पृष्ठसम्भाषणम्:मालविकाग्निमित्रम्.djvu/७७

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिस्रोतः तः

॥द्वितीयोङ्कः॥

देवी । णिवुक्तेदु भज्जउक्तो मङ्झणविहिं । विदूषकः। होदि विसेसेण पाणभोअणं तुवरेदु। परिं । उत्याय । स्वस्ति भवते ।

                [ सपरिजनया देव्या सह् निष्कान्ता ।]

विदूषकः । ' भो ण केवलं रूवे सिप्पेवि अद्ऱुदीआ मालविआ । राजा ।

  अव्याजसुन्दरींं तां विग्नानेन ललितेन योजयता ।
  परिकल्पितो विधात्रा बाणः कामस्य विषदिग्धः ॥ ९४॥

10 किं बहुना । चिन्तयितव्योस्मि ।

   विदूषकः । भवदावि अह्ं । दिढं विपणिकन्दू विअ मे उदर-
     म्भन्तरं ढज्जइ ।
 राजा । एवमेव। भवान्सुह्रदथे त्वरताम्।

१. निर्वातयत्वायपुत्रो मध्याहविधिम्। २. भवात विशेषेण पानभोजनं त्वर्यताम् । ३. भो न केवलं रूपे शिल्पेप्यद्वितीया भालविका । ४. भवताप्यहम् । द्द्ढं विपणिकन्दुरिव म उदराभ्यन्तरं दद्दाते ।

1. AC णिवुत्तोदु ; B D णिवत्तेदु, F णिव्वददु. - DEF अ-अं. 5. ACDEF सिप्पेभ for "सिप्पेवि'. 12. B ढढज्जई. 13. A B C D E त्वरते.