पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- व्यनेत्ररोगवान् । अथवा जङ्घायां जायमानो ब्रणविशेषो मण्डस्त- द्वान् मण्डः ।। स्कन्दपुराणे । काणाः कुण्डाश्च भण्डाश्च मूकाम्धबधिरा जड़ाः । अतिदीर्घा अतिइस्वा अतिस्थोला:भृशं कृशाः ॥ निर्लोमानोऽतिलोमानो गौराःकृष्ण अतीव ये । एतान् विधर्जयेत् प्राज्ञः श्राद्धेषु श्रोत्री श्रोत्रीयानपि ॥ काणः=एकनेत्ररहितः । अन्धः=नेत्रद्वयरहितः । जडः=संकन्पधि कल्पात्मकमनोव्यापारशून्यः । शालङ्कायन: । अविद्धकणैर्यद् भुक्त लम्बकर्णैस्तथैव च । दग्धकर्णैश्च यद् भुक्तं तद्वै रक्षांसि गच्छति ॥ लम्बकर्णश्चोक्तो गोभिलेन, हनुस्थलादधः कर्णो लम्बौ तु परिकीर्तितौ । ह्यङ्गुलौ त्रयङ्गलौ शस्तौ तेन शातातपोऽब्रवीत् ॥ तेन ह्यङ्गुलत्रयङ्गुलत्वयोने लम्बकर्णत्वमित्यर्थः । भविष्यपुराणे--- माब्राह्मणाय दातव्यं न देयं ब्राह्मणक्रिये। में ब्राह्मणब्रुवे चैव न च दुर्बाह्मणे धनम् ॥ अब्राह्मणाश्चोक्ता व्यासादिभिः- व्यासः- ब्रह्मबीजसमुत्पन्नो मन्त्रसंस्कारवर्जितः । जातिमात्रोपजीवी च भवेद् ब्राह्मणस्तु सः । मनु: नानृक् ब्रह्मणो भवति न वणिक् न कुशीलवः । न शुद्धप्रेषणं कुर्वन् न स्तेनो न चिकित्सकः ॥ अनुक्=ऋग्वर्जितः । कुशीलवो =नृत्यगीतवृत्ति: । शातातपः प्रकारान्तरेणाह- अब्राह्मणास्तु षट् प्रोक्ता ऋषिः शातातपोऽब्रवीत् । आद्यो राजभृतस्तेषां द्वितीयः क्रयविक्रयी ॥ तृतीयो बहुयाज्यः स्यात् चतुर्थो प्रामयाजक: । पञ्चमस्तावकस्वेषां प्रामस्य नगरस्य वा ॥