वैष्णवो विष्णुमन्दिरे । नान्यं देवं नमस्कुर्यात् नान्यं देवं निरीक्षयेत् ॥ ४३ ॥ नान्यं प्रासादमारोहेत् *नान्यमायतनं त्रजेत् । उद्देशतस्तु द्वात्रिंशदपचारा ह्रेः स्मृताः ।। ४४ ।। ‘षुराणे खळु वाराहे वर्जयेद्वैष्णवस्तु तान् । गन्धं पुष्पं तथा वासः भूषणानि *पशून् गृह्ान् ॥ ४५ ॥ तथा 'भोज्यानि चान्यानि नात्माथै वैष्णवो हरेत् । । कर्तव्याशेषताबुद्धिः नात्मनस्तनयादिषु ॥ ४६ ॥ विष्णोर्विभूतिभूतेषु ममतां वर्जयेत् सुधीः ॥ ४७ ॥ “ एकान्ती व्यपदेष्टव्यो नैव ग्रामकुलादिभिः । विष्णुना व्यपदेष्टव्यः तस्य सर्व स एव हि ” ॥ ४८ ॥ नद्यातस्यैव नामानि प्रविष्टाया यथार्णवम् । सर्वात्मना प्रपन्नस्य 'विष्णुमेकान्तिनस्तथा ॥ ४५ ॥

  • छायाविलंघनादीनि न कुर्याच्च “सतां सदा । "सद्भिश्च सह वर्तेत वेिवादं तेषु वर्जयेत् ॥ ५० ॥

प्रपन्नाननुशास्तीत्थं "विष्वक्सेनेशसंहिता । * “ नावैष्णवग्रन्थरतिः नासच्छास्त्ररती'* भवेत् ॥ ५१ ॥ नानृतं शपथं कुर्यात् न च पृच्छेच्चुभाशुभे ।। विषनिर्हरणे चापि" पिशाचादिविमोचनम् ॥ ५२ ॥ • श्रीविष्वक्सेनसंहितावचनानि समुङिखन्ति । 1. कर्म---पा० ग. 2. नान्यत् -पा० क, ग. 8. विशेत्-पा० क, ग. 4. पुराणे वैष्णवस्योक्तान् वैष्णवस्तु समाचरेत-पा० क. 5. भूषणादि-पा० ग. “. भोग्ययानि-पा० क. 7. विष्णो.--प० ग. 3. छायादि-पा० ग. 9. सदा क्वचित्-पा० क. 10. सद्भिरेव सहासीत--पा० क. 11. श्रीमच्छेनेश--फ० क, ग. 12. परो-पा० क, ग. 18. एक्-पा० ग. � बर्जनीयपद्धति " هي समस्तव्याधिहरणं क्षुद्रमन्नैनॆ साधयेत्' ।। न धारयेज्जटाभारं 'भस्म चैव न 'धारयेत् ॥ ५३ ॥ बाह्मलिंगानि सर्वाणि सन्त्यजेद्यावदायुषम् । यत्र यत्र हेि नीतिस्यात् वैष्णवी शिष्टसम्मिता' ।। तत्र तत्रावसेन्नित्यं नान्यत्रेति मतिर्मम ॥ ५४ ॥ न लेोकवृत्तिं* वर्तेत वृत्तिहेतोः कथञ्चन । सत्सम्मता तु या वृतिः देशकालानुरूपिणी ॥ ५५ ॥ तामास्थितो" न लेभेन हीनां वृत्तिं समाश्रयेत् " । व्यासस्तु भगवानाहृ वजैनीयं सतामिह् ॥ ५६ ॥

  • “न शव्दशास्राभिरतस्य मोक्षो न चापि 'रम्यावसधप्रियस्य ।

न भोजनाच्छादनतत्परस्य न लोकवृत"ग्रहणे रतस्य ॥ ५७ ॥

  • शिश्नोदरे येऽभिरताः सदैव स्तेयानृता वाक्परुषाश्च नित्यम् । व्यपेतधर्मा इति ताविदित्व .... .... संपरिवजैयन्ति ॥ ५८ ॥

एकान्तशीलस्य दृढव्रतस्य पञ्चेन्द्रियप्रीतिनिवर्तकस्य । अध्यात्मविद्या"रतमानसस्य मोक्षो ध्रुवो नित्यमहिंसकस्य ॥ ५९ ॥ नाभिनन्देत' मरणं नाभिनन्देत'* जीवितम्’ । कालमेव प्रतीक्षेत निर्वेशं भृतको यथा ।। ६० ।। " महाभारतवचनानि दशैंयन्ति । 1, कारयेतू--पा० क. 2. ललाटे भस्मचन्दने--पा० क. B. चन्दनम्-पा. ग. 4. सम्मता--पा० ग, छे. वृत्तौ-पा० ग. O. आश्रितः-पा० क. 7. एव-पा० क, ग. 8. वितप्रहृणे--प।a क, ग. 9. श्लोकोऽयॆ *' क ‘‘ ख पुस्तकयोः न दृश्यते ॥ 10. गतमानसस्य--पा० क. 11, 12. अभिनिन्देत-पा० क. 1 *. जीवनम्-पा० क. {4, कृतक:-पा० ग. � ૪૮ प्रपन्नपारिजात: 'प्रायेणाऽकृतकृत्यास्तु मृत्योरुद्वेजिता जनाः । कृतकृत्याः प्रतीक्षन्ते मृत्युं प्रियमिवातिथिम् ॥ ६१ ॥ तत्पादभक्तिज्ञानाभ्यां फलमन्यत् कदाचन । न याचेत् पुरुषो विष्णुं याचनान्नश्यति ध्रुवम् ॥ ६२ ॥ प्रमादाहुद्धितो वाऽपि यदागः क्रियते सताम् । अनुतप्तस्तु तानेव क्षामयेन्नान्यथा शमः ॥ ६३ ॥ भगवत्यपचारे’ऽपि नैषां शान्तिरनुत्तमा । स्त्रीणां स्त्रीसङ्गिनां चैव संसर्गे वजैयेत् सुधीः ॥ ६४ ॥ तसात्सर्वात्मन विद्वान् विषयविषवत् त्यजेत् । *अविद्यः प्राक्रुत:” प्रोक्तो वैद्येो वैष्णव उच्यते ॥ ६५ ॥ *अविद्येन न केनापि वैद्यः किंचित्समाचरेत् । इति ह्युक्तं भगवता शाग्न मन्वादिभिस्तथा ॥ ६६ ॥ तस्मात् प्राकृतसंसगै वजैयेद्वैष्णवोत्तमः । एकशय्यासनं पंक्ति भाण्डे पकान्नमिश्रणम्' ॥ ६७ ॥ याजनाध्यापने "यानं तथैव सहभोजनम् । नवधा संकरः मोक्तो न कर्तव्योऽधमैस्सड् ॥ ६८ ॥ श् "(सल्लापस्पशैनस्वापविधानाऽसनशायनात् । याजनाध्यापनाद्यानात् पापं संक्रमते नृणाम् ॥ ६९ ॥

  • बजैनीये नवविधसांकर्यै समुल्लिखन्ति ।

1. प्रायशः पापकारित्वात-पा० क; प्रायेण कृतकृत्यत्वात् मृत्योरुद्विजते जनः-पा० ग. 2. अपराधे--पा० क. 8. सैषा-पा० ग. 4, अवैद्यः-पा० क, ग. 5. स्तब्धः-पा० ग. 6. अवैद्येन-पा० क, ग. T. मिश्रितम्-पा० क. 8. योनिः-पा० ख, ग. 9. कुण्डळितः श्लोकः ‘' च पुस्तके न ॥फलेदयपद्धतिः ४९, संवत्सरेण पतति पतितेन समाचरन् । याजनाध्यापना'द्यानात्सहशय्याऽऽसनाऽशनात् ॥ ७० ॥ बृहस्पतिमनुभ्यां तु संकरस्य तु वर्णनम् ।। * वैविध्यं याजनादीनां सद्यः पातित्यहेतुता ॥ ७१ ॥ न्यासविधैकनिष्ठानां वैष्णवानां महात्मनाम् । प्राक्ताभिष्टुतिर्निन्दा' निन्दास्तुतिरिति स्मृता ॥ ७२ ॥

  • “ अद्य प्रभृति हे लेोका यूयं यूयं वये वयम् । * अथैकामपरा यूयं नारायणापरा वयम् ॥ ७३ ॥

नास्ति संगतिरस्माकं युष्माकं च परस्परम्। षये तु किंकरा विष्णेोः यूयमिन्द्रियकिंकराः n ॥ ७४ ॥ इति श्रीवात्स्यवरदाचार्यमहागुरुभिरनुगृहीते प्रपन्नपारिजाते वजैनीयपद्धति: नवमी श्रीमद्वरदार्यमहागुरुदिव्यचरणवेव शरणम् श्रीः श्रीमते रामानुजाय नमः श्रीमते वरदायेंमद्दीगुरवे नमः १०. अथ फलोदयपद्धतिः दशमी एवं प्रपन्ना' विष्णोस्तु पादौ तत्प्राणसंज्ञितान् । अनुव्रजति तान्विष्णु:" अत्यर्थप्रेयविह्वलः ॥ १ ॥ ¥ भवच्छास्त्रवचनमुदाहरन्ति । -- ]. ध्यानातू-पा.,क, ग. 2. सहयानात्सहाशनात्-पा० क. 8. वर्णितम्-पा० क, ग. 4. लैविध्यम्-पा० ग. 5. निन्दा चाभिष्टुतिर्मता-पा० क. निन्दा स्तुतिरिति स्मृता-पा० ग. 6. अधैश्छीकोऽयै ‘‘ नास्तिसंगतिः ...... ” इत्यत ऊध्र्व दृश्यते “ ख” पुस्तके ॥ 7. श्रीभर्तुः - पा० क. प्रपन्नान् श्रीभर्तुः - पा० ग. 8. संशिकान् - पा० ग. 9. अत्यन्त-पा० क. अत्यन्तं प्रेमविह्वल:-पा० ग. 7 ५० प्रपनपारिजातः ' स्वयं भगवता चेोक्तं * “ ज्ञानी त्वामैव मे मतम् " । बहुजन्मसहृस्रान्ते दिष्टया यस्तु प्रपद्यते' ॥ २ ।। f “ वासुदेवस्सर्वमिति स महात्मा सुदुलैभः ” । उक्ता शाखे भगवता प्रपन्ने कृतकृत्यता ॥ ३ ॥ * तरूिंश्चानुत्तमा प्रीतिः 'स्वस्याऽशेषविशिष्टता । ** विष्णुपायो योऽन्यफल: सेोऽधमः परिकीर्तितः ॥ ४ ॥ ' अन्योपायो विष्णुफल: मध्यमः परिकीर्तितः । माधवांघ्रेिद्वयेोपायेो माधवांघ्रेिप्रयोजनः ॥ ५ ॥ स उत्तमाधिकारी स्यात् क्रुतकृत्योऽद्य जन्मनि* । याः क्रियाः सम्प्रयुक्ताः स्युः एकान्त'गतबुद्धिभिः ॥ ६ ॥ तास्सर्वा शिरसा देवः प्रतिगृह्णाति वै स्वयम् । *भतैरण्वप्युपानीतॆ प्रेम्णा "भूर्येव मे भवेत्" ॥ ७ ॥ भूर्यप्यभक्तोपहृतं न मे तोषाय कल्पते ” । भक्तशब्दस्तु' मुख्योक्त्या प्रपन्ने पयैवस्यति ॥ ८ ॥ आत्मीयसंहितायां तु '*यथा सेनेश उक्तवान् । * “ सेवा तु प्रोच्यते सद्भिः भक्तिशब्देन भूयसी ॥ ९ ॥ सेवा चात्यन्त"नीचत्वापतिर्हि स्वामिनं प्रति । तस्मात्परस्य" दायैकरसता भक्तिरुच्यते ॥ १० ॥ ° । पीता । विष्वक्सेनसंहितावचनानि दशैंयन्ति । 1. खयमुक्त भगवता-पा० क. एतद्गीतं भगवता-पा० ग. 2. प्रवर्तते-पा० ग. 8. अस्मिन्-पा० क. 4. तस्य-पा० ग. 5. अन्योपायाद्विष्णुफलः स मध्यम इतीरितः-पा० क. 6. अन्यजन्मनि-पा० क. 7. कृत-पा० क. 8. हि-पा० क. 9. तद्भूरि-पा० क. 10. जायते-पा० ग. 11. शब्दस्य मुख्यार्थः-पा० क, ग. 12, तदा-पा० क. 18. नीचत्ववृतिः-पा० क. 14. अनन्यदास्यैक--पा० ग. � फलेदयपद्धतिः ५१ आकिंचिन्यैकशरणाः केचिद्भाग्याधिकाः पुनः । लक्ष्मीं पुरुषकारेण वृतवन्ती नरोत्तमाः' ॥ ११ ॥ मामेकं शरणं प्राप्य"(मामेकं प्राप्नुवन्ति ते । एवं मां "प्राप्य शरणे वीतशोकभयक्लमाः ॥ १२ ॥ निरालम्बो' निराशश्च निर्ममो निरहुंकृतिः । मामेव' शरणं प्राप्य तरेत् संसारसागरम् " ॥ १३ ॥ सत्कर्मनिरताः शुद्धाः सांख्ययोगविदस्तथा । नाहैन्ति शरणस्थस्य कलां कोटितमीमपि ' ॥ १४ ॥ "उपायाधिकृतस्यापि भवेदुतरपूर्वयोः । अश्लेषश्च विनाशश्च' पुण्यपापमयाघयोः ।। १५ ।। प्रारब्धदेहभोग्यं तु 'विना दृप्तस्य नश्यति । पूर्वाघमुतरार्धे तु मतिपूर्व महत्तरम् ॥ १६ ॥ आदेहपतनादूतम् अनुतापविवर्जितन् । यत्तद्विनैवा'ऽऽश्लेषस्स्यात् अन्यस्याघस्य युक्तितः ॥ १७ ॥ अयमर्थो भगवता सविशेषमुदीरितः ।। * “ उपायभक्तिः प्रारब्धव्यतिरिक्ताघनाशिनी ।। १८ ।। साध्यभक्तिस्तु सा हृन्त्नी प्रारब्धस्यापि भूयसी ।। उपायभक्तिरित्युक्तो भक्तियेोगो हि साङ्गकः ।। १९ ।। 事 - 1. अनघा नराः-पा० क, ग. 2. कुण्डलितो भाग: ** क” पुस्तके न ॥ छै. शरणं प्राप्य-पा० ग. 4. निराशी-पा० क, ग. 5. एकम्-पा० ग. 6. उपायाधिगमस्याथ-पा० क. T. पापपुण्यमय-पा० ग. 3. फलभोगादिनश्यति-पा० क. 9. पातादावृतम्-पा० क, ग. 10. विनावश्छिष्टं स्यातू-पl०क, विनैवान्छेषस्यादनन्याधस्य युक्तितः-पा० ग. 1 l. अत्र-पा० क, ग. - � ५२ प्रपन्नपारिजात: बहुदेह्'निमित्तं हि प्रारब्धार्धे न' नाशयेत् । साध्यभक्तिरिति प्रोक्ता प्रपतिमॉक्षरूपिणी" ॥ २० ॥ आर्तानां भूयसी साऽपि’ प्रारब्धमपि नाशयेत् । प्रारब्धदेहभोग्यं तु दृप्तस्याघे न नाशयेत् ॥ २१ ॥ एतदुक्तं भवत्यत्र भक्तियोगा"द्विमुच्यते । प्रारब्धकर्म'निर्मोके बहुजन्मोपभोगतः ॥ २२ ॥ कर्मणशोकहेतोस्त्वां “ मोक्षयिष्यामि मा शुचः " । एवं भगवतोक्तत्वादेतद्देहेऽपि शोचनात्* ॥ २३ ॥ आर्तस्य सद्यो मुक्तिः स्यात्प्रपतिभैंयसी यतः । दृप्तः प्रारब्धदेह्ातु' न शोचति यतः" स्वयम् ॥ २४ ॥ देहान्ते मुच्यते सैषा मोक्षकालव्यवस्थितिः । सोऽयं' श्रियःपत्युरन्तर्हृदयाम्भोजवासिनः ॥ २५ ॥ “प्रसादेनैव "सुसुखं नाडीं भित्वा'शताधिकाम् । 'सद्यस्तयोध्र्वमुत्क्रम्य गत्वा ता"नातिवाहिकान् ॥ २६ ॥ अर्चिरादीन्स तैर्नीतः 'प्रीतियुक्तै:" पदेपदे । अमानवकरस्पर्शात् सूक्ष्मदेहुं" विसृज्य च" ॥ २७ ॥ विरजो मनसा तीत्व ब्रह्मगन्धादिलाञ्छितः' । सालेोक्य*मथ *सारूप्यं सामीप्ये च क्रमाद्रजेत्” ।। २८ ।। 1. देहि-पा० ग, 2. प्रारब्धं न स-पा० क, ग. 8. मोक्षकांक्षिभि:-पा० ग. 4. तु-प० ग. 5 यत्-पा० ग. 6. थोगे प्रमुच्यते-पा० क; योगात्प्रमुच्यते-पा० ग. -- 7. कर्मणि क्षीणे-पा० क, ग. 8. अनुशोचनातू--पा० क. . 9. देहे तु--पा० क; देहान्तम्--पा० ग. 10. ततः-पा० क. 11. श्रियः पते:-पा० क. • 12. प्रसादादेव-पा० क, ग. 18. सुमुखाः-पा० ग. 14, गत्वा-पा० क. 15, ततः-पा० क. 16. अतिवाहिकान्-पा० क, ग. 17. प्रिय-पा० क. 18. युक्त:-प० ग. 19. विमुच्य-पा० क, ग. 20. स:-पी० ग. 21. लाभतः-पा० क. ४2, अपि-पा० क. ;8. खामीप्यं सारूप्यम्-पा० कि, ग. 24. भजन्-फ० ग. � फलेदयपद्धति: ५३ सायुज्यं 'चाधिगच्छेत ब्रह्मणा सह् सर्वशः । ¥ अनुसञ्चरत्रिमान् लोकान् कामात्री कामरूप्यपि । २९ । साम गायन् 'किंकुरुते सूरिभिस्सह सर्वदा । यद्वाऽचैिरादिमार्गेण” विलम्बमसहृन्नेिव ॥ ३० ॥ पपन्नं इति क्षिपं यथेष्टमिति ‘च श्रुतम् । मह्ावराहो भगवानेतत्संवादकं वचः ।। ३१ ।। यदाह् देव्यां श्रृण्वन्त्यां भूम्यां *प्रवदतां वरः । f “ स्थिते मनसि सुस्वस्थे शरीरे सति यो नरः । धातुसाम्ये स्थिते स्मर्ता विश्वरूपं च मामजम् ॥ ३२ ॥ ततस्तं म्रियमाणन्तु काष्ठपाषाणसन्निभम् । अहे स्मरामि मद्भक्तं नयामि परमां गतिम् ।। ३३ ।। यदाकदाचित् वातादिधातुसाम्यादरोगतः" । मनस्थितिस्सम्भवति यः कश्चितु तदा नरः ॥ ३४ ॥ स्मरेत् स्वामित्वसौशील्यवात्सल्यादिमहोदधिम् । अवतीर्णे वराहं मां श्रिया दीप्तगुणैर्युतम् ॥ ३५ ॥ नारायणे विश्वरूपमजमिच्छात्त'विग्रहम् । “श्रीमन्नारायणस्वामिन् ! अनन्यशरणस्तव ॥ ३६ ॥ --शुभा (सम्भाषणम्) سح - مع---- مادہ۔۔۔ م -. -۔ ¥ कामान्नी कामरूप्यनुसञ्चरन्, एतत्सामगायन्नास्ते हा उ हा उ हा उ, } वाराहचरमम् । 1. चाश्रुते कामान्-पा० क, ग. 2. समाश्लिष्टः-पा० ग. 8. मार्गादि-पा० क, ग. 4, अपि-पा० ग. 5. भूमिभृतांवरः-पा० क. 6. धातुसाम्यत्वलाभतः-पा० क. 7. वात्सल्यसौशील्यादिगुणैर्युतम्-पा० क, बात्सल्यसौलभ्यादिगुणै:-पा० ग. 8. गुणोदयम्--पा० क; गुणोज्वलम-पा० ग. 9. आप्त--पाeग, � પર્ છે प्रपन्नपारिजातः चरणैौ शरणे यातः " 'इति मां यस्स्मरेत् सक्त् । ततस्तमितरेोपायव्यवधानविवर्जितम् ॥ ३७ ॥ तदवस्थं 'मृतिप्राप्तौ काष्ठपाषाणसन्निभम् । काष्ठवतु स्वतोदेहे मनश्वेष्टविवर्जितम् ॥ ३८ ॥

  • परपबोधासज्ञे तु विलुठप्तहृदयं ततः । * आत्मवत् स्वयमन्यैश्च हितस्मरणवर्जितम् ॥ ३९ ॥

आश्रितेषु प्रसुप्तेषु पुरुषो यो ‘व्यवस्थितः । कामं कामं निर्ममाणः तेषां जागर्ति सिद्धये ॥ ४० ॥ सोह्माश्रिततन्त्रात्मा स्मरामि च तदा स्वयम् । ' इमं मद्भोगयोग्ये तु कृपपूिर'प्रकाशनात् ।। ४१ ।। नयामि परमं स्थानम् अर्चिरादिगतिं विना । गरुडस्कन्धमारोप्य यथेष्टमनिवारितः " ॥ ४२ ॥

  • (एत'"मभावयुक्तस्य प्रपन्नस्य तु पार्श्वतः) ।

अपयान्ति 'द्रुतं भीताः पाशिनो यमकिंकराः ॥ ४३ ॥ अयं न कस्यचिद्भृत्यः पराशरशुक्रौ यथा ॥ ४४ ॥ " विष्णुपुराणे : “स्वपुरुषमभिवीक्ष्य पाशह्स्तं वदति यम: केिलं तस्य कर्णमूले । परिहृर मधुसूदनप्रपन्नान् प्रभुरह्नमन्यनृणां न वैष्णवानाम् ॥ ४५ ॥ 1. तथैवास्म्यहमच्युत-पा० ग. 2. मृतिं प्राप्तम्-पा० क. 8. देहम्-पा० क; देहगुणचेष्टादि---पा० ग. 4. परे प्रबुध्य-पा० क, 5. अश्मवत्खयमन्यञ्च ।। 6, हृदि स्थितः-पा० क. 7• तै तु-पा० क ; मद्योगयोग्यभोग्यं तम्-पा० ग. 8. रूप-पा० क. 9. कुण्डलितो भागः “ क” पुरूतके न ॥ 10. एवम् -पा० ग. 11• ध्रुवम्--पा० क. 1४. एतत्र दृश्यते ‘‘ कि ” “ ख ** पु'्वयोः । . � फलेोदयपद्धतिः બખ્ય

  • (सत्यं बवीमि मनुजाः स्वयमूर्ध्वबाहुः

यो मां मुकुन्द नरसिंह जनार्दनेति । जीवो जपत्यनुदिनं मरणेप्यूणीव पाषाणकाष्ठसदृशाय ददामि मोक्षम् ॥ ) श्रीभागवते देवर्षिभूतात्मतृणां पितॄणां न किंकरो नायमृणी च राजन् । सर्वात्मना यः 'शरणे शरण्ये नारायणं लेोकगुरुं प्रपन्नः ॥ ४६ ॥ उपसंहृार: - वैयन्तस्मृतिमुख्य'सन्मुनिवचः श्रीपांचरात्नाचल क्षेोदैः संघटितः प्रपन्नचरितः क्षीराब्धिसेतुर्महान् ।। * ये वाञ्छन्त्यमुना 'पथाऽऽप्तुमचिरात् पारं भवाम्भोनिधेः . . . ते पूर्वोत्तर'पापकर्मनिचयैः मुक्ता विमुक्ताः स्मृताः' ।। ४७ ।। कार्पण्याचित"बद्धमूलफलका विश्वासकीलाचिता यान्नाबन्धनरज्जु'कृष्टिवशगा निक्षेपसंक्षेपणिः । संसारार्णवतारिणी' तनुभृतां"न्यासात्मनैौः तामिमाम्। अच्छिद्रामथ पारयिष्णुमभयाः सद्योऽधिरुढा जनाः ।

  • कुण्डलितो भाग: ** क” “ ख' पुस्तकयोर्न दृश्यते ॥

1. वः-पा० ग. 2. तन्त्रवचसां संवादिभिस्सद्वचः क्षोदैः-पा० क. 8. तथ-पा० ग. 4. कर्मसागरभयात्-पा० क, ग. 5. ध्रुवम्-पा० क, ग. 6. अनति-पा० क; आनत-पा० ग. 7. कर्षि--पा० क, ग. 8. संक्षेपिणी-पा० क, सत्क्षेपणी-पा० ग. 9. तारणे--पा० क; तारणी--पा० ग. 10, सन्न्यासशास्रम् -- पा० क, सन्न्यासनौः-पा० ग. 11. पारयिष्णुरथयात्-पा० क, � ༦༣ རྡི། प्रपन्नपारिजत: अशेषापेक्षितं यत्न परितो जायते सताम् । प्रपन्नपारिजाताख्यः प्रबन्ध: 'कथितो भुवि । - - - l, पठितो-पा० सर्व आचार्यापेणमस्तु । इति श्रीवात्स्यवरदाचार्येमहागुरुभिरनुगृहीते प्रपन्नपारिजाते फलोदयपद्धति: दशमी श्रीमद्वरदमहागुरुदिव्यचरणनलिने एवं शरणम् 褒签 இ पृष्ठम्:प्रपन्नपारिजातः.pdf/७४

"https://sa.wikisource.org/w/index.php?title=प्रपन्नपारिजातः&oldid=154136" इत्यस्माद् प्रतिप्राप्तम्