पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१६ सिद्धान्तशिरोमणी गोलाध्याये इदानों क्रान्तिक्षेत्राण्याह- क्षेत्राणि वदयेऽपमसंभवानि संक्षेपतोऽक्षप्रभवाणि चातः ॥ ४२ । भुजोडपमः कोटिगुणो यूजीवा कर्ण स्त्रिभज्या त्रिभुजेऽपमोत्थे । मेषादिजीवाः श्रुतयोऽपवृत्ते तद्भूमिजे क्रान्तिगुणा भुजाः स्युः ।। ४३ । तत्कोटयः स्वद्युनिशाख्यवृत्ते व्यासार्धवृत्ते परिणामितानाम् । चापेषु तासामसवस्ततो ये तेऽधो विशुद्धा उदया निरक्षे ॥ ४४ । वा० भा० - स्पष्टम् । एषां क्षेत्राणामुपपत्तिः स्पष्टाधिकारे दर्शितैव ॥ ४१३ - ४४। अथाक्षक्षेत्राण्याह- भुजोक्षभा कोटिरिनाङ्गुलो ना कर्णोऽक्ष कर्णस्त्रिभुजं यथेदम् । तथाचलम्बौ भुजकोटिरूपौ त्रिज्या श्रुतिर्दक्षिणसौम्यवृत्ते ॥ ४५ ॥ उन्मण्डले प्रागपरोत्थसूत्रात् क्रान्तिज्यका कोटिरथ रात्र | कुज्या भुजोऽग्रा क्षितिजे च कर्णः क्षेत्र तथेदं त्रिभुजं प्रसिद्धम् ॥४६॥ अग्रा भुजः स्वे समना च कोटिर्बुरात्रके तद्धृतिरत्र कर्णः । भुजोडपमज्या समना च कर्णः कुज्योनिता तद्धृतिरेव कोटिः ।।४७। उद्वृत्तना दोरपमः श्रुतिः स्यादग्रादिखण्डं खलु तत्र कोटिः । उद्वृत्तना कोटिरथाग्र काग्र खण्डं भुजस्तच्छ्रवणः क्षितिज्या ।। ४८ । कोटिर्नरः शङ्कुतलं च बाहुश्छेदः श्रुतिस्त्र्यस्रसहस्र मेवम् । उत्पाद्य सद्यः स्फुटगोलविद्यैरछात्राय शास्त्रं प्रतिपादनीयम् ।। ४९ । वा० भा०-- अक्षक्षेत्राणां साधना नामप्युपपत्तिस्त्रिप्रश्ने दर्शिता ।। ४५-४६ । इति श्रीभास्करीये गोलभाष्ये मिताक्षरे त्रिप्रश्नवासना । अत्र ग्रन्थसंख्या १९० । वा० भा० – द्युज्याकुज्यापमस्मनराग्राक्षलम्बादिकानां विद्वन् गोले वियति हि यथा दर्शय क्षेत्रसंस्थाम्' इति प्रश्नस्योत्तरमाह - सप्तदशभि: कुपृष्ठगानामित्यत्र गोले यद्बद्धं क्षितिजं तद्भूपृष्ठक्षितिजं भवति । द्रष्टा भूपृष्ठगस्तेन भूगर्भक्षितिजाभूपृष्ठक्षितिजं भूव्यासार्द्धयो- जनैरेवोच्छ्रितमिति स्वभुक्तितिथ्यंशमिताः कलाः शङ्कोः शोध्या इत्युक्तम् । गतियोज- नानां तिथ्यंशतुल्यान्येव भूव्यासार्द्धयोजनानीति स्पष्टम् । चन्द्रप्रभार्थमित्यत्र हृतेरुन्नतं द्युनिशमण्डले कुजात्सावनं द्युतिविधौ हि तज्ज्यकेत्यनेन सावनघटीजन्यत्वात् सकृदेव कालसाधनमुचितम् । असकृत्करणे नाक्षत्रत्वं भवति । नहि नाक्षत्रं क्षेत्रोपयोगीति स्पष्टम् । यैरसकृत्साधितं तेषां स्पष्टमेव १. भुजोऽपमज्या द्यगुणस्तु कोटिरिति वा पाठ; |