पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणी ग्रहगणिते प्रकारेणानीयमानं क्रान्तिसाम्यं वर्षशतेनापि नागच्छतीत्यत्र प्रत्यक्षं प्रमाणम् । अतः कि कुर्मः । क उपालंभ्यः । यत्रेदमसमञ्जसमिति । किं जगद्विरोधेन । अत्रास्मत्पक्षे क्रान्तिसाम्याभाव एव । एवमत्र भावाभावे भ्रमो दर्शितः । क्वचिद्गतैष्यत्वेऽपि स उदाहरणान्तरे दर्शितः । ३१६ अथ प्रस्तुतमुच्यते । तात्कालिकयोरपक्रमौ साध्याविति साधितौ तयोश्चन्द्राकंयोरप- क्रमौ । र १ । चं३३ । पा३३ । १४१६ | १३२४ | ओजपदेन्दुक्रान्तिरिति पूर्व साधार- ण्येनेदं व्याख्यातम् । अत्रेन्दुः समपदे वर्तते तस्य क्रान्तिर्लंघ्वी । अतोऽत्र यातः पातः । स च कियता कालेनेति तदर्थं तत्क्रान्त्योरेक विशोरन्तरमित्यादि सूत्रम् । अतस्तयो: क्रान्त्योरुत्तराशयो- रन्तरं कृतम् | यदि भिन्नविशौ भवतस्तदैवयं कार्यम् । एवं व्यतिपाते । वैधृते त्वन्यथा | तदन्तरमैक्यं वा प्रथमसंज्ञं भवति । तच्चानष्टं स्थाप्यम् । तथात्र जातः प्रथम: ९२ । एवमनेन प्रकारेण तत्क्रान्त्योरेकदिशोरित्यादिनान्यः साध्य: । स च कि कृत्वा तदाह । गतगम्येष्टघटीभी रवीन्दुपातान् प्रचाल्येति । एतदुक्तं भवति । कतिचिदिष्टघटिकाः कल्प्या | ताश्च गते पाते गताः । गम्ये गम्याः । ताभिघंटीभिर्यातंष्यनाडीगुणिता धुभुक्तिरित्यादिनोकप्रकारेण रवीन्दु- पातास्तात्कालिकाः कार्या: । तथात्र कल्पिता इष्टघटिकाः ६० । आभिः कृतास्तात्कालिका: ₹२।८।०।०। चं० २ । १६ ।०।० । पातः ३ | २० | ५६ । ४९ । अतस्तात्का- लिकयोरपक्रमौ साध्यावित्यादिसूत्रावतारः । साधितावपक्रमौ । उत्तरा क्रान्ती रवे: १४१२।४। उत्तरा क्रान्तिश्चन्द्रस्य १४०९ । २५ | आभ्यामपक्रमाभ्यामोजपदेन्दुक्रान्तिरित्यादिना गत- गम्यावलोकनम् | पुनरत्रापि गतः पातः । अथ तत्क्रान्त्योरेकदिशोः कृतमन्तरं जातोऽयमन्यः २ । ३९ । आद्यान्यकालयोरपि यदि गम्यं लक्षणं गतं यदि वेति तयोराद्यान्ययोः साध्यमान- योद्वयोरपि यदि गम्यं लक्षणं भवति । अथवा द्वयोरपि गतं तदाद्यान्ययोरन्तरं कार्यम् । अन्यथा यदा तदैक्यम् । तेनान्तरेणैक्येन वा भाज्या: । का इष्टघटिका: । किविशिष्टाः | आद्येन गुणिताः । तत्र यल्लभ्यते तद्घटिकादिकं गृह्यते । ता इष्टघटिका: प्रकल्प्य पुनरन्यः साध्य: | आद्यः पूर्व एव । तेन पूर्वानीतेनाद्येन पुनरानीतेनान्येन च पुनरिष्टघटिका : साध्या: । एवमसकृद्यावत् स्थिरा भवन्ति । ता इष्टघटिका: स्फुटाः । एवमेताभिश्चक्रार्घचक्रकालाद्गतगम्यं पातमध्यमाद्यवशा- विति । यस्मिन् काले चन्द्राकंयोर्योगश्वकाधं ६ चक्रं वा १२ जातं तस्मात् कालात् प्रागेव ताभिघंटिकाभि: क्रान्तिसाम्यं गतं वेदितव्यम् । यद्याद्यकाले गतं लक्षणं जातम् । यदि गम्यं तदा गम्यमिति वेदितव्यम् । यदेव क्रान्तिसाम्यं तदैव पातमध्यम् । एवमन्त्राद्यान्ययोरपि काल- योगते लक्षणे जाते कृतमाद्यान्ययोरन्तरम् ८९ । २१ । अनेनेष्टघटिक गुणे प्रथमे भक्ते जाता अन्या इष्टघटिकाः ६१ । ४७ । एवं पुनरप्यसकृत्कर्मणा जाता: स्थिरा इष्टघटिका: ७० | आभिर्घटीभिश्चक्रार्धकालात् पातमध्यं गतमिति ज्ञातम् । अत्रोपपत्तिः — अत्र चक्राधंकाले क्रान्तिसाम्यस्य गतत्वं किल ज्ञातम् । इदानों तत्काल- ज्ञानार्थमाद्यैराचार्यैरुपाय: कल्पितः । तत्क्रान्त्योरन्तरं परमेक दिशोव्यंतिपातयोगे च । यतो व्यतिपात एकगोलस्थयोरेव भवति । अतस्तत्क्रान्त्योरन्तरं कृतम् । यत्क्रान्त्योरन्तरं स यत्र तत्र स्थितयोरपि चन्द्रार्कयोर्याम्योत्तरभावः । तयोर्द्यरात्रवृत्तयोरन्तरमित्यर्थः । यदा पुनश्चन्द्र क्रान्ति-