पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वर्ज्यब्राह्मणनिरूपणम् । ●त्रिकाण्डमण्डनोऽपि आधान एवं विशेषमाह- ज्येष्ठे श्रद्धाविहीने सत्याधेयं तदनुज्ञया । पितुः सत्यप्यनुज्ञाने नादधीत कदाचन ॥ पितर्यनाहिताझावण्यादधीताथवा सुतः | अग्निहोत्रं च जुहुयादिति लौगाक्षिकारिका || पिता यस्याप्रजो खाता न कुर्याद्वा पितामहः । तपोऽग्निहोत्रं यज्ञं वा स वा कुर्यात् कटाशयाच ॥ देशान्तरस्थे स एव - प्रोषितस्तु यदा ज्येष्ठो न ज्ञायेताऽऽहितानलः । षड् वत्सरान् प्रतीक्षेत आदधीतानुजस्तदा । यद्वा पापं भवेज्ज्येष्ठात् पूर्व भार्यापरिग्रहे ॥ इति । न तु बाधानादाविति शेष इति कृतं पल्लवितेन । प्रकृतमनुसरामः । अपाङ्गेयाश्चोक्का मनुना, ये स्तेनाः पतिताः क्लीबा ये च नास्तिकवृतयः | तान हम्य कम्ययोर्विप्राननन्मनुरभवीत् ॥ जटिलं चानधीयानं (१) दुर्वालं कितवं तथा । याजयन्ति च ये पुगान् यांच आखे न भोजयेत् ॥ चिकित्सकान् देवलकान् मांसविक्रयिणस्तथा । विपणेन च जीवन्ति वर्ज्यास्ते हव्यकव्ययोः ॥ प्रेष्यो ग्रामस्य राशश्च कुनखी श्यावदन्तकः । प्रतिरोद्धा गुरोञ्चैव त्यक्ताग्निर्वाधुषिस्तथा ॥ यक्ष्मी च पशुपालच परिवेत्ता निराकृतिः | ब्रह्मविटू परिवित्तिश्व गणाभ्यन्तरगश्च यः ॥ कुशीलवोऽवकीर्णी च वृषलीपतिरेव च । पौनर्भवश्व काणश्च यस्य चोपपतिगृहे ॥ भृतकाध्यापको यश्च भृतकाध्यापितञ्च यः । शूद्र शिष्यो गुरुश्चैव वाग्दुष्टाः कुण्डगोलकौ ॥ अकारणात् परित्यक्ता मातापित्रोर्गुरोस्तथा । ब्रायनच सम्बन्धैः संयोगं पतितैर्गतः || ( १ ) दुर्बलमिति पाठान्तरम् । ८७