पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कालविशेषावच्छेदेनतृप्तिकरपदार्थनिर्णयः । हव्यकव्ययोर्विनियुक्तौ आयो अदनीयौ | पाठीनः=चन्द्रकाख्यः । रोहितो = लोहितवर्णः । राजीवः = पद्मवर्णः | सिंहतुण्डा =सिंहमुखाः । सशल्का: = पृष्ठप्रतिष्ठित शुक्त्याकारशकलाः । अथ कालविशेषावच्छेदेन तृप्तिकराणि । (अ० ३ श्लो० २ आरम्य २७ पर्यन्ताः) तिलव्रीहियवैर्मांसैरद्भिर्मूलफलेन वा । दत्तेन मासं प्रीयन्ते विधिवत् पितरो नृणाम् ॥ द्वौ मासौ मत्स्यमांसेन त्रीन् मासान् हारिणेन तु । औरभ्रेणाथ चतुरः शाकुनेनेह पञ्च तु ॥ षण्मासान् छागमांसेन पार्षतेनाथ सप्त तु । अष्टावेणस्य मांसेन गैरवेण नवैव तु ॥ दशमासांस्तु तृप्यन्ति वराहमहिषामिषैः । शशकर्मयोमसेन मासानेकादशैव तु || संवत्सरन्तु गव्येन पयला पायसेन तु । वाघ्रणसस्य मांसेन तृप्तिर्वादशवार्षिकी || कालशाकं महाशलकाः खड्गलोहामिषं मधु ॥ आनन्त्यायैव कल्पते मुन्यन्नानि च सर्वशः। उरभ्रो = मेषः । महिषो = लुलायः | आमिषं=मांसम् | एतस्य च विकल्पः, "माहिषाणि च मांसानि श्राद्धेषु परिवर्जयेत्' इति विष्णुपुराणे प्रतिषे । आवश्यकमांसाभावेऽनुकल्पविधानमिति केचित् । तत्रावश्यकहारिणादिभ्योऽधिकप्रशंसानुपपत्तेः । मनुः, मार्कण्डेयपुराणे, विदार्यैस्तु परूषैश्च बिसैः शृङ्गाटकैस्तथा । कंचुकैश्च तथा कन्दैः कर्कन्धुक्दरैरपि ॥ पालेवतैरा रुकैश्चाप्यक्षोटैः पनसैस्तथा । काकोल्या क्षीरकाकोल्या तथा पिण्डालुकैः शुभैः ॥ लाजाभिश्च सधानामिस्त्रपुसैर्वारुचिर्भटैः । सर्षपाराजशाकाभ्यां इङ्गुदैराजजम्बुभिः ॥ प्रियालामलकैर्मुख्यैः फल्गुभिश्च विलम्बकैः । वंशाङ्कुरैस्तालकन्दैश्चक्रिकाक्षीरिकावचैः ॥