पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५०६ ऋग्वेदे सभाष्ये [ अ८, अ २ व ३० - बेङ्कट० गया । दूराद् भागत्य ये धारयन्ति ज्ञातेयम् । सदेवा - मनुष्यै श्रीता धारयन्ति विवस्वत जन्म मनुष्यान् इति, ययाते च ये नहुपपुत्रस्य यज्ञे देवा आसते, ते देवा कवि ब्रुवन्तु अस्मानिति ॥ १ ॥ विश्वा॒नम॒स्या॑नि॒ बन्या॒ा नामा॑नि देना उ॒त य॒ज्ञिया॑नि वः । ये स्थ जाता अदि॑र॒न्यस्परि॒ ये पृ॑थि॒व्यास्ते म॑ इ॒ह श्र॑ता॒ हव॑म् ॥ २ ॥ वि॒िश्वा॑ । हि । इ॒ । न॒म॒स्या॑नि । वन्वा॑ । नामा॑नि । दे॒वा॒ । उ॒त । य॒ज्ञिया॑नि । च॒ । ये । स्थ । ज॒ना । अदि॑ते ।अ॒त्म्य | परि । ये । पृथि॒व्या । ते । मे॒ ॥ इ॒ह । श्रु॒त॒ । हर॑म्॥ उद्गीथ० हि यस्मात् विश्वा सर्वाणि व युष्माकम् नामानि रुदानि गौणानि कियाज्ञानि , भवध जाता उत्पन्ना नमस्यानि नमस्काराहीणि स्तुत्यहीणि चेस्यर्थ हे देवा । उत अपि यज्ञियानि यज्ञाणि चेत्यर्थ व युष्माक सम्बन्धीनि अत कारणातू ये यूयम् स्थ अदित देवमानु रेसकाशाद् द्विवीति शेप अद्भय परि 'आप' (निघ १,३) इत्यन्तरिक्षनाम । अन्तरिक्षस्य चोपरि ये नाता। ये पृथिव्या उपरि जाता । ते सर्वेऽपि देवा म मम इह अस्मिन् यज्ञे वर्तमानस्य इवम् यागार्थम् आह्वानम् श्रुत शृणुत यूथम् ॥ २ ॥ चेङ्कट० विश्वानि दि ३ नमस्कार्याणि स्तोतयानि च शरीराणि, अपि च देवा ! सानि यज्ञियानि युष्माकम् 1 ये यूय दिव अन्तरिक्षात् पृथिन्या च नाता, ते मे इह आगत्य ऋणुत हृम् इति ॥ २ ॥ येभ्यो॑ मा॒ता मधु॑म॒त् पिन्व॑ते॒ पय॑ः पी॒ीयूषं॒ द्यौरदिति॒रदि॑नर्हाः । उ॒क्थशु॑ष्मान् वृषभ॒रान्त्स्वम॑स॒स्ताँ आ॑दि॒त्याँ अनु॑ मदा स्व॒स्तये॑ ॥ ३ ॥ येप॑ । मा॒ता । मधु॑ऽमत् । पिन्व॑ते । पय॑ पी॒यूप॑म् । यौ । अदि॑ति । अवि॑ऽनर्हां । उ॒क्षऽजु॑ष्मान् । नृप॒ऽभरान् । सुऽअमस । तान् । आ॒दि॒त्यान् । अनु॑ । मु॒द | स्व॒स्तये॑ ॥ ३ ॥ उद्गीय० येभ्य आदियेभ्य माता मना मधुमत् मधुम्बानुमत् पिन्वते सिञ्चतेदातीत्यर्थं वृष्टपुदुक क्षार चा स्तम्यरक्षणम् । कोदशम् । पीयूपम् आप्यायवितृ । यौ दीप्ता स्तुत्या वा अदिति देवमाता अद्रिव अद्विभि मेघै परिवृद्धा, तपक्षिवसवैस्तुतिवान् सभरान् वृष्टिनिमित्तसमामान् वा सनस क उक्थनुष्मान् उक्थानि शस्त्राणि प्रदान् वा तान् आदियान् अनु मद अनुपूत्रम् स्तुहि तर्पय वा हे मम कर्मात्मन् । सुरूपान् वा किमर्थम् | ये अविनाशाय आत्मन वृद्धयर्थं मित्यर्थ ॥ ३ ॥ धेट मेभ्यः देवेभ्यः माता मधुमन्त सारम् पिवते पीयूषम् चौ च अदीना रिवृन्दमेघा 1. नास्ति त्रिम २० वर्मंग मूको ३३ श्रादिति वि. मूको ४. कर्मण को ·