पृष्ठम्:Rig Veda, Sanskrit, vol8.djvu/८७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एहि व एडिवां विमुची ६,५५, १ स्तिोमा अभि स्वरामि १,१०,४ होता १०६२ पुत्रवणि ६,१६,१६ ऐ ऐच्छाम वा बहुधा १०,५१, ३ देतान् रथेषु तस्थुष: ५,५३, २ ऐतु पूपा रमिंग: ८.३१,११ मिन, १४, १ ऐभिरमे सरथं ३,६,९ पनि १०,५५,७ पुचान्ध१०,१४७,३ मेषु चेतद्द्वृषण्व॰ ८६८,१८ ऐपु द्यावापृथिवी १०,९३,१० द्वेषु धा वीरश्दा ५,७९,६ ओ मोसा सुते स ६,५९,३ थे. चित् सखायं संख्या १०,१०,१ ओम तिलिये ८,६,५ भोजिष्ट से ३,२१,५ श्रोत्यमह यार ८,२३, १ को त्ये मर इन्द्रसूतये १,१०४,२ ओमानमाणे मानुषी ६,५०,७ १.३, द्रा अमर १०,१२७,२ भोष्टिविंदा ७,४०, १ यः से बदन्ते १०,६७,३१ पः प्रति मोतृवं १०,९७३ रित गाना १०,९७४ 15, १ विरायसो ७,५९,७ ८,३,१९ कोण मयू ८८७,३३ पुरवसार भोपूणो वित्र सध्यान्ता २.३९१ ३,३३. शुद्धि एव १,११९,७ ऋग्वेदे समाप्ये ओ इन्द्र याहि १,१७७,५ औ औटरसा रात्री परितम्या ५,३०, १४ मृगुवच्छुचि ८, १०२,४ क इमं दशभिर्मस ४, २४, १ क हम वो निण्यमा १,९५,४ कहूँ वेद सुते सचा ८,३३,७ कई व्यानरः सनीळा: ७,५६.१ कई स्तरकः पृणात् ६,४७,१५ ९८४१७ कयां दे कउ नु ते महिमनः १०,५४, ३ कज अवकतमो यज्ञियानां ४,४३,१ के याथः कं गच्छयः ५,७४, ३ कः कुमारमअनयत् १०,१३५,५ क. लि वृक्षो निष्ठितो १,१८१,७ फदेवें वृपभो युक्त १०, १०२, ६ कदः सोम्योर९.६०,८ ककुहं चिच्छा कवे ८,४५,१४ को नको १,१९१, १ कण्वा इन्द्र ८,६,३ कण्या र मृग: ८,३,१६ कण्वास इन्द्रमर्ति ८८६,३१ कण्वेभिरृणा पत्८३३.३ कतरा पूर्ण कतरापरायोः १,१८५१ करः कति सूर्याप १०,८८,१८ कपा उपसो ४, २३,५ कथा कवितुवीरवार १०,६४,४ कथा सद्मा १०.२८, कया है बने शुचयन्त्र १,४ कया दाते नमसा ५,४१,१६ कथा दारीसाध्ये २,७७, १ कथा देवान कमस्य १०,६४, १ कार्तवमा ८,८६, २ कपा महामथस् ४.२३.१ कथा मह भिवाय ४, २०७ [ ३९४९ ]