पृष्ठम्:SukavihRdayAnandinI.djvu/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

72

एतानुपरि उपरि निक्षिपेत्‌ निदध्यात्‌ । उपान्त्यतो अन्त्यसमीपान्निवर्तेत व्यायुयेत । त्यजन्‌ परिहरन्‌ एकैकं ऊर्ध्वभागात्‌ । एवमनेन प्रकारेण कस्मादियं एकट्‌व्यादिलगुक्रियां प्रवर्तत इत्याह । उपर्याद्याद्रुरोरिति उपरिस्थितान्‌ आदयाद्रुरोः । कोऽर्थः | सर्वगुरुवर्णवृत्तसकाशात्‌~ इत्यर्थः । आद्यं किलर सर्वगुर्वक्षरमेकं वृत्तं परिकल्पते । एतच्च प्रस्तारे दर्शितं यथा ।

“पादे सर्वगुरावाद्याल्लघुं न्यस्ये'ति तेन तस्मात्‌ अध इयं एकद्‌व्यादिलगुक्रिया प्रवर्तते । तत्र पंचसु वर्णेषु उत्तराधरभावेन स्थापितेषु अधःस्थित एकस्तदुपरिस्थे निक्षिप्यते । स च तथैव तिष्ठति त्यजन्नेकैकमूर्ध्वत इति वीप्सवशादेकटैव स्थितिमंतरेण निक्िप्तत्वात्‌ पुनरनिंक्षेपभावादेकैकत्यागश्च न संभवति तस्मात्स्वरूपेण स्थित एव उपरि क्षिप्यते । ततो द्वितीये स्थाने दौ वर्णौ भवतः तौ तृतीयेन क्षिप्येत तत्र त्रयो भवन्ति । तच्च चतुर्थे निक्षिप्यन्ते ते चत्वारो भवन्ति । “उपान्त्यतो निवर्तते त्यजन्नेकैकमूर्ध्वतः' उपरितनमेक त्यज्यते तत्र न क्षिप्यते इत्यर्थः । वीप्सा त एव अधोभागात्‌ पुनर्निक्षेपे क्रिया प्रवर्तते तेन अधःस्थित एव एको द्वितीये स्थाने निक्षिप्यते तत्र च त्रयो भवन्ति । तच्च तृतीये निक्षिप्यन्ते तत्र षट्‌भवन्ि उपरि एकं त्यजन्निवर्तेत । आद्यं एकं वृत्तं सर्वगुरुः तस्मादेकद्‌व्यादिलगुक्रिया प्रवर्तेते । तत एकः सर्वगुरुः चत्वारि दिलघूनि षट्त्रिलघूनि चत्वारि चतुर्वघूनि एकं सर्वलघुः° एषा लगुक्रिया सर्वलघुप्रस्तारेण प्रतीयते अस्यास्तु एष एव क्रमः पंचाक्षरादिवृत्तेष्वपि । ६-७

[ उदाहरणम्‌ -

£

११११ 1251

संख्यार्थमाह । [लगुक्रियाइकसन्दोहः भवेत्संख्याविमिश्रिते । उद्धिष्टाङ्कसमाहारः सैको वा जनयेदिमाम्‌ ॥ ८ 1


“* पाठे सर्वगुरवर्णवृत्तशकाशात्‌ ।

2 पाठे उपरितनमेकस्था ।

"^ पाठे सर्वलघुसर्वलघु ।

250) पाधा शील्धा एषणा, ट्र वाह 1116 रवा ग 40, 41, 42, 463 वात्‌ 4(4 टशृल्लौार्टर-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:SukavihRdayAnandinI.djvu/७२&oldid=371638" इत्यस्माद् प्रतिप्राप्तम्