पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(३)

तथा च वासनार्वा्तके “गण्यते सङ्ख्यायते तदं गणितम्‌ । तसपरतिपादकत्वेन
तत्सं शास्वरगरु.यते । तत्र व्यक्तेन स्पष्टेनोच्चावचजनप्रसिद्धमार्गेण सद्कुलनादिना
यदुच्यते तद्‌ व्यक्तम्‌ । यावत्तावत्कालादिना सक्षवुया गणितमव्यक्तम्‌ 1 ग्रहकमंणा
ग्रहमणितम्‌ । गोलेन वेधादिना ग्रहमं सवासनं गण्यत इति गोलाश्ितत्व।द्‌
मोख्गणितम्‌ । अतौ गगतचतुष्टयात्मकं गणतस्य व्यवहरन्ति, स एव सि .न्तः”
इति । तथा चाहु--

“वयक्ताव्यक्तमगोलवासनमयः सिद्धान्त आदिरिति?

अन्ये त्वेवमिच्छन्ति-यत्र कल्पदिग्ंहानयन स सिद्धान्तः । यत्र युगवष यनतु-
मासपक्नाहोरात्र-याम-मृहूतं-नाडी-विनाडी-प्राण-तुख्वादीनां तथा सौरचान्द्रादिमासानां
विवेकस्तिष्ठेत्‌ स सिद्धान्तपदवाच्यः।

अन्यच्च सिद्धान्तलक्षणं सिद्धान्तगेखरे ९.
शतानन्दध्वस्तिप्रभृतिन्रूदिपयन्तसमय-
प्रमाणं भधिष्ण्यग्रहनिवहसंस्थानकथनम्‌ ।
ग्रहनद्राणां चाराः सकरगणितं यत्र गदितं
स सिद्धान्तः श्रोक्तो विपुलगणितस्कन्धवियुकतैः ॥

अस्य लक्षणं वटेष्वरसिद्धान्ते त्वीहणमस्ति । यथा--
समयमितिरशेषा सावनं खेचराणां
गणितमखिलमुक्तं यत्र कुट्रा्यपेतम्‌ ।
ग्रहभगणमहीनां संस्थितियंत्र सम्यक्‌
स खलु मुनिवरिष्ठेः स्पष्टराद्धान्त उक्तः ॥२

तथा च प्रकृतग्रन्थे--
(ल्या दिप्रल्थान्तकालकलना मनप्रमेदः क्रमात्‌” इत्यादिना कथितमस्ति ।

ज्यौतिषेतिवृत्तावरोकनेन विदितचरमेव यज्ञ्यौतिषग्रन्थानामार्षाचायप्रणीतत्वेन
विभागद्वयं कतुं शक्यते । यथा-

१ देवपिप्रणीत। आर्षाः। २ मनुष्यरचिता आचायप्रणीताः। अदयकाले
_ह्यापंग्न्यानामभारः प्रायो दश्यते । इतिहासदशंनेन स्पष्टं॒विज्ञायते यन्मनुष्यरचितेषु

१. सि० शि० £ पू०।
९. श्ष० २ र्लो०। २ वटे० सि० मघ्य० ५ र्लो०।
३. सि० शि० ग० म० ५६ श्लो |