पृष्ठम्:Rig Veda, Sanskrit, vol8.djvu/८७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋजमुक्षण्यायने मुक्षण्याने ८,२५,२२ ऋद्रित सा ददे ८६८,१५ ऋतमान ऋतमिनो ४,२३,१० ऋत वदम् ९,११३,४ ऋत वोचे नमसा पृच्छय° ४५,११ ऋत सन्त ऋजु १०,६७२ ऋतज्येन क्षिप्रेण २,२४,८ ऋतच सत्य चाभीबाद १०, १९०१ ऋत चिकित्स ऋमित् ५,१२,३ ऋतधीतय आ गत ५५१, २ ऋत दिवे तदवोच १,१८५७१ ऋत दवाय कृण्वते २,३०, १ ऋतन सप-तेपिर ५६८,४ स्वस्य गोपा न दभाष ९,७३,८ ऋतस्य गोपावधि ५.६३१ शतस्य जिह्वा पवते ९, ७५,२ ऋतुर्वित ९, ७३, ९ तस्य कदा घरुणानि ४,२३,३ अतस्य देवा भनु बता १६५, २ तस्य पथि वैधा ६,४४,८ ऋतस्य ऋतस्य १,६८,३ ऋतस्य युझ उपसामिपण्यन् २,६१०७ ऋतस्य रश्मिमनुयच्छमाना १,१२३,१३ ऋतस्य वा कैशिना योग्यामि ३,५,६ ऋोय ६,५१,९ ऋतस्य हि धेनवो वावशाना १,७३६ तस्य हि प्रसितियाँ १०, १२,४ मतस्य हि वर्तनय १०,५४ ऋवस्य हि शुरुध सन्ति ४,२३,८ ऋद्दि सदसरे १०, १११, २ मायिनी १०५३ ऋतावरी दिवो अर्केरबोध्या ३,६१,६ ऋा ७६६, १३ भवावान यज्ञिय ३,२१३ ऋतावान विचतस ४७,३ ॠसवान प्रतिचक्ष्या २२४७ वामृतायो ८ २३,९ अावानं महिष १०, १४०६ मन्त्रानुक्रमणिका मतावाना निषेदतु ८,२५८ यस्य रोदसी ३,१३,२ ऋतुनिश्री तस्या २१३,१ ऋतेन त धरण ५१५२ सुतेन ऋत नियतमीळ ४,३९ ऋतमपिदित ५,६२, १ ऋतन देव सविता शमायत ८,८६५ ऋतेन देवीरमृता ४ ३ १२ ऋन मित्रावरुणा १२,८ ऋषिहि पूर्वजा ऋते यावृवावृधा १,३३,५ ऋतन हि मा कृषभश्रिदक्त ४,३,० ऋतना व्यसन भिन्त ४,३११ ऋते सविन्दते युध ८२७१० ऋण सख्या सय ८४८,१० वो मरुतो ७ ५५,४ ऋधक्सोम स्वस्तये ९,६४,३० ऋधमित्या समर्थ. ८८१०१, १ ॠयस्त सुदान ६, २, ४ ऋध्यम स्तोम सनुयाम १०,१०६, ११ मभुक्षणं न वर्तव ८,४५,१९ ऋभुक्षणामिन्द्रमा हुव ९१११,४ भुक्षणो वाजा ७,४८, १ ऋभुतो रथ प्रथमश्रवस्तमो ४,३६,५ सभुमन्ता वृषणा याजवन्ता ८,३५,१५ ऋभुमृभुक्षणो रयिं ४, ३५, ५ ऋभुसभुक्षा ऋभुबिंधत १०,९३,८ ऋभुर्ऋभुभिरभि व ७,४८, २ ऋभुन इन्द्र दावसान १११०,७ ऋसुन बध्य नव ९२१६ ऋभुभैराय स शिक्षातु साति १,१११,५ ऋभुवाबाज इन्हो ४३४,१ मुक ईंडर चारु नाम ३,५,६ ऋश्यो न तृष्ययव ८, ४,१० ऋषभ मा समानाना १० १६६,१ ऋषिनरावहस पाञ्चजन्य १,११७, ३ ऋषि ऋषिकृत् ९९६, १८ ऋषि पुरवा ९८०३ ऋपिई पूर्वज असि ८,६६४१ [ ३९३७]]