पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सि० - ३ मध्यमाधिकारे कालमानाध्यायः 'वाशिष्ठेऽपि'–कालोऽपि कल्यते येनेति । 'सूर्यसिद्धान्ते च । भूतानामन्तकृत्कालः कालोऽन्यः कलनात्मकः । स द्विधा स्थूलसूक्ष्मत्वान्मूर्त्तश्चामूर्त्त उच्यते || तथाऽन्यत्रापि 'चिरक्षिप्रादिव्यवहारासाधारणो हेतुः कालः । स च द्विधा एकः कालोऽन्यः कालकाल इति । तत्र येन प्राणिदेहादयोऽतीतवर्तमानादिरूपेण कलयि- तव्याः स केवलः कालः । उक्तञ्च । 'कलयति जगदेष कालोऽत' इति । स चानित्यः सावयवश्च । 'अहोरात्राणि विदधद्विश्वस्य मिषतो वशी' 'सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि इत्यादि श्रुतिभ्यश्च । न चोपाधिरेव जन्यो न काल इति वाच्यम् । शेवा- गमसारसङ्ग्रहे कालस्वरूपस्य जन्यत्वश्रवणात् । १७ तथा च सङ्ग्रहकारिका - 'नानाविधशक्तिमयी सा जनयति कालतत्त्वमेवादौ' । तत्त्वं कालस्वरूपम् । एतादृशः कालोप्युत्त्पत्तिस्थितिविनाशकारिणा येन कलयितव्यः सः कालकाल इति । ननु काल: पचति भूतानि सर्वाण्येव सहात्मना । कान्ते सपक्वस्तेनैव सहाव्यक्ते लयं व्रजेत् ॥ इत्यादिना कालस्य लयश्रवणात् कथमनाद्यनन्तत्वं कालस्येति । उच्यते । योऽयं भगवान मूर्ती व्यापकश्च कालस्तस्य प्राकृतिकप्रलयादनन्तरं व्यक्तिजनकानां सूर्यादीनामभावात् । अव्यक्त "स्याव्यक्ते यदवस्थानं स तस्य लय इत्युच्यते । नह्या- त्यन्तिकः प्रलयः कालस्यास्ति । लयं व्रजेदिति यदुक्तं तदव्यक्तस्थानाभिप्रायेण अतो युक्तमनाद्यन्तत्वं कालस्येति, भाष्यकारस्य वस्तुतो द्वैविध्यानित्यत्वयोरभावात् । श्रुति- प्रतिपादितानित्यत्वसावयवत्वयोरौपाधिकत्वेनाप्युपपत्तेः कालस्यानाद्यनन्तत्वे न किञ्चिद्बाधकमस्तीत्येतदभिप्रायिकमपि कालकाल व्याख्येयम् । केचिदेनं कालं माये- त्याहुः । तस्या एव सर्वाधारत्वात् । ईश्वरान्नातिरिच्यत इत्यन्ये । दिश आकाश एव । आकाशस्यैव दिग्व्यवहारजनकत्वात् । 'दिशः श्रोत्रमिति' श्रुतेः आकाशोऽप्यनित्य एव । 'तस्माद्वा एतस्मादात्मन आकाशः संभूत' इति श्रुतेः । काल एव नित्यः स चेश्वर एव । कालव्यक्तिव्यञ्जकानां ग्रहाणां प्रादुर्भावे कालस्य व्यक्तीनामपि युगपदेकहेलया कल्पादौ प्रवृत्तिर्बभूव । कल्पादित एव गतिप्रारभ्भः स्वीकृतः । विष्णुधर्मोत्तरान्तर्गतब्रह्म- सिद्धान्ते लघुवशिष्ठ सिद्धान्ते च स्वीकृतत्वात् । पराशरेणापि स्वीकृतत्वात् । अतएवार्यभटेनाप्युक्तम् १. १ अ० १० श्लो० । प्रकाशितसूर्यसिद्धान्ते 'लोकाना' इति पाठान्तरमुपलभ्यते । २. षादवी ग० पु० । ४. भगवातानम् कपु० । ६. कालस्य क, ख ग पु० । ३. यथा च ख पु० ५. अव्यक्तस्य, अयंमंशोनास्ति, ख पु० । ७. कालपरं ख पु० ।