पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इदानीं भूपेरुपरि सप्तवायुस्कन्धास्तानाह- भूवायुरावह इह प्रवहस्तद्व: स्यादुद्वहस्तदनु संवहसंज्ञकश्च । अन्यस्ततोऽपि सुवहः परिपूर्व'कोऽस्याद्वाह्यः परावह इमे पवनाः प्रसिद्धाः ॥ १॥ भूमेर्बहिर्द्वादशयोजनानि भूवायुरत्राम्बुदविद्युदाद्यम्' । तर्ध्वगो यः प्रवहः स नित्यं प्रत्यग्गतिस्तस्य तु मध्यसंस्था ॥ २ ॥ १. अत्र श्रीपतिः निर्घातोल्काघनसुरधनुर्विद्युदन्तः कुवायोः सदृश्यन्ते खनगरपरीवेषपूर्वं तथान्यत् । सि० शे० १५ अ० ५२ इलो० । तत्र विद्युतः - सुजलजलधिमध्ये वाडवोऽग्निः स्थितोऽस्मात् सलिलभर निमग्नादुत्थितो धूममालाः । वियति पत्रननीताः सर्वंतस्ता द्रवन्ति ह्यूमणिकिरणतप्ता विद्युतस्तत्स्फुलिङ्गाः ॥ सि० सा० गो० भूगो० ३२ श्लो० । करका: -- अथ मध्यगति वासना विद्युत्लातसम्भवस्तु - उद्भूतः पांसुभिर्भूमेः प्रचण्डपवनोच्चयात् । मेघमण्डलमानीतैर्मालिन्यपरिवजितैः ॥ मिश्रणाज्जलबिन्दूनां पिण्डभावो भवेदिह | दृषद्वनिपतन्त्येते द्रवन्ते च पुनः क्षितो ॥ अथेन्द्रधनुः - सि०-४७ सि० सा० गो० भूगो० ३८-३९ श्लो० । ० अकस्माद्वैद्युतं तेज: पार्थिवांशक मिश्रितम् | वात्यावद्भ्रमदाघाते प्रतिकूलानुकूलयोः ॥ वास्त्रीस्तत् पतति प्रायो ह्यकालप्राप्यवर्षणे । यतः प्रावृषि नैवैते पांसव: प्रसरन्ति हि ॥ तत् त्रेधा पार्थिवं चाप्यं तैजसं तत्तदुत्थितम् । गतं निर्झरदाश्च भूमिस्थैरनुभूयते ॥ सि० सा० गो० भूगो० ३५-३७ श्लो० । सूर्यस्य विविधवर्णा: पवनेन विघट्टिता: करा: साभ्रे । वियति धनुःसंस्थाना ये दृश्यन्ते तदिन्द्रधनुः ॥ बृ० सं० ३५ अ० १ ठूलो० ।