पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुवनकोशः ३५१ वर्णव्यवस्थितिरिहैव कुमारिकाख्ये शेषेषु चान्त्यजजना निवसन्ति सर्वे । माहेन्द्रशुक्तिमलयर्क्ष कपारियात्राः सह्यः सविन्ध्य इह सप्त कुलाचलाख्याः।।४२। वा० भा० - स्पष्टम् ॥ ४१-४२ । इदानों लोकव्यस्थामाह - भूर्लोकाख्यो दक्षिणे व्यक्षदेशात् तस्मात् सौम्योऽयं भुवः स्वश्च मेरुः । लभ्यः पुण्यैः खे महः स्याञ्जनोऽतोऽनल्पानल्यैः स्वैस्तपः सत्यमन्त्यः' ॥४३॥ वा० भा० – स्पष्टम् । यदिदमुक्तं तत् सर्वं पुराणाश्रितम् ॥ ४३ | इदानीं दिग्व्यवस्थितिमाह - लङ्कापुरेऽर्कस्य यदोदयः स्यात् तदा दिनार्धं यमकोटिपुर्याम् । अधस्तदा सिद्धपुरेऽस्तकालः स्याद्रोमके रात्रिदलं तदैव ॥४४॥ यत्रोदितोऽङ्कः किल तत्र पूर्वा तत्रापरा यत्र गतः प्रतिष्ठाम् । तन्मत्स्यतोऽन्ये च ततोऽखिलानामुदस्थितो मेरुरिति प्रसिद्धम् ॥ ४५ ॥ वा० भा० - स्पष्टम् ।। ४४-४५ । इदानीं विशेषमाह-- यथोज्जयिन्याः कुचतुर्थभागे प्राच्यां दिशि स्याद्यमकोटिरेव । ततश्च पश्चान्न भवेदवन्ती लव तस्याः ककुभि प्रतीच्याम् ।।४६। तथैव सर्वत्र यतो हि यत् स्यात् प्राच्यां ततस्तन्न भवेत् प्रतीच्याम् । निरक्षदेशादितरत्र तस्मात् प्राचीप्रतीच्यौ च विचित्रसंस्थे ॥४७॥ वा० भा० - - इष्टप्रदेशान्मेरोरभियुखीमुत्तरां दिशं निश्चलां कृत्वा निरक्षाभिमुखों दक्षिणां च निश्चलां कृत्वा तन्मत्स्यात् प्राच्यपरा साध्या । एवं यत् प्राच्य चिह्नं भवति ततः पुनरुत्तरां दक्षिणां च साधयित्वा यावत् प्राच्यपरा साध्यते तावत् पूर्वरेखायां न पतति । उत्तरायाश्चलित- स्वात् प्राच्यपरा चलिता भवतीत्यर्थः । शेषं सुगमम् ॥ ४६-४७ । १. अत्र श्रीपतिः- 'भवति विषुवद्याम्यो लोको रसातल (ग) श्च भूरयमपि भुवो मेरुः स्व. स्यान्महश्च तथोपरि' । सि० शे० १५ अ० ४८ श्लो० । - २. अत्र श्रीपतिः- मेरी रविभ्रंमति भूजगतः समन्तादाशा न काचिदपि तत्र विचारणीया । पूर्वं हि दर्शनमुपैति स चेह पूर्वा तत्रास्ततो भवति सैव कथं प्रतीची ॥