पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९१ कल्पकुदिनानि हरः । अवमशेषानयने गुणहरावेतावेव । “एकोहरश्चेद् गुणकौ विभिन्नाविति' न्यायेन षट्त्रिंशन्मितगुणानां योगो गुणः कल्पितः । ननु गुणकाविति द्विवचनस्य विवक्षितत्वात् कथं गुणानां योगो गुणः कल्पित इत्यत आह भाष्यकार उपलक्षणमेतद् द्विवचनम् । अनेन गुणयोगेन यावत्तावतिगुणिते कल्पकुदिनभक्ते लब्धियोगप्रमाणं कालकः । का १ लब्धियोगगुणं हरं गुणगुणिताद्रा- शेरपास्य जातं शेषैक्यम् । या गु १ का १५७७९१६४५०००० इदमुद्दिष्टट्युतिसममिति पक्षे शोधने कृते रूपं क्षेपं प्रकल्प्य भाज्यहारक्षेपांश्चतुभिरपवर्त्य च गुणाप्ती साधिते । अत्र लब्धिर्यावत्तावन्मानमिति 'रामनखाद्रिलोचनरसत्र्यङ्कद्विनिघ्नमित्युक्तम्' । 'येन छिन्नौ भाज्यहारौ न तेन क्षेपश्चैतदुष्टमुद्दिष्टमेवेत्यत आह - उद्दिष्टं क्वहतष्टमम्बुधिहृतं शुद्धयेन्न चेत् तत्खिलमिति । प्रश्नाध्यायः अभीप्सितक्षेपविशुद्धिनिघ्ने स्वहारतष्टे भवतस्तयोस्त इत्यनेन कालकाङ्को हरोऽस्येति स्पष्ट एवं द्युगण: सिद्धस्तत 3 इष्टाहतस्वस्वहरेण युक्ते ते वा भवेता बहुधा- गुणाप्ती । इत्यनेनेष्टवासरे द्युगणाः भवन्ति । अहर्गणे ज्ञाते ग्रहज्ञानं सुगमम् । अत्रोदाहरणमाह - पञ्चत्रिशदिति ॥ १३-१६ । इदानीं निरग्रचक्रादपि ग्रहावहगणमाह - लिप्ताधं दशयुग्भवन्ति विकलास्तासां वियोगस्त्रियुग्- भागा भागदलं गृहाणि शशिनः खत्रीन्दवस्तद्युतिः । दृष्टा चन्द्रदिने कदा वद पुनस्तादृक् च काव्याहनि व्यक्ताव्यक्तविविक्तयुक्तिगणितं विद्वन् विजानासि चेत् ।। १७ । अस्य भङ्गः ४. १. ली० कु० १३ श्लो० । ४. अत्र बापूदेवोक्तः प्रश्न:- २. ली० कु० १३ श्लो० । ३. ली० कु० १० श्लो० । राश्यादेविकला दृढकुदिनगुणाश्चक्र विकलिकाभक्ताः । शेषाभावे विकलाशेषाभावोऽत्र विज्ञेयः ॥ यल्लब्धं तद्भगणोर्वरितं स्याच्छेषसत्वे तु । शेषत्यागे लब्धं रूपयुतं भगणशेषं स्यात् ॥ शेषोनहरो विकलाशेषं तस्मिन् दृढक्वहाभ्यधिके । ज्ञेयः स खिलः खेटस्त्वखिले विकलाग्रतो द्यगणः || येनेष्टेन क्षुण्णाश्चक्र विकलिका विलप्सिकाग्रयुताः । दृढकुदिनाल्पास्तद्युतचक्राग्रं सा दृढक्वहाल्पयुतिः ॥ क्रमश: पर्यंयशेषं विकलाशेषं च वा भवति । तस्माद्यगणो वेटाहतदृढकुदिनयुगनेकधा स स्यात् || एतादृशं भङ्गं साधुं मन्यते ।