प्रकाशसंहिता/प्रथमपरिच्छेदः/अध्यायः ४

विकिस्रोतः तः
← प्रथमपरिच्छेदः, अध्यायः ३ प्रकाशसंहिता
अध्यायः ४
[[लेखकः :|]]
प्रथमपरिच्छेदः, अध्यायः ५ →

श्रीहंस उवाच


सूक्ष्मं सर्वजगद्बीजं मितं त्रातं च विष्णुना ।
प्रधानमव्यक्तमिति यद्वदन्ति मनीषिणः ।। ४.१ ।।

महामायेत्यविद्येति प्रकृतिर्मोहिनीति च ।
त्रिगुणात्मकमव्यक्तं त्रिरूपं तत्त्रिशक्तिमथ् ।। ४.२ ।।

अविद्याकामकर्मादि बीजमित्यपि तां विदुः ।
रक्षितं प्रलये सृष्टा(वेवा)वण्वनन्तस्वरूपवान् ।। ४.३ ।।

अनादिकर्मग्रन्थीति बन्धोबन्धकमित्यपि ।
अजामनन्यवशगां कलाषोडशसंयुतां ।। ४.४ ।।

तीव्रदुःखात्मकां नानायोनिप्रापकमीरितं ।
नारिकेलसमाकारं परिच्छेदत्रयात्मकं ।। ४.५ ।।

मूर्ध्निच्छिद्रयुतं दिव्यं रत्नवद्भास्वरं सदा ।
विष्णुना रमयाच्छन्नाच्छिद्रगर्भावकाशवथ् ।। ४.५ ।।

सृष्टौ लये रमा तस्य मानिनी च निरन्तरं ।
सृष्टावेव ब्रह्मवायू सभार्यावभिमानिनौ ।। ४.७ ।।

रजःसत्त्वतमःसंज्ञभागत्रयसमन्वितं ।
सत्वभागः शुक्लवर्णः रक्तवर्णस्तु राजसः ।। ४.८ ।।

नीलवर्णस्तमोभाग इति भागत्रयात्मकः ।
ज्ञानकर्मेन्द्रियकलाः रजोभागे व्यवस्थिताः ।। ४.९ ।।

तमोभागगताः पञ्चतन्मात्रासंज्ञिताः कलाः ।
मनः कला सत्वभागगता सर्वप्रधानिका ।। ४.१० ।।

मनोबुद्धिरहङ्कारश्चित्तं चेति चतुर्विधं ।
कामक्रोधमहालोभमदमात्सर्यमोहकाः ।। ४.११ ।।

द्वेषाहङ्कारममकारेर्ष्यसूयाभयादयः ।
मनोदोषास्तद्विहीनं मनोज्ञानाय साधनं ।। ४.१२ ।।

मनश्चतुर्विधं नित्यं जडप्रकृतिगं मतं ।
तज्जन्यमप्यनित्यं स्यात्तत्र चित्तं न दोषयुक् ।। ४.१३ ।।

मनः स्वर्णाद्यनेकार्थमपेक्षां जनयिष्यति ।
बुद्धिर्निषिद्धभोग्च्छां सदासंकल्पयिष्यति ।। ४.१४ ।।

अहङ्कारः पुमर्थानां घातकःः सोत्तमैः सह ।
स्पर्धां विष्णुसुरद्वेषं कल्पयत्यपि सर्वशः ।। ४.१५ ।।

चित्तं सत्साधनगतं करोति पुरुषं सदा ।
सत्साधनमहङ्कारकलितं पापमेवहि ।। ४.१६ ।।

अहङ्कारविहीनं तच्चित्तं विज्ञानसाधनं ।
रचिते भारते वर्षे यथा मानुषसत्तनुं ।। ४.१७ ।।

लब्ध्वा गुरुकुलावासं कृत्वानेकसुजन्मभिः ।
कृत्वात्मयोग्यसत्कर्म लब्धसद्गुरुसेवया ।। ४.१८ ।।

प्रसन्नैरुपदिष्टोरु सच्छास्त्रश्रवणादिभिः ।
वृत्तिज्ञानप्रदं तच्च वृत्तिभक्त्यादि साधकं ।। ४.१९ ।।

ताभ्यां स्वारूपिकज्ञानभक्तिर्व्यक्तिर्भविष्यति ।
स्वारूपिकं मनो नित्यं ततः स्वारूपिकी मतिः ।। ४.२० ।।

व्यक्ता भवति नित्या सा भक्तिः स्वारूपिकी तथा ।
सैवानन्दस्वरूपेण नित्या मुक्तेषु तिष्ठति ।। ४.२१ ।।

इन्द्रियाणां गोलकानि दृश्यान्याहुः समग्रशः ।
अतीन्द्रियाणीन्द्रियाणि ज्ञानकर्ममयानि च ।। ४.२२ ।।

श्रोत्रत्वङ्नेत्ररसनघ्राणाद्या ज्ञानशक्तयः ।
वाक्पाणिपादपायूपस्थाः सर्वे कर्मशक्तयः ।। ४.२३ ।।

श्रोत्रं शब्दग्राहिशब्दो द्विविधः परिकीर्तितः ।
शब्दो ध्वन्यात्मको वर्णात्मकश्चेति तदादिमः ।। ४.२४ ।।

अहङ्कारात्समुद्भूतः आकाशोत्पत्तिकारणः ।
ध्वन्यात्मकस्तु शब्दस्तु प्रथमः परिकीर्तितः ।। ४.२५ ।।

ज्ञानकर्मेन्द्रियमनोमात्राः सूक्ष्माह्यनादयः ।
नित्याश्च प्रलये सृष्टावनित्यास्ते प्रकीर्तिताः ।। ४.२६ ।।

वर्णात्मकस्तु यःशब्दो नित्यः सर्वगतो विभुः ।
द्रव्यमित्येव सर्वेषां न गुणः कस्यचिन्मते ।। ४.२७ ।।

वेदाः पदाद्वर्णतश्च शब्दतः स्वरतस्तथा ।
अनादिनित्यास्ते सर्वेप्यपौरुषेयगुणोत्कराः ।। ४.२८ ।।

विष्णोर्माहात्म्यविज्ञप्तौ सत्प्रमेये च साधकाः ।
शास्त्राणिच पुराणानि पौरुषेयाणि कृत्स्नशः ।। ४.२९ ।।

यथार्थानि प्रणीतानि हरिणाथ सुरर्षिभिः ।
नित्यान्येवार्थतो वर्णक्रमयोगादनित्यकाः ।। ४.३० ।।

सात्विकानि पुराणानि मन्वादि स्मृतयस्तथा ।
यथार्थ एव तत्रोक्तं ग्राह्यं श्रीहरितत्परैः ।। ४.३१ ।।

वाराहं वैष्णवं पाद्मं वायुप्रोक्तं च गारुडं ।
श्रीमद्भागवतं चैव सात्विकानीति हि श्रुतिः ।। ४.३२ ।।

ब्रह्माण्डं ब्रह्मवैवर्तं मार्कण्डेयं च वामनं ।
भविष्यं नारसिंहं च राजसानि षडैव हि ।। ४.३३ ।।

मात्स्यं कौर्म्यं तथा लैङ्ग्यं शैवं स्कान्दं तथैव च ।
पाशुपतसंज्ञिकं चेति तामसानि विदो विदुः ।। ४.३४ ।।

ग्राह्यं सर्वं सात्विकोक्तं योजना भेदतोथवा ।
वेदवेदानुसारेषु विरोधेऽन्यार्थकल्पना ।। ४.३५ ।।

इतराणि विरुद्धानि प्रलम्भभ्रमजान्यपि ।
व्यासोक्तानि पुराणानि सात्विकान्यपि कृत्स्नशः ।। ४.३६ ।।

क्वचित्क्वचित्पुराणानि प्रायोज्ञानकराण्यपि ।
आसुरावेशवशतः तदन्योक्तान्यनन्तशः ।। ४.३७ ।।

श्रोत्राग्राह्याणि सन्त्येव अप्रमाणानि तान्यलं ।
परशुक्लत्रयोक्तानि नित्यं विष्ण्वाज्ञयैव तु ।। ४.३८ ।।

अतिप्रमाणानि दैत्यावेशाज्ञानादि वर्जनात् ।
बधिरत्वादयः श्रोत्रृदोषास्तद्वर्जितेन्द्रियैः(याः) ।। ४.३९ ।।
एतानि विषयाण्याहुः श्रोतव्यानि सहस्रशः ।
शब्ददोषविहीनानि ग्राह्याणि मनसा सह ।। ४.४० ।।

तत्रोक्तानन्तसुगुणं निर्देषं ज्ञेयमीश्वरं ।
गम्यं सत्यं च सुखचिन्मयं विष्णुं सनातनं ।। ४.४१ ।।

आत्मेश्वरं हरिं भक्त्योपा(स्त्या)स्यमुक्ता भवन्ति हि ।
कुशास्त्रेषूक्तदुर्मार्गे हेयता बुद्धिसंयुतं ।। ४.४२ ।।

इति श्री प्रकाशसंहितायां प्रथमपरिच्छेदे चतुर्थोऽध्यायः