पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

{ खल ]

सिद्धान्तशिरोमणिः प्ररिद्धज्योति्धिदो भारकराचायंस्य एेतिहासिकी मौलिकी
कृतिः । एतदीयं वासनाभाष्यमपि तदेकोपज्ञम्‌, श्रीनृर्षिहनाम्नो ज्योतिवित्तस्छजस्याधि-
भाष्यं रचितं वातिकं स्वापूरंप्रभया सूरभाष्ययोटरंयोरपि भावाभिव्यञ्जकषुपवृहकश्च 1
जस्य पूरणंस्य सभाष्यवात्तिकस्य महनीयगरन्थस्य सुसम्पाद् प्रकाशनं यावदस्तित्वालभं
ज्योतिषजगतो महत्तम इवाविद्यत, न्युनतियं दूनयन्त्यवतंत मनांसि ज्योतिषमनीषिणाम्‌ 1
ज्योतिषशाखस्य सिद्धान्ता एतदभावे विद्रज्जनप्रतिभादुष्प्राप्याः सन्तः पीडयन्ति स्म
चेतांसि पण्डितप्ररूपाणाम्‌ ।

अतो विष्वविद्याल्येनास्या न्युनताया निराचिकीषंया कश्चिद्‌ योग्यो विद्वान्‌
चिरेणैतत्कार्याथंमन्विष्यमाण आसीत्‌ । इदं निवेदयतो मे मानसं प्रमोदतुन्दिरं जायते
यत्तेन स्वाभीत्सितो विद्वान्‌ श्रीपररटीधसरचतुर्वेदी एतत्कार्यानुरूपया प्र्ञयोत्साहसम्पदा ,
च सम्भुषितः समासादि, फलतया कायंस्यास्य निवंहणभारः सहं तस्मे प्रादायि ।
शरीचतुवदिमहोदयश्च विश्वविद्यालयस्य रोकविशरुते सरस्वतीभवनपुस्तकालये कार्य
कुवंनव ग्रन्थसग्रहणे प्रवणतां राधो विद्वानिति सम्रमोदं दायित्वमिदं स्वीकृत्य कार्येऽ-
स्मिनु सोत्साहं प्रावतंत 1

तदधुना तेन प्राचीनार्वा बीनौभयविधसम्पादनदृ्टवा ग्रन्थोऽयं सम्पाय प्रकाशन-
योग्यतां नीतः, विण्वविद्याल्थश्चेमं प्रकाश्य ज्योतिषत्रियासौरुभ्यमापादयन्‌
नितान्तं हृष्यति ।

अह्मेतदुग्न्थस्य सम्भादने स्वीयां प्रशस्यां दिप्पणीमपि योजयते श्रीचतु्वेदिने
धन्धवादेः सभाजयन्‌ परभ प्रमोदमनुभवामि ।

वाराणस्याम्‌ बदरीनाथश्युक्लः
गु्पुणिं मायाम्‌ कुलपतिः

२०३७ वेक्रमाब्दे सम्पूर्णानन्दसंस्ृतविशवविदयारयस्य
( २७.७.१६८० सवौ ) ।