पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८८ वीरमित्रोदयस्य श्राद्धप्रकाशे- आगारदाही गरदः कुण्डाशी सोमविक्रयी । समुद्रयायी बन्दी च तैलिकः कूटकारकः ॥ पित्रा विवदमानश्च किङ्करो मद्यपस्तथा । पापरोग्यभिशस्तश्च दाम्भिको रसविक्रयी ॥ धनुः शराणां कर्ता च यश्चानेदिधिषूपतिः । मित्रधुग् धूतवृत्तिश्च पुत्राचार्यस्तथैव च || भ्रामरी गण्डमाली च शिवत्र्यथो पिशुनस्तथा । उन्मत्तोऽन्धश्च वर्ज्यास्युर्वेदनिन्दक एव च ॥ हस्तिगोऽश्वोष्ट्रदमको नक्षत्रैर्यश्च जीवति । पक्षिणां पोषको यश्च युद्धाचार्यस्तथैव च ॥ स्रोतसां भेदकश्चैव तेषां वावरणे रतः | गृहसंवेशको दूतो वृक्षारोपक एव च ॥ इवक्रीडचोपजीवी व कन्यादृषक एव च । हिंस्त्रो वृषलवृत्तिश्च गणानां चैव याजकः ॥ आचारहीनः क्लीवश्च नित्ययाचनकस्तथा । कृषिजीवी च शिल्पी च सद्भिर्निन्दित एव च ॥ औरभ्रिको माहिषिकः परपूर्वापतिस्तथा । प्रेतनिर्यापकश्चैव वर्जनीयाः प्रयक्षतः ॥ एतान् विगर्हिताचारानपाडेयान् द्विजाधमान् । द्विजातिप्रवरो नित्यमुभयत्र विवर्जयेत् ॥ ( अ० श्लो० १५०-१६७) रेतना=ब्राह्मण सुवर्णव्यतिरिक्तद्रव्यापहारकाः । पतिताः = द्विजातिकर्मभ्यो हानिः पतनं, तत्प्रयोजककर्मकर्तारः। महापातककर्तेति मेधातिथिः । क्लीबः=षण्डः । स च पूर्वमुक्तः | नास्तिकाश्च "ये व्यपेताः स्वकर्मभ्यो नास्तिकास्ते प्रकीर्तिताः" इति यमोक्ताः । अन्ये तु नास्ति पर लोक इत्येवमास्थिता नास्तिकास्तेषा वृत्तिराचारोऽश्रद्दघानता तद्वद् वृत्तियष ते नास्तिकवृत्तयः । अथवा नास्तिकेभ्यो वृत्तिर्जीवनं येषान्ते तथा । जटिलं-ब्रह्मचारिणम् | तं चानधीयानम्, अप्रारब्धाध्ययनम् । प्रारब्धाध्ययनस्य तस्य विहितत्वात् । ननु तस्याश्रोत्रियत्वेन कथ प्रसक्तिरिति चेत् "व्रतस्थमपि दौहित्रम्" इत्यनेन कथञ्चित् प्राप्तत्वात्तु | अमुमेवार्थ सङ्ग्रहकार आइ । J 1