पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋऋग्वेदे समाप्ये [ अ ८, अ १, २. गच्छन्तम् न अइनोति न भ्रामोति विधारयितुम् क चन कश्चिदपि, वैगेनापीत्यर्थं । किमिव दिव इन सामु आरभम् यथा धुलोकस्य मानु समुच्छ्रित देशम् आरमम् सस्प्रष्टु न प्रोति कश्चिद् अपुण्यकृन्, एवम् | त्वया प्रेषित सन् सहमगिरस सकाश शोघ्र गच्छामीत्यर्थ । कस्मात् । यत सास्य मनो। सवर्ण एव सावर्ण्य । सवर्णास्तु दक्षकन्याया' दक्षेण प्रहालोके देवधर्मेण स्वयमुत्पादिताश्चत्वारो मनद सावण्यस्य मनोरपदेश्यत्वेन सम्बन्धिती दक्षिणा अगिर सञोपयोज्या गोसहस्रदक्षिणा वि पप्रथे मे एब्धव्यत्वेन मम मनसि विविधं विस्तीर्यते । किमिथ । सिन्धु इस यथा सिन्धुर्मंदी विविध विस्तीर्यते, एवम् ॥ ९ ॥ घेट० नतम् धुम् वचिद् आप्नोति दिव इव समुच्छ्रितम् आदित्यम् । यथा मनु प्रयच्छति, तथा नान्य शप्नोति दातुमित्यर्थ । तस्य सावर्ण्यस्य इयम् "दक्षिणा नदी इव पृथिव्याम् वि प्रयते ॥ ९ ॥ ३५१४ उ॒त द्र॒ासा प॑रि॒नषे॒ स्मरि॑ष्ट॒ी गोप॑रीणमा | यदु॑स्तु॒र्वच॑ मामहे ॥ १० ॥ उ॒न् । सा । प॒रि॒ऽनये॑ । स्मरि॑ष्ट॒ इति॒ स्मत्ऽदि॑ष्टी | गोऽपरीणसा । 1 यदु॑ ।।। म॒महे ॥ १० ॥ प्रशस्त उद्गोध० उपचय दर्शयति - उत अपि दासा दासो 'दास दाने', 'दसु उपक्षये' चा दातारौ चा धनानाम् उपक्षपयितारौ वा शत्रूणाम् यनुतुवंशी राजानौ स्मद्दिटो स्मच्छन्द चचन । दिष्टिनम् । प्रशस्ठदानी गोपरीणसा " परीणसा' ( निघ ३ १ ) इति बहुनाम । "बहगे गावो ययोरिति बहुधीही समासे पूर्वनिपातश्चास्य डान्दसत्वात् प्रयोगस्य । बहुगु यदु तुर्व च पद्रवचने पदेकदेशवचनम् एतत् 'अय नाभा वदति' ( ऋ १०, ६,४) इतिवत् । नुवंशय परिविषे परिवैषणाय । परिवेषणेन धान तत्पूर्वको भोगो रक्ष्यते । भोगायेत्यर्थं । मामहे महते दानार्थस्य, 'मद पूजायाम्' इत्यस्य वा एतद्रूपम् । मझ दत्तवानू गोसहस्रप्रदानेन मा पूनितान् वा ॥ १० ॥ गोसहले ० अपि च सावर्णैः दामा मनो भोजनाय प्रशस्तदेशनौ परिणद्वपशुपरिवृतो गोभिय तुर्व १० च प्रयच्छत नेपयत पशून्| "प्रत्येकमन्वयाद् एकवचनमिति ॥ १० ॥ स॒हस्र॒दा या॑म॒णीर्मा रि॑ष॒न्मनु॒ः सूर्ये॑णस्य॒ यत॑माने॑तु॒ दक्षि॑णा । सार्व॑र्णैर्दे॒गः प्र ति॑र॒न्त्यायु॒र्य॑स्मि॒न्नधा॑न्ति॒ा अम॑नाम॒ वाज॑म् ॥ ११ ॥ मइ॒स्रुझ्दा । प्रा॒ाम॒ऽनी । मा । पि॒त् । मनु॑ । सूर्ये॑ण । अ॒स्य॒ । यत॑माना | ए॒तु । दक्षि॑णा | मार्गे | दे॒वा | प्र । तर॒न्तु | आयु॑ । यस्मि॑न् । अर्थान्ता । अस॑नाम | बाज॑म् ॥ ११ ॥ 1 1. न्याया मुको, ५०५ दियो दिवः ि विरंश जिं. २. "देश्यन मूक्रो. १६ नास्तिको 11. वि ३. "साद मूको. ४. नारित विभई, बही मूको. ८. दवेचा मूको ९ नोमि मन्वयादिकम वयादेक वि. १२०१२.