पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२८ सिद्धान्तशिरोमणौ गोलाध्याये चापान्तरस्य जीवा स्यात् तयोरन्तरसंमिता' । अन्यज्यासाधने सम्यगियं ज्याभावनोदिता || २२ । समासभावना चैका तथान्यान्तरभावना | आद्यज्याचापभागानां प्रतिभागज्यकाविधिः ॥ २३ ॥ या ज्यानुपाततः सेष्टव्यासार्धे परिणाम्यते । आद्यदोः कोटिजीवाभ्यामेवं कार्या ततो मुहुः ॥ २४ । भावना स्युस्तदग्रज्या इष्टे व्यासदले स्फुटाः । स्थूलं ज्यानयनं पाट्यामिह तन्नोदितं मया || २५ | इति ज्योत्पत्तिः । उक्ता संक्षेपतः पूर्वं ज्योत्पत्तिः सुगमा च सा । सविशेषाधुना तंत्र विशेषाद्विवृणोम्यतः ॥ १ ॥ । वा० भा० – तत्र तावदाचार्याणां पदवीमित्यादि इलोकपञ्चकं सुगमम् । अत्र गणितेन ज्याज्ञानाथं मूलभूतज्याचतुष्कसिद्धप्रकारमेवाह | तत्प्रकारो हि बोजगणितक्रियया | त्रिज्याधं राशिज्येत्यादि । त्रिज्यार्थेन १७१९ तुल्या त्रिंश ३० दंशानां ज्या भवति । तस्याः कोटिज्या षष्टि ६० भागानाम् | त्रिज्यावर्गाधंपदं पञ्चचत्वारिंशदंशानां ४५ ज्या भवति । अथ त्रिज्यावर्गात् पञ्चगुणात् त्रिज्याकृतिवर्गपञ्चघातस्य मूलेन होनावष्ट पदं षट्त्रिंशदंशानां ज्या ८ हृतात् अथवा गजहयगजेषु ५८७८ निघ्नी त्रिज्यायुतेन १०००० भक्ता षत्रिदंशानां ज्या स्यात् । इति गणितलाघवम् । तत्कोटिज्यार्थाच्चतुष्पञ्चाशदंशानां ज्या | तथा त्रिज्यावगंस्य पञ्चगुणस्य मूलं त्रिज्याहीनं चतुभंक्तं सदष्टादशभागानां ज्या भवति । तत्कोटिज्यार्थात् द्विसप्ततिभागानाम् । अतोऽन्यथा साधनमाह- क्रमोत्क्रमज्येत्यादि । कोटिज्योना त्रिज्या भुजस्पोत्क्र- मज्या स्यात् । भुजज्योना त्रिज्या कोट्युत्क्रमज्या स्यात् । भुजक्रमज्योत्क्रमज्ययोश्च वर्गयोग- पददलं भुजांशानामधंस्य ज्या स्यात् । अथवा त्रिज्योत्क्रमज्याघातदलस्य मूलं तदर्थांशकशिञ्जिनी स्यादिति क्रियालाघवम् । एवमुत्पन्नज्याया अपि कोटिज्या सा तत्कोटिभागानाम् । ततः पुनरेवमन्यास्तदर्धा- शकज्या साध्या: । कोटेश्चैवमन्याः । तद्यथा । यत्र चतुर्विंशतिर्ज्यास्तत्र त्रिज्यार्धमष्टमं ८ १. सिद्धान्त क्रोडसंगृहीतः बापूदेवोक्तोऽत्र विशेष:- कार्मुकयो: कोटिज्याघातो ज्याघातहीनसंयुक्तौ । त्रिज्याभक्तौ तद्धनुरैक्यान्तरकोटिमौर्विके भवतः ॥ २. पश्चगुणितस्य त्रिज्यावर्गवर्गस्य मूलेनेत्यर्थः ।