पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणी ग्रहगणिते 'विलोक्याऽतः कृत्स्ना सुजनगणकैर्मत्कृतिरपि' अत्र अपि शब्दो भिन्नक्रमः । अतो विलोक्या मत्कृतिः कृत्स्नापि द्रष्टव्येत्यर्थः ॥ ४ ॥ इवानों सुजनगणकान् प्राथंयन् प्रयोजनमाह । ८ तुष्यन्तु सुजना बुद्ध्वा विशेषान् मदुदीरितान् । अबोधेन हसन्तो मां तोषमेष्यन्ति दुर्जनाः ॥ ५ ॥ वा० भा० सुजना इति विशेषणं किम् । यतो दुजंना स्वतस्तोषमेष्यन्ति । यदा दुर्जना मदुक्तान् विशेषान् द्रक्ष्यन्ति तवा तानशात्वा दौर्जन्येन सञ्छन्नमतयो विशेषार्थान् न बुध्यन्ति तेनाबोधेन मदुक्तिमेव विरुद्धां मन्यमानाः सहर्षाः किं तेन कविना विरुद्धमुक्तमि स्तोषमेष्यन्ति । न हि तोषं विना हास्यमुत्पद्यत इति भावः ॥ ५ ॥ मामेव हसन्त- वा० वा० - मत्कृतिविलोकने सर्वेषामपि सन्तोषो भविष्यतीत्याह तुष्यन्तु इति ॥ ५ ॥ अर्थकरलोकेन सिद्धान्तग्रन्थलक्षणमनन्तरश्लोकद्वयेन सिद्धान्तप्रशंसां चाह त्रुट्यादिप्रलयान्तकालकलना मानप्रभेद: क्रमा- च्चारश्च द्यु सदां द्विधा च गणितं प्रश्नास्तथा सोत्तराः । भूधिष्ण्यग्रहसंस्थितेश्च कथनं यन्त्रादि यत्रोच्यते सिद्धान्तः स उदाहृतोऽत्र गणितस्कन्धप्रबन्धे बुधैः ॥ ६ ॥ जानन् जातकसंहिताः सगणितस्कन्धैकदेशा अपि ज्योतिः शास्त्रविचारसारचतुरप्रश्नेष्वकिञ्चित्करः । यः सिद्धान्तमनन्तयुक्तिविततं नो वेत्ति भित्तौ यथा राजा चित्रमयोऽथवा सुघटितः काष्ठस्य कण्ठीरवः ॥ ७ ॥ गर्जत्कुञ्जरवर्जिता नृपचमुरप्यूर्जिताऽवादिकै रुद्यानं च्युतचूतवृक्षमथवा पाथोविहीनं सरः । योषित् प्रोषितनूतनप्रियतमा यद्वन्न भात्युच्चकै- ज्र्ज्योतिः शास्त्रमिदं तथैव विबुधाः सिद्धान्तहीनं जगुः ॥ ८ ॥ वा० भा० स्पष्टम् ॥ ६८ ॥ वा० वा० – यदर्थं यो विचार आरभ्यते तत्समाप्तौ स एव बुद्धिस्थो भवतीति नियमात् सिद्धान्तशिरोमण करोतीति प्रागभिहितम् । तत्र सिद्धान्तपदेन कोऽसौ ग्रन्थ- विशेषोऽभिधीयत इति तल्लक्षणमवतारयति त्र्युट्यादीति । १. अयमाशयः, यद्यपि अपि शब्दस्य कृति शब्देन सह श्रयमाणत्वात्कृतिपदेनाऽन्वयो युक्तः, परन्तु क्रमभेदपठनेन कृत्स्ना शब्देनाप्यन्वेति ।