पृष्ठम्:Rig Veda, Sanskrit, vol8.djvu/८७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उशन्ति घा उशान्ति था ते अमृतास १०,१० उन्नुपु सुमधा उपाफे ४,२०,४ उशिको अति: १०,४५,४ को सुर्मा १,६०.४ उपथा माहि भानुना १,४८, उपयोहि बसो १०,८५४ उपः प्रतीची भुवनानि [२,६१, ३ उपसा व अघयत ३,५५, १ उपर्साम केतवो १०,७८,७ उपवचित्रमा भरा १,९२, १३ उपस्प] [3 समिधाने १, १९४, १ १०,३६, १ उपासनका उपोधे गोमति ६९३,१४ उपोदेव्यमय ३,६१,२ उयो न जार. पृथुपाजो ७,१०, १ नाभि १,६९,५ वयो भनूँभिरा गहि १,४६, १ उपो मघोन्या वर्ष ४,५५,६ उपो द्धि समिधे १,११३.६ उषो यद्य भानुना १,४८, १५ रुपो ये वे मा १,४८,४ पोवा हि १,४८, ११ पोवानवाजिनि प्रचं. ३,६५,१ १०० उता वेद वसूनां ९,५८, ऋग्वेदे सभाध्ये ऊ कीदेवत ११३६,७ की शवय १०, १०४४ ऊहां से अटी १०,१६३.४

ऊर्जनौषधि ६४०६ देव८, ३५, ३ मदः १०४, कर्मनपानेसहियान ६,४८, २ ८,३९, ४ ३,२०,२ ऊजों नपाउमा हुवे ८,४४, १३ ऊर्जा नपारसहसावन १०, ११५, ८ ऊर्णसदा कि मथस्वामय कां ५५४ ऊर्ध्वरूण वये १,३६, १३ ऊर्ध्वपुणो ४, ६, १ केतुं सविता देवो ४, १४,२ उनु१.८५, १० कधी भानुं सविता ४, १३, २ ऊर्ध्वनि ऊतये १,३०,६ ऊवां धीतिः प्रत्यस्य १,११६,२ ऊर्ध्या १०,१०५ वसरवान्विन्दवो ७,३१, ९ दिवे दिवेदिये ८,४५, १२ ऊ समि. सुमति ७,३९, १ ऊय गन्धर्यो अभि १०, १२३, ७ ऊर्ध्वो गन्धयों अधिना ९८५१२ ऊवों झावा इदभिः २०, ५० इसव २०,१००, ९ उध्व नः पादसो १,३६,१४ ऊस प्रति विध्या ४,४,५ उर्ध्वो यां मातुवरे भकारि ४ ऊच्चों वाम ६६३,४ का इस्यादध्यन्तरिक्षे २,३०, ऊर्मिपवित्र था ९,६४,१९ भाजुरांसो ऋ मसामाभ्याममिति २०,८५०११ कपोत व Po,१६५५ ऋणं स्वः पदमास्ते १०, ७१.११ चक्ष परमेयोनू १,१६४,३९ ऋजिष्य ईमिन्द्रावतो ४.३७,४ जीते परि वृद्धि ६७५,१२ ९०, ५, ७ मजीप पेड़ो मानो ४, २६.१ वीवृषभस्तरापाठ् ५,४०,४ श्रद्धः पवस्व वृजिनस्य ९, ७,४३ [ १९३६ ] १,९०, नवत् २,२१,१