पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणी गोलाध्याये 'गणयित्वा विस्तारं बहुषु स्थानेषु तद्युतिर्भाज्या । स्थानकमित्या सममितिरेवं दैर्घ्य च वेधे च ॥ इति घनहस्तसंख्याज्ञानं कृतम् । तद्भिन्नमिदं खातमिति सूत्रान्तरं कृतम् । तत्र मुखे दशद्वादशेत्यत्र तलक्षेत्रानुसारिणः सप्तवेधस्य समखातस्य घनफलमिदं २१० । अवशिष्टखातस्य कोणेषु चत्वारि सूचीखातखण्डानि, दिक्षु चत्वारि खण्डानि दृश्यन्ते । कोणस्थखण्डचतुष्टययोगेन पञ्चमितविस्तारं रसमित दैघ्यं सप्तवेधं सूचीखातं दृश्यते । अस्य फलं ७० सप्ततिमितम् । दिक्षु स्थितखण्डचतुष्टयमध्ये द्वयोर्द्वयोरन्यो- न्याभिमुखयोर्योगस्तथा विहितो यथा समखातद्वयं स्यात्तत्रैकं सार्द्धद्वयविस्तारं रसमित- दैर्घ्यं सप्तवेधम् । द्वितीयं त्रिमितविस्तारं पञ्चमितदैघ्यं सप्तवेधञ्च भवति । अनयोर्धन- फले १०५।१०५ एवं चतुर्णां योगेन जातं सर्वखातस्य फलं ४९० । इदं मुखज-तलज- तद्युतिज-क्षेत्रफलैक्यमित्यादि क्रियया समं दृश्यत इति बुद्धिविलासिन्यां लीलावती- टीकायां वदतां सकलागमचार्याणां गणेशदैवज्ञानामयमाशयः । कोणस्थखण्डचतुष्टययोगेन यत् सूचीखातमुत्पन्नं तत्र मुखज-तलजविस्तारान्तर- तुल्यो विस्तारो दैर्ध्यान्तरतुल्यदैर्घ्यञ्च। अत्र अव्यक्तक्रियया लिख्यते । आद्याक्षराण्यु- पलक्षणार्थं यानि ऋणगतानि तान्यूर्ध्व बिन्दूनि च लिख्यन्ते । त० वि० १ मु० वि० १ तत्रायं विस्तारः । त० दै १ मु० दै० १ तत्रेदं दैर्घ्यम् । अनयोर्घातः क्षेत्रफलमिति जातं खण्डचतुष्टयम् । मु० दे० त० वि घा० १, मु० दै० म० वि० घा० १, त० दै० त० वि० घा १, त दै० मु० वि० घाइदं वेधगुणं त्रिभक्तं जातं सूचीखातफलं खण्डचतु- ष्टयात्मकम् । वि० मु० दै० त० विघाड, वे० मु० दै० म० वि० घाडे, वे० त० दे० त० वि० घा० ड, वे० त० दै० मु० वि० घाउ, अथ दिक्षु खण्डद्वययोगेन यत् क्षेत्रद्वयं तत्रैकक्षेत्रे तलविस्तारोनमुखविस्तारस्यार्द्धं तलदैर्घ्यंगुणितं वेधगुणितञ्च जातं खण्ड- द्वयम् । तलदैर्ध्यानमुखदैर्ध्या तलविस्तारगुणितं वेधगुणञ्च जातमन्यत् खण्डद्वयम् । क्रमेण खण्डचतुष्टयन्यासः। वे॰ त० दै० त० विद्या , वे० त० दै० मु० विद्या ३, वे० त० वि० त० दैघा, वे० त० वि० मुं० दै० घा० ई एतत्खण्डाष्टकयोगे समच्छेदवि- धानेन कृते समजातिधनर्णसङ्कलने च कृते जातं खण्डचतुष्टयम् | वे० त० वि० त० देघा वे० मु० दै० मु० वि० घारे, वे० त० दै० म० विघा ई, वे० मु० दे० ता० वि० घाइदं तलक्षेत्रानुसारि सप्तवेधसमखातोनसर्वखातफलम् । अत्र खण्डच- तुष्टये तलक्षेत्रघनफलमिदं वे० त० वि० त० दे० घा १ समच्छेद विधानेन रसगुणं योजितं जातं सर्ववापीघनफलमिदं खण्डचतुष्टयात्मकम् | वे० त० वि० त० ३० घा दे, वे० मु० ३० मु० विघा रे, वे० त० दे० मु० विद्या० ई, वे० मु० ३० त० १. ली० खा० १ सू २ |